..续本文上一页a visu. visu. paricchijja pajānāti. Tathā “unnamana. a..a., ta.-paj.nana. a..a.;
又因为是在道、果安止定的邻近处,所以,以近行之名称呼那剎那定,产生它〔剎那定〕的业处也在那里被说为「近行业处」。因此,剎那定能够镇伏诸盖而得名为『近行』及『心清净』,如是应知。
否则,就那些未令近行定或安止定生起而纯粹内观的纯观行者而言,心清净便难以生起。
III. 见清净1. 名色分别智具足心清净而观察,此人如是地辨别而了知名与色:「上升是一法,下降是另一法,坐是一法,触是另一法」等等,〔他〕别别地辨别,了知所观的色法。他也别别地办别,了知能观的心:「对上升的了知是一法,对下
降的了知是另一法」。他又如是别别地辨别、别知名与色:「上升是一法;对它的了知是另一法;
onamana. a..a., tampajānana. a..an” ti ādinā rūpārūpāni ca visu. visu. paricchijja pajānāti. Eva. pajānana.ca sallakkhentass”eva, na cintentassa. Sallakkha.avasena pavatta paccakkha.ā.a. eva, na cintāmaya.ā.an”ti vutta. hoti.
Tathā cakkhunā rūpa. dasanakāle ca “cakkhu a..a., rūpa.a..a., dassana. a..a., ta.-pajānana. a..an”ti adinā visu.visu. paricchijja pajānāti. Sotādīhi saddasavanādikālesu pi es” eva nayo.
Tadā c”esa sallakkhento yeva sallakkha.a-nāmadhamme ca cintanavicāra.a-nāmadhamme ca “āramma.ābhimukha.gamanasabhāvo”ti vā “āramma.ābhimukha. namanasabhāvo” ti vā, “āramma.assa vijānanasabhāvo”ti vā sayam eva paccakkha.ā.ena paricchinditvā pajānāti. Unnamana-onamana- nisīdanādi-nāmena voharite pana sakalakāyapariyāpanne rūpadhamme “āramma.ābhimukha. agamanasabhāvo” ti va, “āramma.ābhimukha. anamanasabhāvo”ti vā “āramma.assa avijānanasabhāvo”ti vā paricchinditvā pajānāti.
Eva. hi rūpassa jānana. abyakata-paccupa..hānena pajānana. nāma. Vutta. h”etam Mūla.ikāya. “…… anāramma.atā vā, abyākatatā da..habbā” ti.[54]
19
下降是一法,对它的了知是另一法」等等。如是,依观察而了知,并非思惟后了知,也就是说,是依观察而转起的现量智,并不是思所成智。
如是,以眼见色之时,别别地辨别而了知:「眼是一法,色是一法,见是一法,了知它是另一法」等等。以耳闻声等之时,也是如此。
又,那时,此人观察能观之诸名法,以及能思惟、考查之诸名法,自己以现量智分别而了知:〔名法拥有〕「“趣向所面对的所缘”之自性」,或「“倾向所面对的所缘”之自性」,或「“识知所面对的所缘”之自性」。辨别藉由上升、下降及坐等名称而被说的,含全部身体的色法,而了知〔色法〕「无“趣向所面对的所缘”之自性」,或「无“倾向所面对的所缘”之自性」,或「无“识知所面对的所缘”之自性」。
如是对色的了知,是依「无记之现起」而得的了知。的确,《根本大疏钞》(《分别论的疏钞》)曾说:「或者…无记应了知为无所缘」。[54]
Eva. sallakkha.e sallakkha.e sallakkhitarūpassa ca sallakkha.acittassa ca yāthāva-sarasato paricchinditvā pajānana.nāmarūpapariccheda.ā.a. nāma.
Imassa pana .ā.assa- paripakkakāle so eva. pajānāti: passasanakkha.e unnamanam eva ca tam-pajānanam eva ca atthi, na ito a..o attā”ti ca; assasanakkha.e onamanam eva ca, ta.pajānanam eva ca atthi, na ito a..o attā” ca, iti ādinā pajānitvā“āramma.arūpa.ceva tam-pajānana-nāma.cā”ti idam eva dvaya.atthi; idam eva hi dvaya. pa.icca satto”ti vā puggalo”ti vā jīvo”ti vā paro”ti vā puriso”tivā itthī”ti vā voharanti. Ekantato pana ito a..o satto vā puggalo vā jīvo vā aha. vā paro vā puriso vā itthī vānatthī”ti sallakkhento yeva sayam eva pajānāti passati. Aya.di..hivisuddhi nāma.
Ⅳ Ka.khāvitaranavisuddhi
2. Paccayapariggaha.ā.a
Di..hivisuddhiyā. pana paripakkāya sallakkhitanāmarūpassa paccayo pi pāka.o hoti. Pa.hama. hi rūpassa paccayabhūta.citta. pākata. hoti. Katha.
Hatthapādādīna.sami.janādikālesu sami.jitukāmatā-cittādīni pāka.āni honti.
21
每次如此观察所观色与所观心之时,辨别了知其真实自味,此名为「名色辨别智」
复次,此智成熟时,他如是地了知:「在入息的剎那,只有上升与『对它的了知』,因此没有另外的我。」「在出息的剎那,只有下降及对它的了知,因此没有另一个我」等等。仅「所缘的色,及能了知它的名」此二者存在。缘此二者,〔他们〕说「众生」、「补特伽罗」、「命者」、「他者」、「男人」或「女人」。观察而自己了知:「除此外别无众生、补特伽罗或命者、我、他者、男人或女人」。此名为「见清净」。
IV 渡疑清净
2.缘摄受智当见清净遍熟时,所观名色的因缘会显现。心作为
色〔法〕的缘,首先变得明显。怎样呢?当手、足等弯曲等之时,想要弯曲的心等,变得明显。
Tena yogī tāni pa.hama. sallakkhetvā pacchā sami.janād¥ni sallakkheti. Atho so eva. paccakkhato pajānati “sami.jitukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati; pasāritukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati” ti ādinā paccakkhato pajānāti.
Puna nāmassāpi paccaya. eva. paccakkhato pajānāti “bahiddhā citte dhāvitukāme sati pa.hama. tadanucchavika.manasikāracitta. uppajjati, tasmi. asalakkhite bahiddhā citta.dhāvati. Tasmi. pana sallakhetvā .āte bahi dhāvana-citta. na uppajjatī” ti ādināca, cakkhādi-dvāre c”eva rūpādi-āramma.e ca sati dassanādi cittam uppajjati, asati na uppajjatī”ti ādinā ca, sallakkhetabbe vā .ātabbe vāāramma.e sati s…
《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…