..續本文上一頁、無我」。
在《清淨道論》,有說「又,純觀乘行者……遍取四界」。在《因緣品相應》裏的《梵志須深經》中,世尊則說:「須深啊!法住智在前,涅槃智在後。」
在那〔二者〕之中,純觀乘者,在所說的戒清淨圓滿之後,應努力把握名色。又,〔如此〕努力時,應依確實的自味,遍取那顯現于自己相續內的、名爲㈤取蘊的名色。
Vipassanā hi nāma chasu dvāresu pāka.e nāmarūpe sabhāvasāma..a-lakkha.ato sallakkhentena bhāvetabbā. ādito panna chasu dvāresu sabbattha uppannuppanna. sabba.nāmarūpa. anugantvā anugantvā sallakkhetu. dukkara. hoti. Tasmāādi-kammikena yoginā kāyadvāre phu..havasena supāka.arūpa. pa.hama. sallakkhetabba.. “Yathā-pāka.a.vipassanābhini-veso” ti Visuddhimagga-.īkāya. vutta..
Tasmā nisinnakāle nisajjāvasena ca sabbakāya.gesu phusanavasena ca phu..harūpāni upanijjhāya “nisīdāmi phusāmī, nisīdāmi phusāmī”ti ādinā nayena sallakkhetabbāni. Atha vā pana nisinnassa yogino udare assāsa-passāsa-paccayā pavatta.vāyo-pho..habbarūpa. unnamana onamanākārena nirantara.pāka.a. hoti, tam pi upanijjhāya “unnamati onamati, unnamati onamatī” ti ādinā sallakkhetabba..
Eva. hi” ssa sallakkhentassa udarabbhantare uppajjamāna.kāyadvāra.pa.iha..itvā pa.iha..itvā uppajjamānā vāyo-dhātu thambhanākārena vā calanākarena vā pellanākārena vāāvi.chanākārena vā pāka.ā hoti. Tattha ca thambhanākāro vāyodhātuyā vitthambhanalakkha.a. eva, calanākāro pan”assā
應觀察在㈥門顯現的名色之自、共相,以修習毗婆舍那。然而,一開始便緊隨于㈥門中生起的一切名色而作觀察,是困難的。因此,初學的修行者于最初應觀察在身門中因觸而明楚顯現的色法。
因此,在坐時,觀察因坐以及一切身支裏因觸〔而生起的〕「觸色」,應如此觀察〔標記〕:「坐,觸,坐,觸。」等等。當修行者坐著之時,腹部中,風觸色依于出、入息而轉起,以上升與下降的形相不間斷地顯現。應禅思、觀察彼〔風觸色〕〔標記〕:「上升,下降;上升,下降」等等。
此人如是地觀察時,不斷撞擊腹內根門而生的風界,以堅挺行相,或振動的行相,或推、拉行相而顯現。此中,堅挺是風界的支持「相」,
[51] samudīra.araso, pellanākāro ca āvi.chanākāro ca abhinihārapaccupa..hāna..
Tasmā esa (unnamanādi-āk.rena pāka.a. pho..habbarūpa.sallakkhento yogi) tesa. (lakkha.a-rasa-paccupa..hanāna.) pajānanavasena rūpapariggaha. sampādeti. Pacchā pana nāmapariggaha. ca tadubhayapariggaha. ca sampādetvāaniccādi-sama..alakkha.āni pi pajānissati yevā” ti.
Eva. pan”assa unnamanādi-pho..habbarūpa.sallakkhen-tass” eva sarāgādi-cittāni ca sukhādi-vedanādayo ca sabbakāya.gapa.isa.khārā ca pātubhavanti yeva. Tadā te pi sallakkhetabbā. Sallakkhetvā ca puna mūla-.ramma.abhūta.unnamanādi-pho..habbarūpa. eva nirantara. sallakkhetabban” ti.
Ayam ettha vipaanānayaleso. Vitth.ro pana idha vattu. na sakkā, aya. ti sa.khepa-visuddhi.ā.akathā, na vipassanā-nayadīpani-kathā”ti.
II. Cittavisuddhi Pa.hamārambhakāle pan”assa eva. sallakkhentassāpi yāva
citta. na suvisuddha. hoti, tāva sallakkha.acittāna. antarantarākāmādi āramma.āni cintetvā vikkhittacittāni pi uppajjanti.
9
[51] 振動顯現其移動之「作用」〔味〕,推與拉是推動「現起」。
因此,此人(觀察以上升等行相而顯現的觸色之禅修者)了知它們(的相、味、現起)而完成「色的把握」。之後,他也將具足「名之把握」,以及彼二者的把握,進而了知無常等共相。
在此人如是地觀察上升等觸色時,會出現貪等心,樂等受,以及一切身支的調整。這時,也應觀察它們。觀察之後,應再無間地觀察成爲根本所緣的上升等觸色。
這是毗婆舍那方法的概要。在此廣說是不能的,因爲此書是關于清淨與智的略論,不是對毗婆舍那的詳細解釋。
II 心清淨在一開始,即使如是地觀察,只要心仍未善清淨,就會在諸觀察心間斷時,想到欲等所緣而生起散亂的心。
Tāni yogi .ātu. sakkoti vā na vā. sakkhonto pi ca thoka.atikkantakale yeva sakkoti. Tadā hi”ssa kha.ikasamādhi ativiya taru.o hoti appabalo, tena”ssa tāni vikkhīttacittāni sallakkha.abhāvanā-citta.āvaritvā ti..hanti. Tasmā tāni vikkhittacittāni nīvara.acittānīti vuccanti.
Tassa pana kha.ikasamādhissa balavakāle sallakkha.acitta.unnamana --- onamana --- nisajjā --- phusana --- sami.jana ---pasārana --- dassana --- savanādīsu sallakkhetabbāram ma.esu patamāna. patamāna. viya ca pa.iha..amāna. pa.iha..amāna.viya ca upati..hamāna. upati..hamāna. viya ca susamāhita.hutvā pavattati.
Tadā hi”ssa a..attha-dhāvana-citta. nāma yebhuyyena na uppajjati, kadāci karahāci yeva appaka. uppajjati. Ta.ca so sah”eva uppādā sallakkhetu. sakkoti (uppannānantarakāla.sandhāya lokavohāravasena eva. vutta.). Saha sallakkha.ena ca ta. dhavanacitta. vigacchati, na puna uppajjati.
Tadanantaram pi so yathā-pāka.a.āramma.a. sallakkhetvāpubbe viya nirantara. sallakkha.a-cittān”eva pavattetu. sakkoti. Tena”ssa citta. tadā vinīvara.a. nāma hoti. [52]
…
《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…