打开我的阅读记录 ▼

《清净智论》 (巴汉对照)▪P8

  ..续本文上一页dān”evāha. bhāvanāya su..hu abhiramāmī”ti pi pasa.santi.

  

  又,此人具有不缓、不过度,已善策励且平等转起的「精进」。之前,此人被惛沉、睡眠所征服,不能够无间地观察随所出现的所缘,且没有明晰的智。或有时,过度精勤,那时,被掉举所征服后,也变成那样〔即不能够无间地观察随所出现的所缘〕。此时,此人藉由不缓、不过度,已善策励且平等转起的精进,超越那些过失,能够无间地观察随所出现的所缘[59] ,且拥有极明晰的智。

  此人生起对一切行持中的、有力且与观相应的「舍」。由于它(舍)的威力,他对诸行的无常等性的简别也保持中舍,能够无间地观察现在的名、色。那时,此人的观是不须作务的,好象是自动有观察。

  欲享受以上述光明等所严饰的毗婆舍那〔这样〕的、微细、且以寂静为行相的「欲求」会生起,不能够暸知它:「这是烦恼」却认为是「修行的喜」。因此,禅修者那时赞叹〔说〕:「我现在才在禅修中找到快乐。」

  

  Atho so evam sa-obhāsa. pītisukha. anubhavitvā anāyāsena sīgha. sīgha. sallakkhetu. samattha. suvisada. sallakha.am eva sādiyanto “addhā”ha.maggaphalappatto” mhi bhāvanākicca. me parini..hitan”ti ma..ati. Aya. amagge yeva maggo”ti micchagāho upakkileso nāma.

  Obhāsādayo dhamme maggaphalan”ti agga.hato pi pana tesu assādo uppajjati yeva, eso pi vipassanāya upakkileso yeva. Tasmātehi upakkilesehi samki..a. upakkili..ha. sallakkha.a.ā.a.sīgha. sīgha. pavattamāna. pi taru.a-udayabbaya-.ā.a. yeva nāma. Tato yeva c”esa tadā nāmarūpāna. udayabbaya.suparisuddha. .ātu. na sakkoti.

  V. Maggāmagga.ānadassanavisuddhi

  Ath”assa evam sallakkhentass”eva yogino “obhāsādayo dhammā na maggo, tad-assādo ca kevala. vipassanāya upakkileso yeva, yathā-pāka.āramma.assa nirantara. sallakkha.a. eva vipassanāmaggo, vipassanākicca.me na ni..hāna. gata., puna pi mayā sallakkhitabba. evā” ti sayam eva vā, parato vā sutvāvinicchaya.ā.a. pa.ilabhati. Aya. maggāmagga.ā.adassana- visuddhi nāma.[60]

  

  他如是地体验与光伴随的喜、乐,享受着能够无忧恼、迅速观察的极明净的毗婆舍那。他以为:「我证得道、果。我已完成应作的修行。」这是名为「于非道邪执为道」的随烦恼。

  即使不认为光等法为「道果」,对它们的味着也会生起,这也是观的随烦恼。被那随烦恼所混合、污染的观智,即使迅速地转起时,也名为年轻的生灭智。因此,此人那时不能够很清楚地瞭知名色的生灭。

  V. 道非道智见清净当此禅修者如是观察时,或自行或从他人听闻,而得决定智:「光等法不是道,对彼的爱乐完全是毗婆舍那

  的随烦恼。无间断地观察出现的任何所缘才是毗婆舍那之道。我的毗婆舍那工作尚未完成;我应该〔继续〕观察。」此名为「道非道智见清净」。[60]

  

  VI. Pa.ipadā.ā.adaassanavisuddhi

  Tato pan”esa obhāsādike sallakkhetvā vā amanasikatvā vāyathā pubbe tathā chasu dvāresu yathāpāka.e nāmarūpadhamme yeva nirantara. sallakkheti. Eva. sallakkhentassa obhāsapīti- passaddhi-sukha-nikanti-ādayo upakkilese atikkamitvā kevala.udayabbaye eva .ā.a. ti..hati. Tadā hi so sallakkha.e sallakkha.e “sallakkhita.āramma.a. uppajitvā.hānaso veti (vaya. gacchati)” iti passati. Ta. ta.āramma.a. tattha tatth”eva veti; natthi tassa desantarasa.kamanan” ti pi” ssa pāka.a. hoti.

  Ten”ev”esa nāmarūpāna. kha.e kha.e udayabbaya.paccakkhato “va pajānāti. Evam assa kha.e nirantara.uppajjamāna-bhijjamāne nāmarūpadhamme sallakkhetvāudayabbayāna. visu. visu. paricchinditvā pajānana.ā.a.upakkilesa-vinimutt. balava-udayabbayānupassanā-.ā.a. nāma. Ida. pa.ipadā.ā.adassanavisuddhiyāādi, ito hi pa..hāya yāv”anulomā pa.ipadā.ā.adassanavisuddhi nāma.

  

  VI. 行道智见清净此后,此人观察过或者不作意「光」等〔观染〕后,如过去那样,不间断地观察所出现的名色法。如是观察

  时,〔他〕完全克服光、喜、轻安、乐、欲等的随烦恼,〔其〕智仅仅住于生、灭之中。那时,他在每次的观察时,看见:「被观的所缘生起后立即消失(灭去)。」他也

  了知「每个所缘就在每个地方灭去;它没有移动到别的地方」。

  因此,此人亲身地暸知名色剎那剎那生灭。如是,观察剎那不断生灭的名色法而别别地确定、暸知生灭的智.名为从随烦恼解脱的、强力生灭随观智。事实上,自此开始乃至随顺〔智〕,皆名为行道智见清净。这〔强力生灭随观智〕是行道智见清净的开始。

  

  5. Bha.ga.ā.a

  Eva. pan”assa uppannuppanne nāmarūpadhamme sallakkhetvā“idān”ev”eta. uppajjati, idān”ev”eta. bhijjatī” ti pabbapabbato sandhisandhito odhi-odhito chinnachinnato passantassa, yadā ta.udayabbaya.ā.a. paripakka. hoti tikkha. balava., tadā ta..ā.a. lahu. lahu. uppajjati, attanā”va att.na. vahanta. viya nirantara. pavattati, nāmarūpasa.khārā pi lahu. lahu.upa..hahanti. Eva. .ā.e tikkhe vahante sankhāresu lahu.upa..hahantesu sallakkhitanāmarūpassa uppādo pi na pa..āyati, thitisa.khāto majjhe bhāgo pi na pa..āyati, nāmarūpāna.avicchinnappavattisa.khāta. pavattam pi na pa..ayati, hattha- pādamukhakāyādisa.khāta. sa.thānanimittam pi na pa..āyati. Atha kho pana khayo”ti vā vayo”ti vā bhedo”ti vā vattabbo nirodho yeva pa..āyati.

  Udarassa unnamana.sallakkhentassa hi tassa ādi-bhāgo pi majjhe bhāgo pi na pa..āyati, udarasa..hāna. pi na pa..āyati. Kevala. pana tassa antabhāgabhūto khayanirodho …

《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…

✿ 继续阅读 ▪ 内观基础

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net