打开我的阅读记录 ▼

《清净智论》 (巴汉对照)▪P3

  ..续本文上一页

  

  禅修者或能知道它们或不能,即使能够,也过了些许时间。因为此时禅修者的剎那定非常弱而无力,因此那些散乱心障熟他的观察心。那些散乱的心被称为:「覆盖之心」

  当剎那定变得有力之时,观察之心,就如掉落,或撞击,或近立在「上升下降、坐、触、弯、伸、见、听」等应被观的所缘之上,专注地转起。

  那时,游走他处的心〔散乱〕几乎不会生起,只有偶尔轻微地发生。在〔游走他处的心〕生起之时(指“生起后立刻”,只是以通俗语言才说〔生起之同时〕),他能够观察它。且在观察之后,那游走的心消失,不再生起。

  之后,他观察变得明显的所缘,如过去那般,能够令观察心转起。在那时,此人的心名为「离盖」。

  [52]

  

  Eva. vinīvara.acittassa yogino, yadā citta. sallakkhiyamāne sallakkhiyamāne āramma.e su..hutara. upanijjhāya upanijjhāya ti..hati. sallakkha.a. ca nirantara. pavattati. Tadā”ssa tasmi.tasmi. sallakkhiyamāne āramma.e tassa tassa vipassanā--- citassa kha.amatta..hītisa.khāto samādhi pi nirantara. pavattati. Ayam cittavisuddhi nāma.

  So hi kha.amatta..hitiko pi samāno pa.ipakkhehi anabhibhavanīyattā upacārasamādhinā samānabalo hoti. vutta.h”eta. Visuddhi-magga-mahā-.ikāya.ānāpānakathāva..anāya.:

  “Kha.ikacittekaggatā”ti kha.amatta..hitiko samādhi. So pi

  hi āramma.e nirantara. ekākārena pavattamāno

  pa.ipakkhena anabhibhūto appito viya citta. niccala.

  .haketī”ti

  Ettha hi āramma.e nirantara. pavattana. nāma yathā-pāka.a. eka.āramma.a. sallakkhetvā tadanantaram eva a..a.sallakheti, tampi sallakkhetvā tadanantaram eva a..an”ti eva.sallakkha.acitta-santatiyā nirantara. pavattana..

  Ekākārena pavattana. nāma anekesu pi sallakkhetabbā-ramma.esu visadisesu viparivattamānesu nirantara. pavatta-mānassa sallakkha.acittasa pana samāhitākāro ekasadiso yeva hoti.

  

  13

  禅修者心离盖之时,心更善巧地审虑所观的所缘。针对一个观察所缘便生起一个毗婆舍那心。此〔离盖之〕时,每一毗婆舍那心中,名为「仅住剎那」的定,不间断地转起。这便名为「心清净」。

  即使它是仅住剎那的,从不被敌对者所征服这一点来说,是和近行定有相等的力量的。事实上,《清净道论大疏抄》的〈出入息论〉如此解释说:

  「剎那心一境」:仅住剎那的定。因为,在所缘上以

  一行相不断地转起时,它〔剎那定〕不被敌对物所

  击败,将心固定不动,如安止。

  此中,「在所缘上…不间断地转起」意指:「观察一所缘后,紧接着观察另一个;「观察它之后,紧接着又另一个」如是相续,观察心不断转起。

  「以一行相转起」意指:当多而不同的被观所缘转起时,不断转起的观察心有相同的等持相。

  

  Yādisena hi samāhitākārena pa.hama.āramma.a. sallakkheti, tādisen”eva dutiya--- tatiyādīni pi sallakkhetī” ti vutta. hoti.

  Pa.ipakkhena anabhibhūto”ti etena tassa kha.ikasamādhissa nirantara. pavattamānassa nīvara.ehī anabhibhavanīyata. deseti.

  Appito viyā”ti etena appanāpattasamādhissa viya tassā”pi balavatta. dasseti,so hi (appanāsamādhisadiso kha.ikasamādhi) sikhāpattavipassanāya pāka.o sa.khārupekkāya pī”ti.

  Nanu a..hakathāsu upacāra-appanā-samādhīna. yeva cittaviuddhi-bhāvo vutto”ti

   Sacca., imampi pana kha.ikasamādhi. upacārasamādhimhi pakkhipitvā tattha vuttan”ti gahetabba., Satipa..hāna-- a..hakath.ya. hi “sesāni dvādasa pi upacārakamma..hānān”eva” ti vutta..

  Tattha hi iriyāpatha-pabba-sampaja..apabba-dhātu-manasikārapabbāna. vasena manasikarontassa pavattasamādhi ekantena kha.ikaamādhi yeva nāma, tadanantara.lokiya-appanā-samādhiyā anuppajjanato.

  Yasmā pana so samatha-kama..hānesu pavatt-upacārasamādhi viya nīvara.e vikkhambhetu. [53] sakkoti;

  

  因为「藉由观察第一个所缘所用的等持行相,观察第二个、第三个等等」被说。

  「不被敌对物所击败」:以此教示那不断转起的剎那定所具有的「不被诸盖打败的性质」;

  「如安止」:藉此指出「它的力之转起如安止定」。事实上,它(类似安止定的剎那定)只在到达内观顶点的行舍〔智〕中显现。

  〔问:〕在《注释书》中,不是只就近行定与安止定,而说心清净吗?〔答:〕念处〔经〕的注释中,确实说「剩余十二个正是近行业处」。

  在那里,依「威仪路章」,「明觉章」,「界作意章」而作意时所转起的定,一向名为剎那定,因为其后未生起世间安止定之故。

  它因为像于奢摩他业处中转起的近行定一样[53] 能够消除诸盖;

  

  yasmā ca magga-phala-appanāsamadhīna. upacāra..hāniko, tasmātadeva kha.ikasamādhi. upacāra-nāmena voharitvā tannibattaka- kamma..hānāni pi “upacārakamma..hānānī”ti tattha vuttāni. Tasmā nīvara.e vikkhambhetu. samattho kha.ikasamādhi pi “upacāro ”ti ca “citavisuddhī”ti nāma. labhatī”ti da..habbo.

  Itarathā hi upacārasamādhi. vā appanāsamādhi. vāanuppādetvā” va kevala. vipassantassa suddhavipassanayānikasācittavisuddhi durupapādā siya”ti.

  III. Di..hivisuddhi

  1. Nāmarūpapariccheda.ā.a

  Cittavisuddhiyā pan” esa samannāgato sallakkhento yeva eva. nāmarūpa. paricchinditvā pajānāti “unnamana. a..a., onamana. a..a., nisīdana. a..a., phusana. a..an”ti ādināsallakkhitarūpāni visu. visu. paricchijja pajānāti Tathā“ unnamanassa pajānana. a..a., onamanasa pajānana. a..an” ti ādinā sallakkha.acittāni c…

《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…

✿ 继续阅读 ▪ 内观基础

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net