打開我的閱讀記錄 ▼

《清淨智論》 (巴漢對照)▪P6

  ..續本文上一頁cadhuvadhamma. pana na passati.

  Ath”esa sallakkhiyamāna. yeva ta. ta.āramma.am khayappatta. vayapatta. disvā “anicca. khaya..henā”ti pi sammasati. “Uppajjitvā uppajjitvā bhijjana..hena dukkhan” ti pi sammasati. Ekāya dukkhāya vedanāya niruddhāya a..ā uppajjati, tāya pi niruddhāya a..ā”ti eva. nirantara. uppajjamānā anekādukkhavedanāyo passitvā “dukkharāsi evā”ti pi sammasati. Attano vasena anuppajjitvā yathā-paccaya. yeva uppajjitvābhijjana..hena, “anissaro anattā-sabhāvadhammamattametan”ti pi sammasati.

  Eva. cintana-vicāra.a-virahitena suddhasallakkha.en” eva aniccādi-sabhāva. .atvā ya. sallakkhitassa āramma.assa “anicca. dukkha. anattā”ti sammasana., ida.paccakkhasammasana-.ā.a. nāma.

  

  關于來到心之視野的形狀影相,他瞭知:就是在所觀的一一滅去時,[56] 另一個新的所緣進入〔心之〕視野。而且〔他暸知:〕在注意、觀察兩、叁次或更多次之時,那所觀的所緣或在移動後,或在變弱後,或在變不明顯後,最終完全止滅。他找不到不會滅衰的恒常、堅固之法。

  此人,見每個被觀察的所緣滅去、衰滅後,也觸知:「以滅壞義,故無常。」「當一個苦受滅去時,另一個生起。」如是見到無間生起的許多苦受後,也觸知:「正是苦的聚集。」因爲非依自力而生,而是依緣生起然後滅去的道理故,也觸知:「這只是不自在的、無我的自性法。」

  藉由離思量、伺察的純粹觀察,如是地暸知被觀所緣的無常〔苦、無我〕等自性而觸知:「無常、苦、無我」, 此名爲「現量觸知智」。

  

  Evam pana saki. v. anekavāra. vā paccakkhato passitvā, tena paccakkhato di..hena āramma.ena anuminitivā, atīte ca anāgate ca paccuppanne ca sabbasmi. pi ca loke sabbe pi nāmarūpadhamme “evameva aniccā dukkhā anattā” ti sammasati vinicchināti, ida.anumāna-sammasana-.ā.a. nāma.

  Idam eva hi .ā.a. sandhāya Pa.isambhidāmagge vutta.“ya. ki.ci rūpa. atītanāgatapaccuppanna. ajjhatta. vā bahiddhāvā olārika. vā sukhuma. vā hīna. vā pa.īta. vā ya. dūre santike vā, sabba. rūpa. aniccato vavatthapeti eka.sammasanan”ti ādi.

  Kathāvatthu-a..hakathāya. pi vutta. : “ekasa.khārassa pi aniccatāya di..haya “sabbe “sa.khārā aniccā”ti avasesesu nayato manasikāro hotī” ti ca…….

  “Sabbe sa.khārā aniccā”ti ādi-vacana. nayato dassana.sandhāya vutta., na ekakkha.e āramma.ato”ti ca (Ida.nayavipassanā”ti nāmakara.e pamā.abhūta. vacana.).[57]

  Majjhimanikāya-a..hakathāya. pi vutta. “yasmānevasa..a-nāsa..āyatane buddhāna. yeva anupadadhamma-vipassanā hoti na sāvakāna., tasmā ettha kalāpa-vipassāna. dassento evam āhā”ti. (Ida. pana

  

  

   31

  如是一次或多次以現量觀見後,依親見的所緣而作推論,于是,對過去、現在、未來、一切處、甚至一切世界裏的名、色法,觸知而確認:「〔他們〕也同樣是無常、苦、無我。」此名爲「比量觸知智」。

  關于此智,《無礙解道》說:「〔他〕確定任何過去、未來、現在、內、外、粗、細、劣、勝,以及遠、近的一切色爲無常〔苦、無我〕。〔這是〕一種觸知」等等。

  《論事》的注釋書也說:「即使,見一個行的無常,關于剩余〔的行〕,依理趣〔即推論〕而作意:『一切行無常』…」。

  「一切行無常」等語句,乃就「依理趣之見」而說,非從一剎那裏的所緣〔而說〕。(這話是用以認可「依理趣的毗婆舍那〔推論內觀〕」這樣的名稱之標准)[57]

  《中部注釋書》也說:「因爲諸佛才擁有對于『非想非非想處』的『隨步法毗婆舍那』,而諸聲聞沒有,所以在此,教示藉由聚的毗婆舍那而如是說。」(這話是

  

  kalāpa-sammasanan”ti nāmakara.e pamā.abhūta. vacanam)

  4. Udayabbaya.ā.a

  Paccuppannam eva nāmarūpa. apubbācarima. sallakkhetu.samatthakāle pan”assa vipassanāya ānubhāvena obhāso pātubhavati. So ca kassaci padīpāloko viya pa..āyati, kassaci vijju-candasuriyādīna. a..atarāloko viya pa..āyati, kassaci kha.amatta. ti..hati kassaci cira..

  Vipassanāsampayuttā c”assa balavatī sati pi uppajjati. Tāya ca ānubhāvena sabbam uppannuppanna. nāmarūpa.sallakkha.acitte sayam eva āgata. viya upa..hāti, sati ca tasmi.nāmarūpe sayam eva patitā viya hoti. Ten”esa tadā “saritu.asakku.eyya. nāmarūpa. nāma natthi”ti sa..ī hoti.

  Sallakkha.asa.khātā c”assa vipassanā-pa..ā pi tikkhā sūrāvisadā hoti. Tāya c”esa ānubhāvena sabba. sallakkhita.nāmarūpa.sunisitasatthena chindanto viya veluka.īra. visu.visu. paricchinditvā suvisada. jānāti. Ten”esa tadā“sallakkhetu. asakku.eyya. nāmarūpa. nāma natthī”ti sa..īhoti. Aniccādilakkha.āni vā a..e vā sabhāvākāre vicinanto ca sabba. kha.en”eva suvisada. jānāti.

  

  藉以認可「藉由聚的觸知」這樣的名稱之標准。

  4. 生滅智〔先說㈩種觀染〕在能夠觀察現在(非過去、非未來)名色時,由于此毗婆舍那的威力,「光」會向此人顯現。就某些人而言,它顯現如燈光那樣;對某些人而言,顯現如閃電、月亮、太陽等其他光。又對某些人而言,〔它〕僅住剎那;但對某些人而言則〔維持〕很久。此人與毗婆舍那相應、有力的「念」也會生起。因爲它的威力,一切生起的名、色,宛如自行到來般,顯示在能觀之心。「念」像是自行落在那名色上。因此,此人那時,想說:「實無不能被念住的名色。」此人那名爲觀察的「毗婆舍那慧」也是銳利、勇猛而明晰。由于慧之力,此人別別確定而極清楚地瞭知一切所觀的名色,如以銳利的刀切開長筍的竹子。因此,

  此人那時想:「實無不能被念住的名色。」在簡別無常等相或其他的自性、行相時,瞬間便極清楚地暸知一切。

  

  Ta…

《《清淨智論》 (巴漢對照)》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 內觀基礎

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net