..續本文上一頁ugganam)、菜豆(masanam)、芝麻(tilanam)、糙米(tandulanam去殼米= sali-tandula)。
[11] savkhittam︰(savkhipati的【過分】)已昏昧,即︰昏沈、麻木降臨(thinamiddhanupatitam)。
[12] 在五蓋隨觀五蓋而住︰本句直譯︰「在諸法隨觀諸法而住,在五蓋。」意即︰(1)在欲的意欲,隨觀欲的意欲,(2)在瞋,隨觀瞋,(3)在昏沈及麻木,隨觀昏沈及麻木,(4)在掉舉與後悔,隨觀掉舉與後悔,(5)在疑,隨觀疑。
[13] 在五蘊隨觀五蘊而住︰本句巴利文直譯︰「在諸法隨觀諸法而住,在五蘊。」
[14] 七覺支︰(1)念(sati, smrti f.)覺支、(2)擇法(dhamma-vicaya, dharma-pravicaya m.)覺支、(3)精進(viriya, virya n.)覺支(英雄本色覺支)、(4)喜(piti, priti f.)覺支、(5)輕安(passaddhi, prawrabdhi f.)覺支、(6)定(samadhi, samadhi m.)覺支、(7)舍(upekkha, upeksa f.)覺支(旁觀覺支)。
[15] 本句直譯︰「在諸法隨觀諸法而住,在四聖谛。」
[16] 《阿毘達摩義廣釋》(Vibhv.PTS:p.181):Tesam tesam sattanam tamtamgati-adisu attabhavapatilabho jati. Tathanibbattassa ca attabhavassa puranabhavo jara. Etasseva ekabhavaparicchinnassa pariyosanam maranam. Batibyasanadihi phutthassa cittasantapo soko. Tasseva vacipalapo paridevo. Kayikadukkhavedana dukkham. Manasikadukkhavedana domanassam. Batibyasanadihi phutthassa adhimattacetodukkhappabhavito bhuso ayaso upayaso.(各類諸有情,趣此、趣此等,得到自體稱爲“生”。老:如此已再生的、自體的老化。死:這個劃分一期生命的盡頭。愁:于親戚諸不幸等,觸發悲傷。悲:他(連帶)說出廢話。苦:身苦受。憂:作意中有苦受。惱:于親戚諸不幸等,觸發很多心苦,很多悲傷。)
[17] D.A.22./III,800.︰Tatratatrabhinandiniti yatra yatra attabhavo, tatra tatra abhinandini.(處處全然歡喜︰在在處處自己存活,就在在處處全然歡喜。)
[18] MA.9./I,209.︰Vibbananti yamkibci cittam.(識(意識)︰任何的“心”。) Spk:S.12.11./II,24.︰Vibbananti cittam. (識︰“心”。)
[19] Sabcetana(sam+cetana),【陰】思想,認識,知覺,意圖(thought, cogitation, perception, intention)。
[20] Sabcetana(sam+cetana),【陰】思想,認識,知覺,意圖(thought, cogitation, perception, intention)。
[21] Atipata(ati超越+ pat落下),【陽】殺死,殺害。KhA.33.︰Panatipata veramaniya cettha avgapaccavgasampannata arohaparinahasampattita javasampattita suppatitthitapadata caruta muduta sucita surata mahabbalata vissatthavacanata lokapiyata nelata abhejjaparisata acchambhita duppadhamsita parupakkamena amaranata anantaparivarata surupata susanthanata appabadhata asokita piyehi manapehi saddhim avippayogata dighayukatati evamadini phalani.(離殺生:此中,足,(身)、寬廣〔周圍〕具足,速度成就,足善安立,優美、柔軟、明淨、勇敢、大力,語明了,受世間喜愛,其衆不破,無畏懼,不被迫害,被他攻擊不死,眷屬〔隨從〕無量,善姿容,善外形,少病、無憂,與所喜愛、可意的相處而不別離,長壽,如此等。) M.A.9./I,198.:Asadharanesu pana panassa atipato panatipato, panavadho panaghatoti vuttam hoti. Panoti cettha voharato satto, paramatthato jivitindriyam.(不共通有情之殺害,稱爲“殺生”,處死有情,殺害有情之謂。有情︰此處是從世俗的表達,從勝義谛,稱爲(具有)命根。)
[22] M.A.9./I,199.:Kamesumicchacaroti ettha pana kamesuti methunasamacaresu. Micchacaroti ekantanindito lamakacaro. Lakkhanato pana asaddhammadhippayena kayadvarappavatta agamaniyatthanavitikkamacetana kamesumicchacaro. (于欲邪行:此處“于欲”指淫行。邪行︰極度受責備的低劣的行爲。從形相上,非法的欲求,轉起身門,要經過不正確的尋思,在欲上邪行。)
[23] 《分別論》〈禅那分別品〉(Vbh.565.) Tattha katamo vitakko
Yo 1takko 2vitakko 3savkappo 4appana 5byappana 6cetaso abhiniropana 7sammasavkappo-- ayam vuccati “vitakko”.什麼叫做“尋(思)”(vitakko﹐vi(含強化之義)+takka<takk思索﹐尋、思索)?凡是1尋(takka)、2尋思 (vitakka﹐尋思﹑思維﹑思量)、3思惟(savkappa)、4安止(appana﹐把心固定在一個對象)、5極安止(byappana=vyappana<vi+appana)、6心的安置(cetaso abhiniropana)、7正思惟(sammasavkappo),這稱爲尋。七個同義詞中,最能表達「尋」的性質及作用的是「心的安置」(cetaso abhiniropana),即把心安置在所緣上。
《分別論》〈禅那分別品〉(Vbh.565.):Tattha katamo vicaro
Yo 1caro 2vicaro 3anuvicaro 4upavicaro 5cittassa anusandhanata 6anupekkhanata-- ayam vuccati vicaro. Iti imina ca vitakkena imina ca vicarena upeto hoti …pe… samannagato. Tena vuccati “savitakkam savicaran”ti. (什麼叫做「伺(察)」?凡是1伺 (caro偵查)、2伺察(vicaro)、3隨伺(anucaro緊跟著伺察)、4近伺(upacaro靠近伺察)、5心的隨屬(cittassa anu-sandhanata)、6熟慮(anupekkhanata),這稱爲“伺”。以此等已賦予尋、伺之意。…成就。這即是說有尋、有伺。)(六個同義詞中,最能表達「伺」的性質及作用的是「心的隨屬」,即專注在所緣上,「伺」緊接著「尋」之後。「伺」不包括在在第叁禅以上的禅那。)
《南傳《大念住經》巴利文· 漢語對照翻譯(明法尊者 Bhikkhu Metta)》全文閱讀結束。