打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P5

  ..續本文上一頁allakkhana-cintana vicārana-pajānanacittāni uppajjanti, asati na uppajjantī”ti ādinā ca pajānati. Tadā hi”ssa yogino kāye yebhuyyena anekā nānāvidhādukkhā vedanā pi pāka.ā honti. Tāsu ca ekāya vedanāya sallakkhiyamānāya (anādarakiriyā h”esā) a..ā vedanā a..attha uppajjati. Tāyaca sallakkhiyamānāya a..ā a..atthā”ti eva.uppannuppannā vedanāyo anugantvā yogī sallakkheti. Sallakkhento pi pana tāsa. vedanāna. uppādasa.khāta.ādibhāga. yeva pajānāti, na bha.gasankhāta. antabhāga..

  

  因此,行者首先觀察它們,然後觀察到彎曲等。又他依親身經驗暸知:「有想彎曲的心之時,稱爲彎曲的色生起。」〔他〕依親身經驗暸知「有想伸展的心時,稱爲伸展的色生起」等等。

  又〔他〕依個人經驗如是地暸知「名的緣」。他暸知:「心想往外走時,首先,與它相應的作意心生起;若它未被觀察,心便往外走。當它被觀察而了知時,向外走的心便不生。眼等門與色等所緣出現時,見等的心生起。〔眼等門與色等所緣〕不出現時,〔見等心〕不生起。又,余亦如此。能被觀察的或能被瞭知的「所緣」存在時,思、尋或知的心才生起。〔能被觀察的或能被瞭知的所緣〕不存在時,〔思、尋或知的心〕不生起。」余亦如此。那時,在行者的身上通常會出現種種不同的苦受。又它們之中的一個受被觀察時,另一個受在他處生起。當它被觀察時,另一個〔又出現〕在他處,如是禅修者跟隨頻頻生起的諸受而作觀察。.在觀察時,雖了知諸受名爲生起之最初階段,但非〔了知諸受〕名爲滅的最後階段。

  

  [55]

  Tathā sa..hānanimittāni pi anekāni nānāvidhāni pāka.āni honti, cetiyasa.thāna. vā bhikkhu-purisa-itthi-geha-rukkha- uyyāna-deva-vimāna-valāhakādisu a..atara. vā”ti evarūpāni anekāni nānāvidhāni sa..hānanimittāni pāka.āni honti. Tesu pi pakā.esu jātesu eka. sallakkhentass”eva a..a. pāka.a., tam pi sallakkhentassa a..an”ti eva. yathā-pāka.āni nimittāni anugantvāsallakkheti. Sallakkhento pi ca tesa.ādibhāga. eva pajānāti, na antabhāga.. Atha so eva. pajānāti “citta. nāma ya. ya.āramma.a. pāka.a. ta. ta. anugantvā anugantvā uppajjati, ārammā.e sati citta. uppajjati, asati na uppajjatī” ti.

  Sallakkha.āna. antarantarā pan”esa evam pi anumānato pa.isa.cikkhitvā pajānāti: “avijjā-ta.hā-kammādina.hetu-paccayāna. atthibhāvato ida. nāmarūpa. pavattatī”ti. Evam assa paccakkhato ca anumānato ca sapaccayassa nāmarūpassa sallakkhetvā pajānana. paccaya-pariggaha-.ā.a. nāma.

  Imasmi. ca .ā.e paripakke yogī attano attano anurūpehi paccayeh”eva pavattamāna. nāmarūpamattam eva disvā“paccayanāmarūpam eva ca paccayuppanna-nāmarūpam eva ca atthi,

  

  [55]

  許多不同的形狀影相也會出現,或塔的形相、或比丘、男人、女人、家、樹、庭園、天宮、雲等等,如是許多不同形狀的影相顯現。觀察某個生起的影相時,另一個又出現,觀察它時,另一個〔又顯現〕。如是,他隨順觀察所顯現的相。也在觀察時,暸知它們最初〔生起的〕部分,而非最後〔滅去的〕部分。此時,他如是地暸知:「心總隨著顯現的所緣而生起。有所緣時,心生起;無〔所緣〕時,〔心〕不生起。」

  在觀察與觀察之間,此人也以推量〔推論〕審察了知:「由于無明、渴愛、業等因緣故,名色轉起。」如是依親身經驗與推量來觀察、了知具緣的名色,名爲緣攝受智。

  當此智成熟時,行者唯見因自己適當的緣而轉起的名色,藉由決斷而暸知:「只有『作爲緣的名色』以及『緣所生的名色』。

  

  na ito a..o sami.janādikārako vā dukkhādi-vedako vā puggalo nāma atthī”ti vinicchayavasena pajānāti. Aya.ka.khāvitara.a-visuddhi nāma.

  3. Sammasana.ā.a

  Imāya ca pana ka.khāvitara.avisuddhiyā paripakkāya yogītassa tassa sallakkhitassa āramma.assa ādi-majjha-antabhāge paricchinditvā su..hu pajānāti. Tadā hi so yathā-sallakkhitesu āramma.esu unnamane pariyosite eva onamanassa uppajjana.ca tasmi. pariyosite eva unnamanassa uppajjana.ca, pādassa ukkhi pane pariyosite eva hara.assa uppajjana.ca, tasmi. pariyosite eva nikkhipanassa uppajjana.cā”ti eva. purimassa purimassa vigatakāle yeva pacchimassa pacchimassa uppajjana. su..hu pajānāti.

   Dukkavedanāsu ca ekekattha pavattamānāya ekekāyavedanāya vūpasantakāleyeva a..attha a..āya ekekāya abhinava vedanāya uppajjana.ca, dva..ikkhattu. vā taduttari vā sallakkhiyamānaya tassā dukkhavedanāya sa.ika. tanukā hutvā pariyosāne sabbaso vūpasamana.ca passati.

  

  然而,實際上並沒有作彎曲等或了知苦受等的人。」這稱爲「度疑清淨」。

  3.觸知智 (觸知智) 複次,此度疑清淨成熟時,行者辨別、了知每個被觀的所緣之初、中、後階段。那時,當所緣被觀察時,他清楚了知:前一個所緣滅去時才有後一個的生起。「就是在上升終結時,才有下降的生起,且在它結束時才有上升的生起。它〔下降〕結束時,有上升生起」。就苦受而言,他看見:某處的感受寂止時,在他處

  才有另一新的受生起。當那些受被觀察兩、叁次或更多次時,〔受〕漸漸地變弱,最後完全寂止。

  

  Manasi āpātham āgatesu ca nimittasa..hānesu sallakkhitassa ekekassa vigatakāle yeva [56] a..assa abhinavāramma.assa āpāthagamana.ca, dvattikkhattu. vā taduttari vāupanijjhāyitvāsallakkhiyamānassa tassa tassa āramma.assa sa.caritvā sa.caritvāvā, tanuka. tanuka. vā hutvā nātivibhūta. nātivibhūta. vā hutvāpariyosāne sabbaso vigamana.ca su..hu pajānāti. Khayavaya-virahita. nic…

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net