打开我的阅读记录 ▼

《清净智论》 (巴汉对照)▪P5

  ..续本文上一页allakkhana-cintana vicārana-pajānanacittāni uppajjanti, asati na uppajjantī”ti ādinā ca pajānati. Tadā hi”ssa yogino kāye yebhuyyena anekā nānāvidhādukkhā vedanā pi pāka.ā honti. Tāsu ca ekāya vedanāya sallakkhiyamānāya (anādarakiriyā h”esā) a..ā vedanā a..attha uppajjati. Tāyaca sallakkhiyamānāya a..ā a..atthā”ti eva.uppannuppannā vedanāyo anugantvā yogī sallakkheti. Sallakkhento pi pana tāsa. vedanāna. uppādasa.khāta.ādibhāga. yeva pajānāti, na bha.gasankhāta. antabhāga..

  

  因此,行者首先观察它们,然后观察到弯曲等。又他依亲身经验暸知:「有想弯曲的心之时,称为弯曲的色生起。」〔他〕依亲身经验暸知「有想伸展的心时,称为伸展的色生起」等等。

  又〔他〕依个人经验如是地暸知「名的缘」。他暸知:「心想往外走时,首先,与它相应的作意心生起;若它未被观察,心便往外走。当它被观察而了知时,向外走的心便不生。眼等门与色等所缘出现时,见等的心生起。〔眼等门与色等所缘〕不出现时,〔见等心〕不生起。又,余亦如此。能被观察的或能被瞭知的「所缘」存在时,思、寻或知的心才生起。〔能被观察的或能被瞭知的所缘〕不存在时,〔思、寻或知的心〕不生起。」余亦如此。那时,在行者的身上通常会出现种种不同的苦受。又它们之中的一个受被观察时,另一个受在他处生起。当它被观察时,另一个〔又出现〕在他处,如是禅修者跟随频频生起的诸受而作观察。.在观察时,虽了知诸受名为生起之最初阶段,但非〔了知诸受〕名为灭的最后阶段。

  

  [55]

  Tathā sa..hānanimittāni pi anekāni nānāvidhāni pāka.āni honti, cetiyasa.thāna. vā bhikkhu-purisa-itthi-geha-rukkha- uyyāna-deva-vimāna-valāhakādisu a..atara. vā”ti evarūpāni anekāni nānāvidhāni sa..hānanimittāni pāka.āni honti. Tesu pi pakā.esu jātesu eka. sallakkhentass”eva a..a. pāka.a., tam pi sallakkhentassa a..an”ti eva. yathā-pāka.āni nimittāni anugantvāsallakkheti. Sallakkhento pi ca tesa.ādibhāga. eva pajānāti, na antabhāga.. Atha so eva. pajānāti “citta. nāma ya. ya.āramma.a. pāka.a. ta. ta. anugantvā anugantvā uppajjati, ārammā.e sati citta. uppajjati, asati na uppajjatī” ti.

  Sallakkha.āna. antarantarā pan”esa evam pi anumānato pa.isa.cikkhitvā pajānāti: “avijjā-ta.hā-kammādina.hetu-paccayāna. atthibhāvato ida. nāmarūpa. pavattatī”ti. Evam assa paccakkhato ca anumānato ca sapaccayassa nāmarūpassa sallakkhetvā pajānana. paccaya-pariggaha-.ā.a. nāma.

  Imasmi. ca .ā.e paripakke yogī attano attano anurūpehi paccayeh”eva pavattamāna. nāmarūpamattam eva disvā“paccayanāmarūpam eva ca paccayuppanna-nāmarūpam eva ca atthi,

  

  [55]

  许多不同的形状影相也会出现,或塔的形相、或比丘、男人、女人、家、树、庭园、天宫、云等等,如是许多不同形状的影相显现。观察某个生起的影相时,另一个又出现,观察它时,另一个〔又显现〕。如是,他随顺观察所显现的相。也在观察时,暸知它们最初〔生起的〕部分,而非最后〔灭去的〕部分。此时,他如是地暸知:「心总随着显现的所缘而生起。有所缘时,心生起;无〔所缘〕时,〔心〕不生起。」

  在观察与观察之间,此人也以推量〔推论〕审察了知:「由于无明、渴爱、业等因缘故,名色转起。」如是依亲身经验与推量来观察、了知具缘的名色,名为缘摄受智。

  当此智成熟时,行者唯见因自己适当的缘而转起的名色,藉由决断而暸知:「只有『作为缘的名色』以及『缘所生的名色』。

  

  na ito a..o sami.janādikārako vā dukkhādi-vedako vā puggalo nāma atthī”ti vinicchayavasena pajānāti. Aya.ka.khāvitara.a-visuddhi nāma.

  3. Sammasana.ā.a

  Imāya ca pana ka.khāvitara.avisuddhiyā paripakkāya yogītassa tassa sallakkhitassa āramma.assa ādi-majjha-antabhāge paricchinditvā su..hu pajānāti. Tadā hi so yathā-sallakkhitesu āramma.esu unnamane pariyosite eva onamanassa uppajjana.ca tasmi. pariyosite eva unnamanassa uppajjana.ca, pādassa ukkhi pane pariyosite eva hara.assa uppajjana.ca, tasmi. pariyosite eva nikkhipanassa uppajjana.cā”ti eva. purimassa purimassa vigatakāle yeva pacchimassa pacchimassa uppajjana. su..hu pajānāti.

   Dukkavedanāsu ca ekekattha pavattamānāya ekekāyavedanāya vūpasantakāleyeva a..attha a..āya ekekāya abhinava vedanāya uppajjana.ca, dva..ikkhattu. vā taduttari vā sallakkhiyamānaya tassā dukkhavedanāya sa.ika. tanukā hutvā pariyosāne sabbaso vūpasamana.ca passati.

  

  然而,实际上并没有作弯曲等或了知苦受等的人。」这称为「度疑清净」。

  3.触知智 (触知智) 复次,此度疑清净成熟时,行者辨别、了知每个被观的所缘之初、中、后阶段。那时,当所缘被观察时,他清楚了知:前一个所缘灭去时才有后一个的生起。「就是在上升终结时,才有下降的生起,且在它结束时才有上升的生起。它〔下降〕结束时,有上升生起」。就苦受而言,他看见:某处的感受寂止时,在他处

  才有另一新的受生起。当那些受被观察两、三次或更多次时,〔受〕渐渐地变弱,最后完全寂止。

  

  Manasi āpātham āgatesu ca nimittasa..hānesu sallakkhitassa ekekassa vigatakāle yeva [56] a..assa abhinavāramma.assa āpāthagamana.ca, dvattikkhattu. vā taduttari vāupanijjhāyitvāsallakkhiyamānassa tassa tassa āramma.assa sa.caritvā sa.caritvāvā, tanuka. tanuka. vā hutvā nātivibhūta. nātivibhūta. vā hutvāpariyosāne sabbaso vigamana.ca su..hu pajānāti. Khayavaya-virahita. nic…

《《清净智论》 (巴汉对照)》全文未完,请进入下页继续阅读…

✿ 继续阅读 ▪ 内观基础

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net