打開我的閱讀記錄 ▼

Namo Buddhaaya, Namo Dharmaaya, Namah Sa^nghaaya釋義(真淨法師)

  Namo Buddhaaya, Namo Dharmaaya, Namah Sa^nghaaya釋義

  真淨

  引 言

  由于蘇州西園寺經常舉行“皈依共修”法會,所以有很多人對“南摩布達耶,南磨達摩耶,南磨僧伽耶”産生了興趣。大部分人都知道它們是指“歸依佛,歸依法,歸依僧”,但大都不理解爲何有個“耶”音在每個皈依的結尾,甚至有人說“耶”字本不應該有。因此,我想對這個字的作用做一個簡單的說明,也想以此爲契機,談談對叁皈依的原義和其在整體佛教中所扮演的角色的理解.

  一.“耶”在梵文語法裏是“與格”

  “南摩布達耶,南磨達摩耶,南磨僧伽耶”是音譯自梵文,是梵文“Namo Buddhaaya, Namo Dharmaaya, Nama.h Sa^nghaaya”的音譯,而“(a)ya” 音譯就是“耶”。在梵文(或巴利文)的文法中,一個名詞(或形容詞)有八個格,即主格、呼格、對格、具格、與格、從格、屬格和處格。每個格的表現形式在于單詞的後綴變化。現在以“Buddha”(佛)這個單詞爲例子,把這八個格的語法變化表列如下:

  

  

單數

  

複數

  

主格:主語

  

Buddho

  

Buddhaa

  

呼格:稱呼語

  

Buddha

  

Buddhaa

  

對格:賓語

  

Buddh.m

  

Buddhe

  

具格:工具語,如英文的by, with, through

  

Buddhena

  

Buddhehi,

  Buddhebhi

  

與格:間接受詞,如英文的to, for

  

Buddhaaya

  

Buddhaana.m

  

從格:來源語,如英文的from, due to, than

  

Buddhaa,

  Buddhato,

  Buddhasmaa,

  Buddhamhaa

  

Buddhehi,

  Buddhebhi

  

屬格:所屬關系語,如英文的of, among

  

Buddhassa

  

Buddhaana.m

  

處格:處置語,如英文的in, on, at, about

  

Buddhe, Buddhasmi.m, Buddhamhi

  

Buddhesu

  

  由此可見,“aya”是與格單數的表現形式,但在梵文中,一個單詞本身是以“a”結尾的,如Buddha,加上一個後綴以“a”爲開頭的,也即a + a,則在很多時候變成長音的ā,網絡體爲aa.其發音則爲一個音,即是a的長音.因此,Buddhaaya的發音爲“布達耶”,即把“耶”音拉長,而不是“布達阿耶”。

   其次,在梵文語法中,凡是Namo後面所跟的單詞,特別是指它所“皈依”的對象時,一般都要用與格。例如,在叁皈依的表述裏面,我們知道這裏Namo跟的單詞分別是佛、法、僧,所以,佛、法、僧這叁個單詞就得用與格,並用單數來表示,即皈依一尊佛(本師釋迦牟尼佛),皈依一個法,皈依一個僧團,梵文寫爲:Namo Buddhaaya, Namo Dharmaaya, Nama.h Sa^nghaaya. 當然,單數的表現形式也可以以複數的形式來理解,因爲一即一切,皈依一尊佛即皈依一切諸佛,皈依一法即皈依一切諸法,皈依一個僧團即指皈依整個僧團.

   換一句話來說,Namo(南無)後面的單詞如果是以a結尾的話,它的語法表現形式即爲在其單詞後加後綴“aya”。除了“Namo Buddhaaya, Namo Dharmaaya, Nama.h Sa^nghaaya”以外,在北傳佛教中,也有很多這方面的例子,如《往生咒》的開頭“Namo“ mitabhaaya””(南無阿彌陀佛耶),《大悲咒》的開頭“Namo ratnatrayaaya”(南無喝啰怛那哆啰夜耶)等等。因此,這個“耶”本身只是與配合Namo時而有的語法變化,它是與格,意思是“對XX”或“向XX”,或者是“爲了XX”。因而,Namo Buddhaaya是指“向佛禮敬”或“歸依佛”。.所以,從梵文語法角度看,“耶”字不可少。

  二.Namo的本義是禮敬

   很多人把Namo理解成歸依,但Namo的本義是禮敬。它的字根是nam, 原爲彎曲、鞠躬、禮敬之意,引申爲歸命或歸依。“Namo Buddhaaya, Namo Dharmmaya, Nama.h Sa^nghaaya”的原意爲“向佛禮敬,向法禮敬,向僧團禮敬”,而後引申爲“歸依佛,歸依法,歸依僧”。

   “歸依”的梵文是“”sara.na”。因此,嚴格地說,“歸依佛,歸依法,歸依僧”的梵文是“Buddha.m sara.na.m gacchaami, Dharma.m sara.na.m gacchaami, Sa^ngha.m sara.na.m gacchaami”。在南傳佛教國家,叁歸依的巴利文即爲“Buddha.m sara.na.m gacchaami, Dhamma.m sara.na.m gacchaami, Sa^ngha.m sara.na.m gacchaami”。這是南傳佛教徒早晚課開頭必念的。在南傳經典裏,也可找到此叁歸依句型的來源背景。例如,在《經集》457中提及有一婆羅門問佛“什麼是佛教的叁句廿四字的裟毗底?”(Ta.m ta.m Saavitti.m pucchaami tipada.m cutuviisatakkhara.m)。裟毗底(巴利文:Saavitti,梵文:Saavit.r)是指婆羅門教經典吠陀之贊歌,是贊美太陽神裟毗底的贊歌,是婆羅門教偈頌中最重要之偈,見梨俱吠陀(Rig-Veda, iii, 62, 10),即由O^m tat Savitur vare.nya.m, bhargo devasya dhimahi, dhiyo yo na.h prachodayat之叁句廿四字而成。佛教的裟毗底在《經集》本身沒有說明,不過在568中特別強調裟毗底是世上最上最神聖的偈頌。

   到了公元5世紀,印度的覺音尊者在他的《經集注解》中對佛教的裟毗底做了說明。他指出佛教的裟毗底是:

   Buddha.m sara.na.m gacchaami (我歸依佛),

   Dhamma.m sara.na.m gacchaami (我歸依法),

   Sa^ngha.m sara.na.m gacchaam…

《Namo Buddhaaya, Namo Dharmaaya, Namah Sa^nghaaya釋義(真淨法師)》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net