打开我的阅读记录 ▼

南传《大念住经》巴利文· 汉语对照翻译(明法尊者 Bhikkhu Metta)▪P45

  ..续本文上一页ugganam)、菜豆(masanam)、芝麻(tilanam)、糙米(tandulanam去壳米= sali-tandula)。

  

  [11] savkhittam︰(savkhipati的【过】)已昏昧,即︰昏沈、麻木降临(thinamiddhanupatitam)。

  

  [12] 在五盖随观五盖而住︰本句直译︰「在诸法随观诸法而住,在五盖。」意即︰(1)在欲的意欲,随观欲的意欲,(2)在瞋,随观瞋,(3)在昏沈及麻木,随观昏沈及麻木,(4)在掉举与后悔,随观掉举与后悔,(5)在疑,随观疑。

  

  [13] 在五蕴随观五蕴而住︰本句巴利文直译︰「在诸法随观诸法而住,在五蕴。」

  

  [14] 七觉支︰(1)念(sati, smrti f.)觉支、(2)择法(dhamma-vicaya, dharma-pravicaya m.)觉支、(3)精进(viriya, virya n.)觉支(英雄本色觉支)、(4)喜(piti, priti f.)觉支、(5)轻安(passaddhi, prawrabdhi f.)觉支、(6)定(samadhi, samadhi m.)觉支、(7)舍(upekkha, upeksa f.)觉支(旁观觉支)。

  

  [15] 本句直译︰「在诸法随观诸法而住,在四圣谛。」

  

  [16] 《阿毘达摩义广释》(Vibhv.PTS:p.181):Tesam tesam sattanam tamtamgati-adisu attabhavapatilabho jati. Tathanibbattassa ca attabhavassa puranabhavo jara. Etasseva ekabhavaparicchinnassa pariyosanam maranam. Batibyasanadihi phutthassa cittasantapo soko. Tasseva vacipalapo paridevo. Kayikadukkhavedana dukkham. Manasikadukkhavedana domanassam. Batibyasanadihi phutthassa adhimattacetodukkhappabhavito bhuso ayaso upayaso.(各类诸有情,趣此、趣此等,得到自体称为“生”。老:如此已再生的、自体的老化。死:这个划分一期生命的尽头。愁:于亲戚诸不幸等,触发悲伤。悲:他(连带)说出废话。苦:身苦受。忧:作意中有苦受。恼:于亲戚诸不幸等,触发很多心苦,很多悲伤。)

  

  [17] D.A.22./III,800.︰Tatratatrabhinandiniti yatra yatra attabhavo, tatra tatra abhinandini.(处处全然欢喜︰在在处处自己存活,就在在处处全然欢喜。)

  

  [18] MA.9./I,209.︰Vibbananti yamkibci cittam.(识(意识)︰任何的“心”。) Spk:S.12.11./II,24.︰Vibbananti cittam. (识︰“心”。)

  

  [19] Sabcetana(sam+cetana),【阴】思想,认识,知觉,意图(thought, cogitation, perception, intention)。

  

  [20] Sabcetana(sam+cetana),【阴】思想,认识,知觉,意图(thought, cogitation, perception, intention)。

  

  [21] Atipata(ati超越+ pat落下),【阳】杀死,杀害。KhA.33.︰Panatipata veramaniya cettha avgapaccavgasampannata arohaparinahasampattita javasampattita suppatitthitapadata caruta muduta sucita surata mahabbalata vissatthavacanata lokapiyata nelata abhejjaparisata acchambhita duppadhamsita parupakkamena amaranata anantaparivarata surupata susanthanata appabadhata asokita piyehi manapehi saddhim avippayogata dighayukatati evamadini phalani.(离杀生:此中,足,(身)、宽广〔周围〕具足,速度成就,足善安立,优美、柔软、明净、勇敢、大力,语明了,受世间喜爱,其众不破,无畏惧,不被迫害,被他攻击不死,眷属〔随从〕无量,善姿容,善外形,少病、无忧,与所喜爱、可意的相处而不别离,长寿,如此等。) M.A.9./I,198.:Asadharanesu pana panassa atipato panatipato, panavadho panaghatoti vuttam hoti. Panoti cettha voharato satto, paramatthato jivitindriyam.(不共通有情之杀害,称为“杀生”,处死有情,杀害有情之谓。有情︰此处是从世俗的表达,从胜义谛,称为(具有)命根。)

  

  [22] M.A.9./I,199.:Kamesumicchacaroti ettha pana kamesuti methunasamacaresu. Micchacaroti ekantanindito lamakacaro. Lakkhanato pana asaddhammadhippayena kayadvarappavatta agamaniyatthanavitikkamacetana kamesumicchacaro. (于欲邪行:此处“于欲”指淫行。邪行︰极度受责备的低劣的行为。从形相上,非法的欲求,转起身门,要经过不正确的寻思,在欲上邪行。)

  

  [23] 《分别论》〈禅那分别品〉(Vbh.565.) Tattha katamo vitakko

   Yo 1takko 2vitakko 3savkappo 4appana 5byappana 6cetaso abhiniropana 7sammasavkappo-- ayam vuccati “vitakko”.什么叫做“寻(思)”(vitakko﹐vi(含强化之义)+takka<takk思索﹐寻、思索)?凡是1寻(takka)、2寻思 (vitakka﹐寻思﹑思维﹑思量)、3思惟(savkappa)、4安止(appana﹐把心固定在一个对象)、5极安止(byappana=vyappana<vi+appana)、6心的安置(cetaso abhiniropana)、7正思惟(sammasavkappo),这称为寻。七个同义词中,最能表达「寻」的性质及作用的是「心的安置」(cetaso abhiniropana),即把心安置在所缘上。

  《分别论》〈禅那分别品〉(Vbh.565.):Tattha katamo vicaro

   Yo 1caro 2vicaro 3anuvicaro 4upavicaro 5cittassa anusandhanata 6anupekkhanata-- ayam vuccati vicaro. Iti imina ca vitakkena imina ca vicarena upeto hoti …pe… samannagato. Tena vuccati “savitakkam savicaran”ti. (什么叫做「伺(察)」?凡是1伺 (caro侦查)、2伺察(vicaro)、3随伺(anucaro紧跟着伺察)、4近伺(upacaro靠近伺察)、5心的随属(cittassa anu-sandhanata)、6熟虑(anupekkhanata),这称为“伺”。以此等已赋予寻、伺之意。…成就。这即是说有寻、有伺。)(六个同义词中,最能表达「伺」的性质及作用的是「心的随属」,即专注在所缘上,「伺」紧接着「寻」之后。「伺」不包括在在第三禅以上的禅那。)

  

  

《南传《大念住经》巴利文· 汉语对照翻译(明法尊者 Bhikkhu Metta)》全文阅读结束。

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net