打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P4

  ..續本文上一頁a visu. visu. paricchijja pajānāti. Tathā “unnamana. a..a., ta.-paj.nana. a..a.;

  

  又因爲是在道、果安止定的鄰近處,所以,以近行之名稱呼那剎那定,産生它〔剎那定〕的業處也在那裏被說爲「近行業處」。因此,剎那定能夠鎮伏諸蓋而得名爲『近行』及『心清淨』,如是應知。

  否則,就那些未令近行定或安止定生起而純粹內觀的純觀行者而言,心清淨便難以生起。

  III. 見清淨1. 名色分別智具足心清淨而觀察,此人如是地辨別而了知名與色:「上升是一法,下降是另一法,坐是一法,觸是另一法」等等,〔他〕別別地辨別,了知所觀的色法。他也別別地辦別,了知能觀的心:「對上升的了知是一法,對下

  降的了知是另一法」。他又如是別別地辨別、別知名與色:「上升是一法;對它的了知是另一法;

  

  onamana. a..a., tampajānana. a..an” ti ādinā rūpārūpāni ca visu. visu. paricchijja pajānāti. Eva. pajānana.ca sallakkhentass”eva, na cintentassa. Sallakkha.avasena pavatta paccakkha.ā.a. eva, na cintāmaya.ā.an”ti vutta. hoti.

  Tathā cakkhunā rūpa. dasanakāle ca “cakkhu a..a., rūpa.a..a., dassana. a..a., ta.-pajānana. a..an”ti adinā visu.visu. paricchijja pajānāti. Sotādīhi saddasavanādikālesu pi es” eva nayo.

  Tadā c”esa sallakkhento yeva sallakkha.a-nāmadhamme ca cintanavicāra.a-nāmadhamme ca “āramma.ābhimukha.gamanasabhāvo”ti vā “āramma.ābhimukha. namanasabhāvo” ti vā, “āramma.assa vijānanasabhāvo”ti vā sayam eva paccakkha.ā.ena paricchinditvā pajānāti. Unnamana-onamana- nisīdanādi-nāmena voharite pana sakalakāyapariyāpanne rūpadhamme “āramma.ābhimukha. agamanasabhāvo” ti va, “āramma.ābhimukha. anamanasabhāvo”ti vā “āramma.assa avijānanasabhāvo”ti vā paricchinditvā pajānāti.

  Eva. hi rūpassa jānana. abyakata-paccupa..hānena pajānana. nāma. Vutta. h”etam Mūla.ikāya. “…… anāramma.atā vā, abyākatatā da..habbā” ti.[54]

  

   19

  下降是一法,對它的了知是另一法」等等。如是,依觀察而了知,並非思惟後了知,也就是說,是依觀察而轉起的現量智,並不是思所成智。

  如是,以眼見色之時,別別地辨別而了知:「眼是一法,色是一法,見是一法,了知它是另一法」等等。以耳聞聲等之時,也是如此。

  又,那時,此人觀察能觀之諸名法,以及能思惟、考查之諸名法,自己以現量智分別而了知:〔名法擁有〕「“趣向所面對的所緣”之自性」,或「“傾向所面對的所緣”之自性」,或「“識知所面對的所緣”之自性」。辨別藉由上升、下降及坐等名稱而被說的,含全部身體的色法,而了知〔色法〕「無“趣向所面對的所緣”之自性」,或「無“傾向所面對的所緣”之自性」,或「無“識知所面對的所緣”之自性」。

  如是對色的了知,是依「無記之現起」而得的了知。的確,《根本大疏鈔》(《分別論的疏鈔》)曾說:「或者…無記應了知爲無所緣」。[54]

  

  Eva. sallakkha.e sallakkha.e sallakkhitarūpassa ca sallakkha.acittassa ca yāthāva-sarasato paricchinditvā pajānana.nāmarūpapariccheda.ā.a. nāma.

  Imassa pana .ā.assa- paripakkakāle so eva. pajānāti: passasanakkha.e unnamanam eva ca tam-pajānanam eva ca atthi, na ito a..o attā”ti ca; assasanakkha.e onamanam eva ca, ta.pajānanam eva ca atthi, na ito a..o attā” ca, iti ādinā pajānitvā“āramma.arūpa.ceva tam-pajānana-nāma.cā”ti idam eva dvaya.atthi; idam eva hi dvaya. pa.icca satto”ti vā puggalo”ti vā jīvo”ti vā paro”ti vā puriso”tivā itthī”ti vā voharanti. Ekantato pana ito a..o satto vā puggalo vā jīvo vā aha. vā paro vā puriso vā itthī vānatthī”ti sallakkhento yeva sayam eva pajānāti passati. Aya.di..hivisuddhi nāma.

  Ⅳ Ka.khāvitaranavisuddhi

  2. Paccayapariggaha.ā.a

  Di..hivisuddhiyā. pana paripakkāya sallakkhitanāmarūpassa paccayo pi pāka.o hoti. Pa.hama. hi rūpassa paccayabhūta.citta. pākata. hoti. Katha.

   Hatthapādādīna.sami.janādikālesu sami.jitukāmatā-cittādīni pāka.āni honti.

  

  21

  每次如此觀察所觀色與所觀心之時,辨別了知其真實自味,此名爲「名色辨別智」

  複次,此智成熟時,他如是地了知:「在入息的剎那,只有上升與『對它的了知』,因此沒有另外的我。」「在出息的剎那,只有下降及對它的了知,因此沒有另一個我」等等。僅「所緣的色,及能了知它的名」此二者存在。緣此二者,〔他們〕說「衆生」、「補特伽羅」、「命者」、「他者」、「男人」或「女人」。觀察而自己了知:「除此外別無衆生、補特伽羅或命者、我、他者、男人或女人」。此名爲「見清淨」。

  

  

  IV 渡疑清淨

  2.緣攝受智當見清淨遍熟時,所觀名色的因緣會顯現。心作爲

  色〔法〕的緣,首先變得明顯。怎樣呢?當手、足等彎曲等之時,想要彎曲的心等,變得明顯。

  

  Tena yogī tāni pa.hama. sallakkhetvā pacchā sami.janād¥ni sallakkheti. Atho so eva. paccakkhato pajānati “sami.jitukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati; pasāritukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati” ti ādinā paccakkhato pajānāti.

  Puna nāmassāpi paccaya. eva. paccakkhato pajānāti “bahiddhā citte dhāvitukāme sati pa.hama. tadanucchavika.manasikāracitta. uppajjati, tasmi. asalakkhite bahiddhā citta.dhāvati. Tasmi. pana sallakhetvā .āte bahi dhāvana-citta. na uppajjatī” ti ādināca, cakkhādi-dvāre c”eva rūpādi-āramma.e ca sati dassanādi cittam uppajjati, asati na uppajjatī”ti ādinā ca, sallakkhetabbe vā .ātabbe vāāramma.e sati s…

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net