..續本文上一頁心。由于它們的心所組合並沒有差異,所以把它們作爲一起分析。
(叁個)離心所應個別組合:由于各個離心所所涉及的範圍不同,即言語、身行、職業,所以在每一心最多只能有其中一個存在,視所刻意遠離的惡行而定。由于離心所只在刻意遠離惡行時才會生起,所以它們並不一定會出現于這類心。
除了喜:第叁與第四對心是舍受俱行心,所以除去了只能與悅受(somanassa)相應地生起的喜(piti)。
唯作心:唯作美心只出現于阿羅漢心中。這些心沒有離心所,因爲阿羅漢已斷除了一切煩惱,所以不需要刻意地遠離惡行。
果報心:欲界果報心沒有無量心所,因爲果報心只取欲界法爲目標,而無量心所則取有情的概念爲目標。 離心所亦不包括在內,因爲欲界果報心不會刻意遠離惡行。
節廿四:總結
Atthatimsa sattatimsa dvayam chattimsakam subhe
Pabcatimsa catuttimsa dvayam tettimsakam kriye.
Tettimsa pake battimsa dvay”ekatimsakam bhave
Sahetukamavacara pubba-paka-kriya mane.
對于欲界有因善、果報、唯作心,生起于(第一對)善心的有叁十八(種心所),叁十七兩次(于第二與第叁對),以及叁十六(于第四對)。對于唯作心,(于第一對)叁十五,(于第二與第叁對)兩次叁十四,以及(于第四對)叁十叁。對于果報心,(于第一對)叁十叁,(于第二與第叁對)兩次叁十二,以及(于第四對)叁十一。
節廿五:美心之間的差別
Na vijjant”ettha virati kriyasu ca mahaggate
Anuttare appamabba kamapake dvayam tatha.
Anuttare jhanadhamma appamabba ca majjhime
Virati banapiti ca parittesu visesaka.
于此,離不見于唯作或廣大心;無量不見于出世間心;這對(離與無量心所)亦不見于欲界果報心。
于無上(即:出世間心),諸禅支是分別的基礎;于中間(即:廣大心),無量(與禅支是分別的基礎);而于有限(即:欲界美心),離、智與喜是分別的基礎。
節廿五之助讀說明
《阿毗達摩義廣釋》補充:對于「有限」或欲界心,(悲與喜)無量心所也是分別的基礎,因爲它們分別了可以有無量心所的善和唯作心,以及肯定沒有無量心所的果報心。
不善心
(akusalacittani)
節廿六:分析
(i) Akusalesu pana lobhamulesu tava pathame asankharike abbasamana terasa cetasika akusalasadharana cattaro ca ti sattarasa lobhaditthihi saddhim ekunavisati dhamma sangaham gacchanti.
(ii) Tath”eva dutiye asankharike lobhamanena.
(iii) Tatiye tath”eva pitivajjita lobhaditthihi saha attharasa.
(iv) Catutthe tath”eva lobhamanena.
一、于不善心,首先,貪根的第一個無行心,有十九法前來聚合,即:十叁通一切心所加四遍一切不善心心所則有一十七,再加貪與邪見則成一十九。
二、貪根的第二個無行心亦如是(有上述十七心所),再加貪與慢。
叁、同樣地,貪根的第叁個無行心有十八法,有貪有邪見但無喜。
四、貪根的第叁無行心亦有十八法,有貪與慢。
(v) Pabcame pana patighasampayutte asankharike doso issa macchariyam kukkuccab ca ti catuhi saddhim pitivajjita te eva visati dhamma sangayhanti. Issa-macchariya-kukkuccani pan”ettha paccekam eva yojetabbani.
(vi) Sasankharikapabcake pi tath”eva thina-middhena visesetva yojetabba.
五、于第五個無行心,即與瞋恚相應之心,有二十法前來聚合,即:上述(十七法)除了喜,但再加上瞋、嫉、悭、惡作四法。然而,于此的瞋、嫉、悭、惡作應個別組合。
六、于五種有行心,亦各自有上述相同的組合,差別只在于再加上昏沈與睡眠。(21-21-20-20-22)
(vii) Chanda-piti-vajjita pana abbasamana ekadasa akusala-sadharana cattaro ca ti pannarasa dhamma uddhaccasahagate sampayujjanti.
(viii) Vicikicchasahagatacitte ca adhimokkhavirahita vici-kicch-sahagat-tath”eva pannarasa dhamma samupa-labbhanti ti.
Sabbatha pi dvadas”akusalacittuppadesu paccekam yoji-yamana pi gananavasena sattadha va sangahita bhavanti ti.
七、于掉舉相應心中有十五法,即:除了欲與喜之外的十一通一切心所,以及四遍一切不善心心所。
八、于疑相應心中亦有相近的十五法,但無勝解,而有疑。
如是,于十二欲界不善心,依不同的附隨法,總共有七種組合。
節廿六之助讀說明
貪根心:貪根的第一和第叁無行心必定與邪見相應;由于後者是舍俱,所以無喜。第二和第四無行心可能會與慢相應,但卻不一定。于是當慢不存在時,它們各自只有十八及十七心所。
瞋恚相應心:這種心包含了十二通一切心所、四遍一切不善心心所,以及另外四個瞋組的心所:瞋、嫉、悭與惡作。最後叁者不能共存,且可能都不出現于此心。
掉舉相應:兩個癡根心裏並沒有欲,因爲它們不能有有目的的行動。在疑相應心裏,疑替代了勝解,這兩者是不共存的。
節廿七:總結
Ekunavis”attharasa vis”ekavisa visati
Dvavisa pannarase ti sattadh”akusale thita.
Sadharana ca cattaro samana ca dasa” pare
Cudds”ete pavuccanti sabbakusalayogino.
十九、十八、二十、廿二、二十、廿二、十五:如是不善心的組合有七種。
故說有十四心所必定與一切不善心相應,即:四遍一切不善心心所和十通一切心所。
無因心
(ahetukacittani)
節廿八:分別
(i) Ahetukesu pana hasanacitte tava chandavajjita abbasamana dvadasa dhamma sangaham gacchanti.
(ii) Tatha votthapane chanda-piti-vajjita.
(iii) Sukhasantirane chanda-viriya-vajjita.
(iv) Manodhatuttika-ahetukapatisandhiyugale chanda-piti-viriya-vajjita.
(v) Dvipabcavibbane pakinnakavajjita te yeva sangayhanti ti.
Sabbatha pi attharasasu ahetukesu gananavasena catudha va sangaho hoti ti.
一、對于無因心,首先,生笑心有十二通一切心所前來聚合,除了欲。
二、它們也出現于確定心(意門轉向心),除了欲與喜。(7 + 4 = 11)
叁、喜俱推度心包含了所有(通一切心所),除了欲與精進。(7 + 4 = 11)
四、叁意界心和一對無因結生心(兩個舍俱推度心)包含了所有(通一切心所),除了欲、喜與精進。(7 + 3 =10)
五、雙五識包含了所有(通一切心所),除了雜心所。(7)
如是,于十八無因心,依(附隨法的)數目分別,總共有四種組合。
節廿八之助讀說明
確定心(votthapana):此心即是意門轉向心;在五門心路過程裏它的作用是確定目標。
喜俱推度心:這是一種善果報心,緣取極可喜所緣爲目標,包含喜是因爲它與悅受相應。此心和隨後提及的心都沒有精進心所,因爲這些無因心軟弱且被動。
叁意界心(manodhatuttika):這是五門轉向心(pabcadvaravajjana)與兩種領受心(sampaticchana)的總稱。
一對無因結生心(patisandhi):這是指兩個舍俱推度心。在第叁章、節九會解釋它們作爲結生的作用。
節廿九:總結
Dvadas”ek…
《阿毗達摩概要精解》全文未完,請進入下頁繼續閱讀…