..续本文上一页、无我」。
在《清净道论》,有说「又,纯观乘行者……遍取四界」。在《因缘品相应》里的《梵志须深经》中,世尊则说:「须深啊!法住智在前,涅槃智在后。」
在那〔二者〕之中,纯观乘者,在所说的戒清净圆满之后,应努力把握名色。又,〔如此〕努力时,应依确实的自味,遍取那显现于自己相续内的、名为㈤取蕴的名色。
Vipassanā hi nāma chasu dvāresu pāka.e nāmarūpe sabhāvasāma..a-lakkha.ato sallakkhentena bhāvetabbā. ādito panna chasu dvāresu sabbattha uppannuppanna. sabba.nāmarūpa. anugantvā anugantvā sallakkhetu. dukkara. hoti. Tasmāādi-kammikena yoginā kāyadvāre phu..havasena supāka.arūpa. pa.hama. sallakkhetabba.. “Yathā-pāka.a.vipassanābhini-veso” ti Visuddhimagga-.īkāya. vutta..
Tasmā nisinnakāle nisajjāvasena ca sabbakāya.gesu phusanavasena ca phu..harūpāni upanijjhāya “nisīdāmi phusāmī, nisīdāmi phusāmī”ti ādinā nayena sallakkhetabbāni. Atha vā pana nisinnassa yogino udare assāsa-passāsa-paccayā pavatta.vāyo-pho..habbarūpa. unnamana onamanākārena nirantara.pāka.a. hoti, tam pi upanijjhāya “unnamati onamati, unnamati onamatī” ti ādinā sallakkhetabba..
Eva. hi” ssa sallakkhentassa udarabbhantare uppajjamāna.kāyadvāra.pa.iha..itvā pa.iha..itvā uppajjamānā vāyo-dhātu thambhanākārena vā calanākarena vā pellanākārena vāāvi.chanākārena vā pāka.ā hoti. Tattha ca thambhanākāro vāyodhātuyā vitthambhanalakkha.a. eva, calanākāro pan”assā
应观察在㈥门显现的名色之自、共相,以修习毗婆舍那。然而,一开始便紧随于㈥门中生起的一切名色而作观察,是困难的。因此,初学的修行者于最初应观察在身门中因触而明楚显现的色法。
因此,在坐时,观察因坐以及一切身支里因触〔而生起的〕「触色」,应如此观察〔标记〕:「坐,触,坐,触。」等等。当修行者坐着之时,腹部中,风触色依于出、入息而转起,以上升与下降的形相不间断地显现。应禅思、观察彼〔风触色〕〔标记〕:「上升,下降;上升,下降」等等。
此人如是地观察时,不断撞击腹内根门而生的风界,以坚挺行相,或振动的行相,或推、拉行相而显现。此中,坚挺是风界的支持「相」,
[51] samudīra.araso, pellanākāro ca āvi.chanākāro ca abhinihārapaccupa..hāna..
Tasmā esa (unnamanādi-āk.rena pāka.a. pho..habbarūpa.sallakkhento yogi) tesa. (lakkha.a-rasa-paccupa..hanāna.) pajānanavasena rūpapariggaha. sampādeti. Pacchā pana nāmapariggaha. ca tadubhayapariggaha. ca sampādetvāaniccādi-sama..alakkha.āni pi pajānissati yevā” ti.
Eva. pan”assa unnamanādi-pho..habbarūpa.sallakkhen-tass” eva sarāgādi-cittāni ca sukhādi-vedanādayo ca sabbakāya.gapa.isa.khārā ca pātubhavanti yeva. Tadā te pi sallakkhetabbā. Sallakkhetvā ca puna mūla-.ramma.abhūta.unnamanādi-pho..habbarūpa. eva nirantara. sallakkhetabban” ti.
Ayam ettha vipaanānayaleso. Vitth.ro pana idha vattu. na sakkā, aya. ti sa.khepa-visuddhi.ā.akathā, na vipassanā-nayadīpani-kathā”ti.
II. Cittavisuddhi Pa.hamārambhakāle pan”assa eva. sallakkhentassāpi yāva
citta. na suvisuddha. hoti, tāva sallakkha.acittāna. antarantarākāmādi āramma.āni cintetvā vikkhittacittāni pi uppajjanti.
9
[51] 振动显现其移动之「作用」〔味〕,推与拉是推动「现起」。
因此,此人(观察以上升等行相而显现的触色之禅修者)了知它们(的相、味、现起)而完成「色的把握」。之后,他也将具足「名之把握」,以及彼二者的把握,进而了知无常等共相。
在此人如是地观察上升等触色时,会出现贪等心,乐等受,以及一切身支的调整。这时,也应观察它们。观察之后,应再无间地观察成为根本所缘的上升等触色。
这是毗婆舍那方法的概要。在此广说是不能的,因为此书是关于清净与智的略论,不是对毗婆舍那的详细解释。
II 心清净在一开始,即使如是地观察,只要心仍未善清净,就会在诸观察心间断时,想到欲等所缘而生起散乱的心。
Tāni yogi .ātu. sakkoti vā na vā. sakkhonto pi ca thoka.atikkantakale yeva sakkoti. Tadā hi”ssa kha.ikasamādhi ativiya taru.o hoti appabalo, tena”ssa tāni vikkhīttacittāni sallakkha.abhāvanā-citta.āvaritvā ti..hanti. Tasmā tāni vikkhittacittāni nīvara.acittānīti vuccanti.
Tassa pana kha.ikasamādhissa balavakāle sallakkha.acitta.unnamana --- onamana --- nisajjā --- phusana --- sami.jana ---pasārana --- dassana --- savanādīsu sallakkhetabbāram ma.esu patamāna. patamāna. viya ca pa.iha..amāna. pa.iha..amāna.viya ca upati..hamāna. upati..hamāna. viya ca susamāhita.hutvā pavattati.
Tadā hi”ssa a..attha-dhāvana-citta. nāma yebhuyyena na uppajjati, kadāci karahāci yeva appaka. uppajjati. Ta.ca so sah”eva uppādā sallakkhetu. sakkoti (uppannānantarakāla.sandhāya lokavohāravasena eva. vutta.). Saha sallakkha.ena ca ta. dhavanacitta. vigacchati, na puna uppajjati.
Tadanantaram pi so yathā-pāka.a.āramma.a. sallakkhetvāpubbe viya nirantara. sallakkha.a-cittān”eva pavattetu. sakkoti. Tena”ssa citta. tadā vinīvara.a. nāma hoti. [52]
…
《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…