Visuddhi.ā.akathā
(巴、汉对照)
马哈西尊者造
(Mahāsi Sayādaw)
温宗坤 编译 (2006年1月初稿)
前言
此部巴利论着,乃马哈西尊者(Mahāsi Sayādaw, 1904 -1982)于1950 年所作。如书里跋文所述,该书原以缅文写成,后译为巴利文。写作目的是为了让已得毗婆舍那成就,但无教理知识的禅修者能够了解自己的修行在佛法上的位置。然而,如马哈希尊者所说,其他人阅读此书,也能获得〔闻法生信的〕利益。
所编的巴、汉对照版,参考两份巴利文底稿。主要的是,锡兰佛教出版协会(BPS) 于1985 年出版的The Progress of Insight 。该书初版于1965 年,附有德国向智尊者的英译、注释及巴利文罗马转写。其次是缅甸字体写的本子,得自我的老师Dr. Primoz Pecenko 。此书出版资料不详,仅知是仰光U On Maung 为纪念一位禅修者,Daw Saw Yin ,而.行的。
此网路版的初稿译文尚有许多不完善之处,也有不少校对不精的错误。误失之处,尚请读者海涵,不吝来信指正,让译本更加完善,以待来日因缘正式出版。
最后,愿以此编译善行回向给父母、师长、亲戚、朋友、及一切众生,愿他们皆因精勤努力,获得自所希愿的世间、出世间善果报。
宗堃2006 年
Visuddhi.ā.akathā
[49]1
Namo Tassa Bhagavato Arahato Sammasambuddhassa
āsīsana.
Saddhammara.si-jālissa sabba..ussa mahesino Saddhammara.si-sa.khāta. cira. jotetu sāsana..
Aya. savisuddhikāya .ā.apa.ipā.iyā dīpanakathāsa.khepena vuccati adhigatavisesāna. yogīna. subodhāya, ye udarassa unnamana-onamanavasena pāka.a. vāyo-pho..habba-rūpa. vā phusanavasena pāka.a. bhūtattaya-pho..habbarūpa. vāpadhānavasena abhinivisitvā, anukkamena sabbam pi chadvārika.nāmarūpa. vipassitvā di..hadhammā honti pattadhammāviditadhammā pariyogā.hadhammā ti..avicikicchā, vigatakatha.kathā vesārajjappattā aparapaccayā satthusāsane.
1 这是Progress of Insight 的页码。
1
....!
[49]
礼敬世尊.应供.正等觉者
希求
愿具正法之光的大圣、一切知者〔其〕称为正法之光的教法,长久照耀〔世间〕
为了让已得殊胜〔成就〕的修行者能够了解〔自己的体验〕,简略地述说此关于「清净」与「〔观〕智次第」的灯论。他们已依精勤力专注于腹部中因上升与下降而显现的风触色,或〔专注〕由于触而显现的「三大种= 触色」;顺次地内观〔于〕㈥根门〔生起〕的一切名色,且已见法、至法,知法、深解法,度疑,离疑惑,得无所畏,于师之教不依于他。
I. Sīlavisuddhi
Ya. hi pa.ca.ga-a..ha.ga-dasa.ga-sīlesu a..atara.samādiyitvā sugutta. surakkhita., aya. upāsakopāsikāna.sīlavisuddhi nāma.
Ya. pana pā.imokkha-sa.varādi catubbhidha.suparisuddha. sīla., aya. bhikkhūna. sīla-visuddhi nāma. Tattha ca pa.imokkha-sa.varam eva padhāna., tasmi. hi parisuddhe sati bhāvana. sampādetu. sakkoti yeva.
Vipassanānayalesa
Bhāvanā ca nām” esā samatha-vipassanā-vasena duvidhā hoti. Tāsu yo pa.hama. samatha-bhāvana. bhāvetvāupacāra-appanāvasena dvīsu samādhisu a..atarasmi..hatvāpa.cupādānakkhandhe vipassati aya. samathayāniko nāma. Tassa hi vipassanā-naya. sandhāya Papa.casūdaniya.Dhamma-dāyāda-suttava..anāya., “ Idh”ekacco pa.hama.upacāra-samādhi. vā appanā-samādhi. vā uppādeti, aya.samatho. So ta.ca ta.-sampayutte ca dhamme aniccādihi vipassati.
[50] aya. vipassanā” ti vutta.. Visuddhimagge ca “Samathayānikena tāva .hapetvā nevasa..ā-nāsa..āyatana.
3
I.戒清净受持、善守、善护㈤戒、㈧戒、㈩戒〔三者〕中的任一种,这名为优婆塞、优婆夷的戒清净。善遍净以波罗提木剎为始的、具四重的戒,此名为
比丘的戒清净。在那〔四者〕之中,波罗提木剎的防护最重要。因为当它遍净时,才能够完成修行。
内观方法简介事实上,此修行依止、观而分为二种。此中,凡于最初修习其中的奢摩他之后,住于近行与安止二种定之中的任一之后,才内观㈤取蕴者,名为奢摩他乘者。针对他的内观方法,《破斥犹豫》里《法嗣经》的注释中〔说〕:「在此,一类人先令近行定或安止定生起,这是奢摩他。他观它以及与它相应的法为无常、苦、无我,
[50] 这是毗婆舍那」。在《清净道论》中,有说「非想非非想处除外,从其余色、无色界禅那的任一出起后,
avasesa-rūpā-rūpāvacarajjhānāna. a..atarato vu..hāya vitakkādīni jhāna.gāni ta.-sampayuttā ca dhammālakkha.a-rasāpasena pariggāhetabbā” ti ādi vutta..
Yo pana upacāra-samādhi. vā appanā-samādhi. vāanuppādetvāādito pa..hāya pa.cupādāna-kkhandhe vipassati, aya. suddha-vipassanā-yāniko nāma, imassa pi hi vipassanā-naya. sandhāya tatth”eva Dhammadāyāda-utta-va..anāya.“Idha pan”ekacco vuttappakāra. samatha.anuppādetvā, pa.cupādānakkhandhe aniccādīhi vipassatī” ti vutta..
Visuddhimagge ca “ Suddhavipassanā-yāniko pana………ca-tasso dhātuyo parigga.hāti” ti vutta.. Nidānavagga-sa.yuttake pi Susimaparibbājaka-sutte “ Pubbe kho, Susīma, dhamma..hiti.ā.a. pacchā nibbāne .ā.an” ti Bhagavatā vutta..
Tesu suddhavipassanā-yānikena yoginā yathāvutta-sīlavisuddhiyā sampannakālato pa..hāya nāmarūpapariggahe yogokātabbo. Yoga. kurumānena ca attano santāne pāka.āni pa.cupādānakkhandha-sa.khātāni nāmarūpāni yāthāva-sarasa-to pariggahetabbāni.
寻等的禅支以及与其相应的诸法,应被奢摩他乘行者根据相、味等而理解」等等。
复次,凡未令近行定或安止定生起,于最初便开始内观㈤取蕴者;此名为纯观乘者。关于此〔行者〕的内观方法,在那里.即《法嗣经》注释里,有说「再者,于此,一类人未得上述的奢摩他,而内观五取蕴是无常、苦…
《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…