..續本文上一頁dān”evāha. bhāvanāya su..hu abhiramāmī”ti pi pasa.santi.
又,此人具有不緩、不過度,已善策勵且平等轉起的「精進」。之前,此人被惛沈、睡眠所征服,不能夠無間地觀察隨所出現的所緣,且沒有明晰的智。或有時,過度精勤,那時,被掉舉所征服後,也變成那樣〔即不能夠無間地觀察隨所出現的所緣〕。此時,此人藉由不緩、不過度,已善策勵且平等轉起的精進,超越那些過失,能夠無間地觀察隨所出現的所緣[59] ,且擁有極明晰的智。
此人生起對一切行持中的、有力且與觀相應的「舍」。由于它(舍)的威力,他對諸行的無常等性的簡別也保持中舍,能夠無間地觀察現在的名、色。那時,此人的觀是不須作務的,好象是自動有觀察。
欲享受以上述光明等所嚴飾的毗婆舍那〔這樣〕的、微細、且以寂靜爲行相的「欲求」會生起,不能夠暸知它:「這是煩惱」卻認爲是「修行的喜」。因此,禅修者那時贊歎〔說〕:「我現在才在禅修中找到快樂。」
Atho so evam sa-obhāsa. pītisukha. anubhavitvā anāyāsena sīgha. sīgha. sallakkhetu. samattha. suvisada. sallakha.am eva sādiyanto “addhā”ha.maggaphalappatto” mhi bhāvanākicca. me parini..hitan”ti ma..ati. Aya. amagge yeva maggo”ti micchagāho upakkileso nāma.
Obhāsādayo dhamme maggaphalan”ti agga.hato pi pana tesu assādo uppajjati yeva, eso pi vipassanāya upakkileso yeva. Tasmātehi upakkilesehi samki..a. upakkili..ha. sallakkha.a.ā.a.sīgha. sīgha. pavattamāna. pi taru.a-udayabbaya-.ā.a. yeva nāma. Tato yeva c”esa tadā nāmarūpāna. udayabbaya.suparisuddha. .ātu. na sakkoti.
V. Maggāmagga.ānadassanavisuddhi
Ath”assa evam sallakkhentass”eva yogino “obhāsādayo dhammā na maggo, tad-assādo ca kevala. vipassanāya upakkileso yeva, yathā-pāka.āramma.assa nirantara. sallakkha.a. eva vipassanāmaggo, vipassanākicca.me na ni..hāna. gata., puna pi mayā sallakkhitabba. evā” ti sayam eva vā, parato vā sutvāvinicchaya.ā.a. pa.ilabhati. Aya. maggāmagga.ā.adassana- visuddhi nāma.[60]
他如是地體驗與光伴隨的喜、樂,享受著能夠無憂惱、迅速觀察的極明淨的毗婆舍那。他以爲:「我證得道、果。我已完成應作的修行。」這是名爲「于非道邪執爲道」的隨煩惱。
即使不認爲光等法爲「道果」,對它們的味著也會生起,這也是觀的隨煩惱。被那隨煩惱所混合、汙染的觀智,即使迅速地轉起時,也名爲年輕的生滅智。因此,此人那時不能夠很清楚地瞭知名色的生滅。
V. 道非道智見清淨當此禅修者如是觀察時,或自行或從他人聽聞,而得決定智:「光等法不是道,對彼的愛樂完全是毗婆舍那
的隨煩惱。無間斷地觀察出現的任何所緣才是毗婆舍那之道。我的毗婆舍那工作尚未完成;我應該〔繼續〕觀察。」此名爲「道非道智見清淨」。[60]
VI. Pa.ipadā.ā.adaassanavisuddhi
Tato pan”esa obhāsādike sallakkhetvā vā amanasikatvā vāyathā pubbe tathā chasu dvāresu yathāpāka.e nāmarūpadhamme yeva nirantara. sallakkheti. Eva. sallakkhentassa obhāsapīti- passaddhi-sukha-nikanti-ādayo upakkilese atikkamitvā kevala.udayabbaye eva .ā.a. ti..hati. Tadā hi so sallakkha.e sallakkha.e “sallakkhita.āramma.a. uppajitvā.hānaso veti (vaya. gacchati)” iti passati. Ta. ta.āramma.a. tattha tatth”eva veti; natthi tassa desantarasa.kamanan” ti pi” ssa pāka.a. hoti.
Ten”ev”esa nāmarūpāna. kha.e kha.e udayabbaya.paccakkhato “va pajānāti. Evam assa kha.e nirantara.uppajjamāna-bhijjamāne nāmarūpadhamme sallakkhetvāudayabbayāna. visu. visu. paricchinditvā pajānana.ā.a.upakkilesa-vinimutt. balava-udayabbayānupassanā-.ā.a. nāma. Ida. pa.ipadā.ā.adassanavisuddhiyāādi, ito hi pa..hāya yāv”anulomā pa.ipadā.ā.adassanavisuddhi nāma.
VI. 行道智見清淨此後,此人觀察過或者不作意「光」等〔觀染〕後,如過去那樣,不間斷地觀察所出現的名色法。如是觀察
時,〔他〕完全克服光、喜、輕安、樂、欲等的隨煩惱,〔其〕智僅僅住于生、滅之中。那時,他在每次的觀察時,看見:「被觀的所緣生起後立即消失(滅去)。」他也
了知「每個所緣就在每個地方滅去;它沒有移動到別的地方」。
因此,此人親身地暸知名色剎那剎那生滅。如是,觀察剎那不斷生滅的名色法而別別地確定、暸知生滅的智.名爲從隨煩惱解脫的、強力生滅隨觀智。事實上,自此開始乃至隨順〔智〕,皆名爲行道智見清淨。這〔強力生滅隨觀智〕是行道智見清淨的開始。
5. Bha.ga.ā.a
Eva. pan”assa uppannuppanne nāmarūpadhamme sallakkhetvā“idān”ev”eta. uppajjati, idān”ev”eta. bhijjatī” ti pabbapabbato sandhisandhito odhi-odhito chinnachinnato passantassa, yadā ta.udayabbaya.ā.a. paripakka. hoti tikkha. balava., tadā ta..ā.a. lahu. lahu. uppajjati, attanā”va att.na. vahanta. viya nirantara. pavattati, nāmarūpasa.khārā pi lahu. lahu.upa..hahanti. Eva. .ā.e tikkhe vahante sankhāresu lahu.upa..hahantesu sallakkhitanāmarūpassa uppādo pi na pa..āyati, thitisa.khāto majjhe bhāgo pi na pa..āyati, nāmarūpāna.avicchinnappavattisa.khāta. pavattam pi na pa..ayati, hattha- pādamukhakāyādisa.khāta. sa.thānanimittam pi na pa..āyati. Atha kho pana khayo”ti vā vayo”ti vā bhedo”ti vā vattabbo nirodho yeva pa..āyati.
Udarassa unnamana.sallakkhentassa hi tassa ādi-bhāgo pi majjhe bhāgo pi na pa..āyati, udarasa..hāna. pi na pa..āyati. Kevala. pana tassa antabhāgabhūto khayanirodho …
《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…