打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P9

  ..續本文上一頁[61] yeva pa..āyati. Onamane pi es”eva nayo. Hatthapādāna.sami.janakāle ca sami.jana. sallakkhentassa tassa ādibhāgo pi majjhe bhāgo pi hattādi-sa..hānam pi na pa..āyati.

  

  5. 壞滅智如是此人觀察一再生起的名、色法,而一節一節地、別別地、個別地、段段地觀察:「此法在這裏生起,就在這裏滅壞。」當生滅智成熟、銳利、強大時,生滅智輕易而迅速地生起。如自己運轉般,自行無間地轉起,名色諸行也迅速地出現。如是銳利之智運行,諸行迅速出現之時,他並未了知所觀名、色之生起;也未了知名爲「住」的中間階段;也不見名爲「不被斷的轉起」之「名色轉起」。看不見名爲手、足、面、身等的形狀與相。爾時,他僅了知被名爲「盡」、「滅」或「壞」的滅盡〔階段〕。當他觀察腹部的上升時,他不了知上升的最初階段和中間階段。[61] 僅了知上升的終結階段.上升的滅或滅盡。下降的情況也是如此。又,彎曲手、足,而觀察

  彎曲之時,他不了知彎曲的最初、中間階段,也不了知手等的形狀。

  

  Pasaranādi-kālesu pi es”eva nayo. Tadā hi”ssa sallakkhiyamāna.sallakkhiyamāna.āramma.a. sabbaso avijjam.na. viya ca abhāvappatta. viya ca pa..āyati. Tena so tadā sabbaso avijjamāna. abhāvappatta. niruddha-dhamma. sallakkhento viya hoti. Sallallha.acitta.ca sallakkhiyamāne āramma.e asampatta.viya hoti. Tato yev”ettha koci yogī “vipassanā me parihinā”ti pi ga.hāti; na pan”eva. gahetabba..

  Pubbe hi”ssa pakaticitta. sa..hānādi-pa..atti-āramma.esu rami, yāva udayabbaya.ā.ā c”assa nimitta. pa..āyati yeva. Ten”assa cittam saviggahe sanimitte vibhūte sankhārāramma.e rami. Idāni pana .ā.assa tathā bhāvitattā sankhārāna. viggahabhūtam nimittām pi na pa..āyati, ko pana vādo tato olārikapa..attiyāpa..āyati, atha kho khīyana-sabhāvabhūto antabhāga-sa.khāto bha.go yeva pa..āyati, ten”assa citta. na tāva tattha ramati, na cira. yeva pana laddhaparicaya. hutvā tatthā pi bha.gasa.khāte nirodhe citta. ramissati yeva” ti ni..ha. ettha gantabba.. Eva.ni..ha. gantvā nirantara.sallakkhetum eva yogo kātabbo.

  

  伸展時等等的情況,也是如此。的確,那時,被他觀察的所緣似乎不見了、好象完全不存在。因此,那時他似乎是在觀察完全不見、不存在、已滅盡的法。能觀的心似乎是未碰到被觀察的所緣。正因此,此時候,某些修行者會認爲:「我的內觀已衰退」。但其實不應如是認爲。

  因爲,在以前此人的心喜觀形狀等概念法所緣,一直到生滅智,此人仍會見到形相。因此,此人的心喜于有形、有相、清楚的行法所緣。但是現在,因爲智已那樣地被修習之故,不見諸行法的形或相。更不用說比它粗的概念法。這時,只了知到以滅爲自性的、名爲最終階段的「壞滅」。]因此,此人的心並不那樣地對它〔壞滅〕感到歡喜。不久熟悉了以後,心也將對名爲滅的「滅盡」感到歡喜,感到確信。如是確信後,修行者應該努力繼續地觀察。

  

  Eva.pan”assa sallakkhentassa sallakkhe.e sallakkha.e “sallakkhita-āramma.a.ca ta.-pajānanacitta.cā”ti” dve dve āramma.a-āramma.ikā dhammā pa.ipātiyā yugala. yugala.bhijjamanā khīyamānā hutvā pa..ayanti, saki. unnamanavāre pi hi anekāni unnatarūpāni patīpātiyā bhijjanākārena upa..hahanti, gimhakāle marīci. passantassa tassā kha.e kha.e pa.ipātiyābhijjanākāro viya ca, thūla-phusitake deve vu..he udakapi..hiya.patita-meghajalabindūhi nibbatta bubbulakāna. sīgha. sīgha.vināso viya ca; cetiyassa padīpapūjanakāle vātappahatāna.padīpāna. sīgha. sīgha. vijjhāyana. viya ca sallakkhitarūpāna.kha.e kha.e bhedo khīyanākāro upa..hāti. Saddhi. yeva tehi sallakkhitarūpehi tadāramma.āna. pi sallakkha.acittāna. bhedo upa..hāti. Tada..arūpārūpāna. pi sallakkha.akāle evameva upa..hāti.

  Tadā hi”ssa “sakalasmi. kāye ya. ya. sallakkhīyati, ta.[62] ta.ārammana. purato nirujjhati, pacchā ta. tadāramma.am pi sallakkha.acitta. anugantvā nirujjhatī”ti evam .ā.e upa..hāti.

  

  當此人如是觀察時,在每個觀察裏,「被觀的所緣」和「能觀彼的心」這兩個「所緣」及「能緣」,總是次第而且成雙地起、滅去。即使在一次〔腹部〕上升中,許多上升的色次第地以滅的行相出現。如觀夏季的陽炎之時,它〔陽炎〕有剎那剎那次第壞去的行相。像大雨天下雨時因落下的雨滴生起的泡沫迅速地消失一樣,也像支提供燈之時,被風所吹滅的燈火迅速滅去一樣,所觀的色法顯現出剎那剎那滅盡的壞滅行相。以色法爲所緣的能觀心之壞去,也與那所觀之色一起顯現。觀察其他色、非色時,也是如此。那時,此人的智如是地現起:「身中被觀察的所緣先滅去,以彼色爲所緣的能觀之心也隨之滅去」。因此此人清楚地了知次第、兩兩成對的壞滅:「凡所緣皆會滅,以彼爲所緣的心也會滅。」此人如是地對于二法之滅——即「在㈥門裏所出現的色等所緣之滅」,以及「以彼爲所緣心的心之滅」——的清楚了知,名爲壞滅智。

  那時,此人的智如是地現起:「身中被觀察的所緣先滅去[62],以彼色爲所緣的能觀之心也隨之滅去」。

  

  Ten”ev”esa yassa kassaci āramma.assa bha.ga.ca ta.tadāramma.assa cittassa bhanga.ca”ti dvaya. dvaya. bha.ga.yathākkama. suparisuddha. pajānāti. (Ta.ca kho sallakkhentass”eva pajānana., na pana vitakketvā ruccana.gahetabba..)

  Ya. hi”ssa eva. chasu dvāresu yathā-pāka.assa rūpādi-āramma.assa ca tadāramma.acittassa cā”ti dvinna. dvinna.dhammānam bha.gavasena suparisuddha. pajānana. eta.bha.ga.ā.a. nāma.

  6. Bhaya.ā.a

   Imassa pana bha.ga.ā.assa paripakkakāle sabbesa.āramma.a-āramma.ikabhūtāna. sa.khārāna. bha.gam eva disvābhayākārādi-sahitāni bhayatupa.…

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net