打开我的阅读记录 ▼

《清净智论》 (巴汉对照)▪P10

  ..续本文上一页.hānādi-.ā.āni anukkamena uppajjanti. Tattha yathā-pākatāramma.assa ca tadāramma.a-vipassanācittassa cā”ti dvinna. dvinna. dhammāna. kha.e kha.e bhijjana. disvā “atīte pi sa.khāragata. evameva bhijjittha, anāgate pi evameva bhijjissati, etarahi pi bhijjatī”ti anumānato pi .atvā yathāpāka.a. sa.khāradhammam sallakkhentass”eva yogino te sa.khārā bhāyitabbākārena

  

  因此此人清楚地了知次第、两两成对的坏灭:「凡所缘皆会灭,以彼为所缘的心也会灭。」(它是观察者才有的了知,不应以为是思惟而来的喜好)

  此人如是地对于二法之灭——即「在㈥门里所出现的色等所缘之灭」,以及「以彼为所缘心的心之灭」—— 的清楚了知,名为坏灭智。

  6. 怖畏智当此人的坏灭智成熟时,见到一切作为所缘、能缘的诸行坏灭后,具有怖畏行相的怖畏现起智等等,会顺次地生起。此中,见二法,即「随所现的所缘」和「以彼为所缘的能观心」剎那剎那灭去之后,以比量暸知:「过去的行法如是地坏灭;未来的也将如是地坏灭;而现在

  的正在坏灭。」如此了知已,观察出现的行法时,那些行法以坏灭行相

  

  upa..hahanti, tato yeva c”esa sallakkhento yeva “bhāyitabbāvat”ime sa.khārā”ti pajānāti. Eva. bhāyitabbhāvena pajānana.bhayatupa..hāna.ā.a. nāma. Bhaya.ā.an”ti pi etass”eva nāma.. Tadā c”assa cittam pi bhayākārasahita. anātha. viya hoti.

  7. ādīnava.ā.a

  Bhaya.ā.ena pan”assa bhāyitabban”ti passitvā nirantara.sallakkhentassa na cirass”eva ādinava-.ā.a. nāma uppajjati. Etasmi. hi uppanne sallakkhita-ārammanesu ca sallakkha.acittesu ca manasikata-bhavādīsu cā”ti sabbattha sabbe sankhārā nirasā nirojā nirassādā hutvā upa..hahanti. Ten”esa tadādukkham eva nirassādam eva ādinavam eva passati. Ten”ev” eta.ādīnava.ā.a. nāma.

  8. Nibbidā.ā.a

  Eva. pan”assa sa.khāresu ādīnava. passato sādīnavesu tesu citta. nābhiramati, ekantena nibbindati. Tadā hi”ssa [63] citta.ukka..hita. viya ca mandabala. viya ca hoti. Tathā pi so vipassana.na nikkhipati, nirantara. vipassanto yeva kāla.vītināmeti.

  

  53

  现前。因此,此人就在观察时,暸知「诸行是可畏的」。如是,对怖畏性质的暸知,名为「怖畏现起智」。「怖畏智」也是它的名称。那时,此人的心像怀有怖畏,感到无助。

  7. 过患智此人藉由怖畏智见到「应怖畏」之后,持续无间地观察时,不久,过患智便生起。此〔智〕生起时,一切处,即所观的所缘、能观之心与作意等心所等等之中的

  

  一切行法变得无味、无滋养、无乐味。那时,此人只见苦、无乐味、过患。这名为「过患智」。

  

  8. 厌离智当此人如此观诸行里的过患时,对那些有过患的,心不感到喜乐,一向厌离。那时,[63] 此人的心变得似乎不满、倦怠。但他不放弃毗婆舍那,仍花时间持续作观。

  

  Ten”eva”eta. .ātabba. “n”etam bhāvanāya. ukka..hana., atha kho sankhāresu nibbindanākārasahita. nibbidā-.ā.am evā”ti. Atho pi”ssa citta. tadā sampatti-bhavesu cā”pi ati-i..hāramma.esu cā”pi pesiyamāna. n”eva-tattha ramati, na tattha assāda. labhati. Atha kho ta. nibbāne yeva ninna. hoti nibbānapona.nibbānapabbhāra.. Ten”ev”assa tadā sallakkha.ānam antarantarāeva. pi manasikāro jāyati “kha.e kha.e bhijjana dhammāna.sabbasa.khārāna. vūpasamo yeva sukho”ti.

  9. Mu.citukamyatā.ā.a

   Iminā pān”assa nibbidā-.ā.ena sallakkhite sallakkhite nibbindantassa te sa.khāre mu.citukāma., tehi vā muccitukāma.citta. uppajjati. Tena sampayutta. .ā.a. mu.citukamyatā-.ā.a. nāma. Tadā hi”ssa kāye nānavidhā ca dukkhāvedanā, ekekasmi. ca iriyāpathe cira. a..hātukāmatā yebhuyyena pātubhavanti. Etāsu pana apātubhūtāsu pi sa.khārāna.anassāsikabhāvo su..hutara. pāka.o yeva hoti. Ten”esa sallakkha.āna. antarantarāevam pi pattheti “yannūn”āha. ito khippam eva mucceyyan”ti ca “yannūn”āha. imesa.sankhārāna. vūpasama..hāna. pāpu.eyyan”ti ca,

  

  应该知道:「这不是对修行的不满,而是俱有对诸行感到厌离的行相之厌离智。」即使此人的心那时被导向到快乐的状态、极可爱的所缘,它也不于彼处感到欢喜,不于彼处找到乐味。因此,在诸观察的间隔中,此人的作意如是地生起:「诸行具剎那灭去之性质,唯诸行之止息方是乐。」

  9.欲解脱智又,当此人依厌离智而对每个所观感到厌离时,他会想舍弃诸行,或者,想从诸行解脱的心生起。与此心相应的智,名为欲解脱智。这时,通常身体会有许多苦受,且不想要长久维持一种威仪路。即使这些不出现时,诸行令人不舒服的性质也更加明显。因此,在诸观察的

  间隔中,此人如是地希求:「让我快速地从此解脱吧」, 「让我到达诸行止息之处吧!」

  

  “yannūn”āha. ime sankhāre sabbaso pa.inissajjeyyan”ti ca. Sallakkha.acitta.c”assa tadā sallakkha.e sallakkha.e sallakkhitāramma.ato pakkamamāna. viya (pakkamitvāpalāyitukāma. viya)hoti.

  10. Pa.isa.khā.ā.a

  Eva. pana sa.khare mu.citukāmo yogī tesa. mocanatthāya tehi ca muccanatthāya puna viriya. da.hatara. katvā te yeva sa.khāre sallakkheti, ten”ev”eta. tadā pavatta-.ā.a.pa.isa.khā.ā.a. nāma. (Pa.isa.khā”ti vā puna sallakkha.ā”ti vāpuna vipassanā”ti vā hi eta. atthato eka..) Tadā hi”ssa sankhārānam anicca-dukkha-anattākārā supāka.ā honti. Tesu pi ca dukkhākāro visesato pāka.o hoti.

  Tadā pi hissa, k…

《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…

✿ 继续阅读 ▪ 内观基础

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net