..续本文上一页m pi so paccakkha.ā.an”ti sa..ī hoti.
Vipassanā-sa.payuttā c”assa balavatī saddhā pi uppajjati. Tāya c”assa ānubhāvena sallakkhentasa vā cintentassa vā citta.supasanna. anāvila.. Buddhagu.ādīsu ca anussarantassa su..hu pakkhandati, dhamma. desetukāmatā ca yogāvacarāna. gu.esu pasādo ca piya-.āti-mitte bhāvanāya uyyojetukāmatā ca kamma..hānadesaka- ovādakācariyāna. upakārānussara.a.cā”ti eva.-ādikā ca cittakiriyāvisesā uppajjanti.
Khuddikādikā c”assa pa.cavidhā pīti pi uppajjati. Sā hi cittavisuddhikālato pa..hāya lomaha.sana-kāya.gacalanādīni janetvā tadā sakalasmi. kāye atimadhura-sukhuma-samphassena
[58] pūrāpetvā atipa.īta. sātasukha. jeneti. Tāya c”assa ānubhāvena sakalo kāyo he..hā aphusitvāākāse uggantvā.hito viya ca vātabhisiya. nisīdamāno uggatāvāgato viya ca khāyati.
Kāyacittāna. darathavūpasama-lakkha.ā cassa passaddhi pi pātubhavati tadanugatā lahutādayo pi. Tāsa. c”assa ānubhāvena nisinnakāle vā ca.kamana-.hāna-sayanā-kālesu vā neva kāya- cittāna. daratho, na gārava., na kakkhalatā, na akamma..atā, na gela..a., na va.katā hoti.
他想:「这即是现量智」
又此人与毗婆舍那相应的有力之「信」也生起。,由于彼〔信〕的力量,当此人观察或思惟时,心是明净、无污浊的。他善于跃向对佛〔法、僧〕德等的随念。会想说法,相信行瑜伽者所具有的功德,想要让亲爱的亲戚、朋友来修行;同时,感念指导业处者、教诫者及阿阇黎的帮助。如是等不同的心之造作会生起。
此人以小〔喜〕为首的㈤种喜也会生起。「喜」从心清净时就带来身毛竖立、身肢颤动,那时极甘甜、微细的触,遍满全身,[58]产生妙胜的喜、乐。由于喜的威力故,他觉得身体下方不触,升上空中而住,或〔感觉〕像坐在空气的垫子上,或像在上升、下降。
轻安——它以「心所、心之不安止息」为相——以及与轻安随行的「轻快性」等〔心所〕也显现。由于它们〔轻快性等〕的威力,在坐时或行、住、卧时,此人没有心所与心的不安,也无沉重、无粗重、无不适业,无病、无邪曲。
Atha kho pan”assa kāyacittāni paramassāsapattabhāvena (nibyāpārabhāvena) passaddhāni, sīgha. sīgha. pavattanavasena lahūni, yathicchitāramma.a. manasikātu. samatthabhāvena mudūni, yathicchitakāla. manasikāu. samatthabhāvena kamma..āni pagu.abhāvena (vipassitabbassa vipassiu.sukarabhāvena) suvisadāni, kusalakammesu yeva ninna-po.a-pabbhāra-bhāvena ujukāni yeva honti.
Sakalasarīra. abhisandayamāna. c”assa atipa.īta. sukham pi uppajjati. Tass”ānubhāvena c”esa tadā “sabbadā sukhito”smī”ti ca. “kadāci pi ananubhūtapubba. sukha. anubhavāmī”ti ca iti sa..ī hutvā ativiya somanassitacitto hoti. Attano ca visesapavatti. a..esa. kathetukāmo hoti. Imesa.hi passaddhādi-anuggahitāna. pītisukhāna. pavatti. sandhāya vutta.:
Su..āgāra. pavi..hassa, santacittassa bhikkhuno
amānūsī rati hoti, sammā dhamma. vipassato.
Yato yato sammasati, khandhāna. udayabbayam
labhati pītipāmojja., amata. ta. vijānatam.
(Dhammapada, vv. 373 - 374)
那时,此人的心所与心因得最上苏息(无作业)而轻安。〔心所与心〕因能够作意于所欲的〔任何〕所缘,故是柔软的。〔心所与心〕因为能够在随其所欲的时间作意,故是适业的。〔心所与心〕因练达(因为所应观的易观),故极清净。倾向、斜向、朝向于善业,所以是正直的。
此人遍满全身、极妙的「乐」也生起。那时,此人以为「我将于一切时皆快乐」、「我体验过去从未体验过的乐」,心极为喜悦,而且想要告诉别人自己的殊胜经验。的确,关于此为轻安等所资助的喜与乐之转起,〔《法句经》〕说:
入空闲处、心寂静、
正观法的比丘,拥有过人的喜。
触知诸蕴之生灭时,
他获得喜、悦,暸知不死。
(《法句经》,第373、374偈)
Asithila. c”assa anaccāraddha. upaggahita. samappavatta.viriya. kadāci sithila. hoti, ten”esa tadā thīnamiddhābhibhūto hutvā yathā-pāka.a.āramma.a. nirantara. sallakkhetu. ca no sakkoti, .ā.a.c”assa na visada. hoti. Kadāci pana accāraddha. hoti, tadā pi uddhaccābhibhūto hutvā tath”eva hoti. Idāni pan”esa asithilena anaccāraddhena supaggahitena samappavattena viriyena te dose samatikkamitvā yathā-pāka.a.āramma.a.[59] nirantara.sallakkhetu. ca sakkoti, .ā.a.c”assa suvisada. hoti.
Sabbasa.khāresu majjhattabhūtā c”assa vipassanūpekkhā pi balavatī uppajjati. Tāya c”esa ānubhāvena sankhārāna.aniccādibhāva-vicinane pi majjhatto hutvā paccuppannanāma- rūpa. nirantara. sallakkhetu. sakkoti. tadā hi”ssa sallakkha.a.byāpāra-rahita. hutvā sayam eva sallakkhenta. viya hoti. āvajjanupekkhā pi ca balavatī uppajjati, tāya c”assa ānubhāvena citta.āvajjite āramma.e vegena pakkhandanta. viya hoti.
Yathā-vutta-obhāsādi-pa.ima..itāya pan”assa vipassanāya assādayamānā sukhumā santākārā nikanti pi uppajjati. Ta.ca so kileso”ti pi jānitu. na sakkoti, bhāvanārati”tveva pana ma..ati, ten”eva ta. yogino “i…
《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…