打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)

  Visuddhi.ā.akathā

  (巴、漢對照)

  馬哈西尊者造

  (Mahāsi Sayādaw)

  溫宗坤 編譯 (2006年1月初稿)

  前言

  

  此部巴利論著,乃馬哈西尊者(Mahāsi Sayādaw, 1904 -1982)于1950 年所作。如書裏跋文所述,該書原以緬文寫成,後譯爲巴利文。寫作目的是爲了讓已得毗婆舍那成就,但無教理知識的禅修者能夠了解自己的修行在佛法上的位置。然而,如馬哈希尊者所說,其他人閱讀此書,也能獲得〔聞法生信的〕利益。

  所編的巴、漢對照版,參考兩份巴利文底稿。主要的是,錫蘭佛教出版協會(BPS) 于1985 年出版的The Progress of Insight 。該書初版于1965 年,附有德國向智尊者的英譯、注釋及巴利文羅馬轉寫。其次是緬甸字體寫的本子,得自我的老師Dr. Primoz Pecenko 。此書出版資料不詳,僅知是仰光U On Maung 爲紀念一位禅修者,Daw Saw Yin ,而.行的。

  此網路版的初稿譯文尚有許多不完善之處,也有不少校對不精的錯誤。誤失之處,尚請讀者海涵,不吝來信指正,讓譯本更加完善,以待來日因緣正式出版。

  最後,願以此編譯善行回向給父母、師長、親戚、朋友、及一切衆生,願他們皆因精勤努力,獲得自所希願的世間、出世間善果報。

  宗堃2006 年

  

  Visuddhi.ā.akathā

   [49]1

  Namo Tassa Bhagavato Arahato Sammasambuddhassa

  āsīsana.

  Saddhammara.si-jālissa sabba..ussa mahesino Saddhammara.si-sa.khāta. cira. jotetu sāsana..

  Aya. savisuddhikāya .ā.apa.ipā.iyā dīpanakathāsa.khepena vuccati adhigatavisesāna. yogīna. subodhāya, ye udarassa unnamana-onamanavasena pāka.a. vāyo-pho..habba-rūpa. vā phusanavasena pāka.a. bhūtattaya-pho..habbarūpa. vāpadhānavasena abhinivisitvā, anukkamena sabbam pi chadvārika.nāmarūpa. vipassitvā di..hadhammā honti pattadhammāviditadhammā pariyogā.hadhammā ti..avicikicchā, vigatakatha.kathā vesārajjappattā aparapaccayā satthusāsane.

  

  1 這是Progress of Insight 的頁碼。

   1

  ....!

  

  [49]

  禮敬世尊.應供.正等覺者

  希求

  願具正法之光的大聖、一切知者〔其〕稱爲正法之光的教法,長久照耀〔世間〕

  爲了讓已得殊勝〔成就〕的修行者能夠了解〔自己的體驗〕,簡略地述說此關于「清淨」與「〔觀〕智次第」的燈論。他們已依精勤力專注于腹部中因上升與下降而顯現的風觸色,或〔專注〕由于觸而顯現的「叁大種= 觸色」;順次地內觀〔于〕㈥根門〔生起〕的一切名色,且已見法、至法,知法、深解法,度疑,離疑惑,得無所畏,于師之教不依于他。

  

  I. Sīlavisuddhi

  Ya. hi pa.ca.ga-a..ha.ga-dasa.ga-sīlesu a..atara.samādiyitvā sugutta. surakkhita., aya. upāsakopāsikāna.sīlavisuddhi nāma.

  Ya. pana pā.imokkha-sa.varādi catubbhidha.suparisuddha. sīla., aya. bhikkhūna. sīla-visuddhi nāma. Tattha ca pa.imokkha-sa.varam eva padhāna., tasmi. hi parisuddhe sati bhāvana. sampādetu. sakkoti yeva.

  Vipassanānayalesa

  Bhāvanā ca nām” esā samatha-vipassanā-vasena duvidhā hoti. Tāsu yo pa.hama. samatha-bhāvana. bhāvetvāupacāra-appanāvasena dvīsu samādhisu a..atarasmi..hatvāpa.cupādānakkhandhe vipassati aya. samathayāniko nāma. Tassa hi vipassanā-naya. sandhāya Papa.casūdaniya.Dhamma-dāyāda-suttava..anāya., “ Idh”ekacco pa.hama.upacāra-samādhi. vā appanā-samādhi. vā uppādeti, aya.samatho. So ta.ca ta.-sampayutte ca dhamme aniccādihi vipassati.

  [50] aya. vipassanā” ti vutta.. Visuddhimagge ca “Samathayānikena tāva .hapetvā nevasa..ā-nāsa..āyatana.

  

   3

  I.戒清淨受持、善守、善護㈤戒、㈧戒、㈩戒〔叁者〕中的任一種,這名爲優婆塞、優婆夷的戒清淨。善遍淨以波羅提木剎爲始的、具四重的戒,此名爲

  比丘的戒清淨。在那〔四者〕之中,波羅提木剎的防護最重要。因爲當它遍淨時,才能夠完成修行。

  內觀方法簡介事實上,此修行依止、觀而分爲二種。此中,凡于最初修習其中的奢摩他之後,住于近行與安止二種定之中的任一之後,才內觀㈤取蘊者,名爲奢摩他乘者。針對他的內觀方法,《破斥猶豫》裏《法嗣經》的注釋中〔說〕:「在此,一類人先令近行定或安止定生起,這是奢摩他。他觀它以及與它相應的法爲無常、苦、無我,

  [50] 這是毗婆舍那」。在《清淨道論》中,有說「非想非非想處除外,從其余色、無色界禅那的任一出起後,

  

  avasesa-rūpā-rūpāvacarajjhānāna. a..atarato vu..hāya vitakkādīni jhāna.gāni ta.-sampayuttā ca dhammālakkha.a-rasāpasena pariggāhetabbā” ti ādi vutta..

  Yo pana upacāra-samādhi. vā appanā-samādhi. vāanuppādetvāādito pa..hāya pa.cupādāna-kkhandhe vipassati, aya. suddha-vipassanā-yāniko nāma, imassa pi hi vipassanā-naya. sandhāya tatth”eva Dhammadāyāda-utta-va..anāya.“Idha pan”ekacco vuttappakāra. samatha.anuppādetvā, pa.cupādānakkhandhe aniccādīhi vipassatī” ti vutta..

  Visuddhimagge ca “ Suddhavipassanā-yāniko pana………ca-tasso dhātuyo parigga.hāti” ti vutta.. Nidānavagga-sa.yuttake pi Susimaparibbājaka-sutte “ Pubbe kho, Susīma, dhamma..hiti.ā.a. pacchā nibbāne .ā.an” ti Bhagavatā vutta..

  Tesu suddhavipassanā-yānikena yoginā yathāvutta-sīlavisuddhiyā sampannakālato pa..hāya nāmarūpapariggahe yogokātabbo. Yoga. kurumānena ca attano santāne pāka.āni pa.cupādānakkhandha-sa.khātāni nāmarūpāni yāthāva-sarasa-to pariggahetabbāni.

  

  尋等的禅支以及與其相應的諸法,應被奢摩他乘行者根據相、味等而理解」等等。

  複次,凡未令近行定或安止定生起,于最初便開始內觀㈤取蘊者;此名爲純觀乘者。關于此〔行者〕的內觀方法,在那裏.即《法嗣經》注釋裏,有說「再者,于此,一類人未得上述的奢摩他,而內觀五取蘊是無常、苦…

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net