..續本文上一頁m pi so paccakkha.ā.an”ti sa..ī hoti.
Vipassanā-sa.payuttā c”assa balavatī saddhā pi uppajjati. Tāya c”assa ānubhāvena sallakkhentasa vā cintentassa vā citta.supasanna. anāvila.. Buddhagu.ādīsu ca anussarantassa su..hu pakkhandati, dhamma. desetukāmatā ca yogāvacarāna. gu.esu pasādo ca piya-.āti-mitte bhāvanāya uyyojetukāmatā ca kamma..hānadesaka- ovādakācariyāna. upakārānussara.a.cā”ti eva.-ādikā ca cittakiriyāvisesā uppajjanti.
Khuddikādikā c”assa pa.cavidhā pīti pi uppajjati. Sā hi cittavisuddhikālato pa..hāya lomaha.sana-kāya.gacalanādīni janetvā tadā sakalasmi. kāye atimadhura-sukhuma-samphassena
[58] pūrāpetvā atipa.īta. sātasukha. jeneti. Tāya c”assa ānubhāvena sakalo kāyo he..hā aphusitvāākāse uggantvā.hito viya ca vātabhisiya. nisīdamāno uggatāvāgato viya ca khāyati.
Kāyacittāna. darathavūpasama-lakkha.ā cassa passaddhi pi pātubhavati tadanugatā lahutādayo pi. Tāsa. c”assa ānubhāvena nisinnakāle vā ca.kamana-.hāna-sayanā-kālesu vā neva kāya- cittāna. daratho, na gārava., na kakkhalatā, na akamma..atā, na gela..a., na va.katā hoti.
他想:「這即是現量智」
又此人與毗婆舍那相應的有力之「信」也生起。,由于彼〔信〕的力量,當此人觀察或思惟時,心是明淨、無汙濁的。他善于躍向對佛〔法、僧〕德等的隨念。會想說法,相信行瑜伽者所具有的功德,想要讓親愛的親戚、朋友來修行;同時,感念指導業處者、教誡者及阿阇黎的幫助。如是等不同的心之造作會生起。
此人以小〔喜〕爲首的㈤種喜也會生起。「喜」從心清淨時就帶來身毛豎立、身肢顫動,那時極甘甜、微細的觸,遍滿全身,[58]産生妙勝的喜、樂。由于喜的威力故,他覺得身體下方不觸,升上空中而住,或〔感覺〕像坐在空氣的墊子上,或像在上升、下降。
輕安——它以「心所、心之不安止息」爲相——以及與輕安隨行的「輕快性」等〔心所〕也顯現。由于它們〔輕快性等〕的威力,在坐時或行、住、臥時,此人沒有心所與心的不安,也無沈重、無粗重、無不適業,無病、無邪曲。
Atha kho pan”assa kāyacittāni paramassāsapattabhāvena (nibyāpārabhāvena) passaddhāni, sīgha. sīgha. pavattanavasena lahūni, yathicchitāramma.a. manasikātu. samatthabhāvena mudūni, yathicchitakāla. manasikāu. samatthabhāvena kamma..āni pagu.abhāvena (vipassitabbassa vipassiu.sukarabhāvena) suvisadāni, kusalakammesu yeva ninna-po.a-pabbhāra-bhāvena ujukāni yeva honti.
Sakalasarīra. abhisandayamāna. c”assa atipa.īta. sukham pi uppajjati. Tass”ānubhāvena c”esa tadā “sabbadā sukhito”smī”ti ca. “kadāci pi ananubhūtapubba. sukha. anubhavāmī”ti ca iti sa..ī hutvā ativiya somanassitacitto hoti. Attano ca visesapavatti. a..esa. kathetukāmo hoti. Imesa.hi passaddhādi-anuggahitāna. pītisukhāna. pavatti. sandhāya vutta.:
Su..āgāra. pavi..hassa, santacittassa bhikkhuno
amānūsī rati hoti, sammā dhamma. vipassato.
Yato yato sammasati, khandhāna. udayabbayam
labhati pītipāmojja., amata. ta. vijānatam.
(Dhammapada, vv. 373 - 374)
那時,此人的心所與心因得最上蘇息(無作業)而輕安。〔心所與心〕因能夠作意于所欲的〔任何〕所緣,故是柔軟的。〔心所與心〕因爲能夠在隨其所欲的時間作意,故是適業的。〔心所與心〕因練達(因爲所應觀的易觀),故極清淨。傾向、斜向、朝向于善業,所以是正直的。
此人遍滿全身、極妙的「樂」也生起。那時,此人以爲「我將于一切時皆快樂」、「我體驗過去從未體驗過的樂」,心極爲喜悅,而且想要告訴別人自己的殊勝經驗。的確,關于此爲輕安等所資助的喜與樂之轉起,〔《法句經》〕說:
入空閑處、心寂靜、
正觀法的比丘,擁有過人的喜。
觸知諸蘊之生滅時,
他獲得喜、悅,暸知不死。
(《法句經》,第373、374偈)
Asithila. c”assa anaccāraddha. upaggahita. samappavatta.viriya. kadāci sithila. hoti, ten”esa tadā thīnamiddhābhibhūto hutvā yathā-pāka.a.āramma.a. nirantara. sallakkhetu. ca no sakkoti, .ā.a.c”assa na visada. hoti. Kadāci pana accāraddha. hoti, tadā pi uddhaccābhibhūto hutvā tath”eva hoti. Idāni pan”esa asithilena anaccāraddhena supaggahitena samappavattena viriyena te dose samatikkamitvā yathā-pāka.a.āramma.a.[59] nirantara.sallakkhetu. ca sakkoti, .ā.a.c”assa suvisada. hoti.
Sabbasa.khāresu majjhattabhūtā c”assa vipassanūpekkhā pi balavatī uppajjati. Tāya c”esa ānubhāvena sankhārāna.aniccādibhāva-vicinane pi majjhatto hutvā paccuppannanāma- rūpa. nirantara. sallakkhetu. sakkoti. tadā hi”ssa sallakkha.a.byāpāra-rahita. hutvā sayam eva sallakkhenta. viya hoti. āvajjanupekkhā pi ca balavatī uppajjati, tāya c”assa ānubhāvena citta.āvajjite āramma.e vegena pakkhandanta. viya hoti.
Yathā-vutta-obhāsādi-pa.ima..itāya pan”assa vipassanāya assādayamānā sukhumā santākārā nikanti pi uppajjati. Ta.ca so kileso”ti pi jānitu. na sakkoti, bhāvanārati”tveva pana ma..ati, ten”eva ta. yogino “i…
《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…