..续本文上一页七:定与不定附随法(niyataniyatabheda)
Issa-macchera-kukkucca-virati-karunadayo
Nana kadaci mano ca thina-middham tatha saha.
Yathavuttanusarena sesa niyatayogino
Sangahab ca pavakkhami tesam dani yatharaham.
嫉、悭、恶作、离、悲等(即:随喜)及慢只偶而且个别地生起。配成一对的昏沉与睡眠亦如此。
除了上述(十一)心所之外,其余的心所都是定附随法。我今当说它们的组合。
节十七之助读说明
在五十二心所当中,有十一个被称为「不定附随法」(aniyatayogi),因为它们并不一定会生起于能与它们相应的心。其余四十一种心所则被称为「定附随法」(niyatayogi),因为它们肯定生起于能与它们相应的心。
在随后诸节,阿耨楼陀尊者将会依据每一心的心所组合分析一百廿一心。此分析法名为「摄理」(sangahanaya)。
心所摄理
(cetasikasangahanaya)
节十八:序文
Chattims”anuttare dhamma pabcatimsa mahaggate
Atthatimsa pi labbhanti kamavacarasobhane.
Sattavisaty”apubbamhi dvadas”ahetuke ti ca
Yathasambhavayogena pabcadha tattha sangaho.
三十六心所,于出世间心;
于广大心中,共有三十五;
三十八心所,于欲界美心;
于不善心中,共有二十七;
于无因心中,则有一十二。
依生起方式,组合共五种。
出世间心
(lokuttaracittani)
节十九:分析
Katham
(i) Lokuttaresu tava atthasu pathamajjhanikacittesu abbasamana terasa cetasika appamabbavajjita tevisati sobhana-cetasika ca ti chattimsa dhamma sangaham gacchanti.
(ii) Tatha dutiyajjhanikacittesu vitakkavajja.
(iii) Tatiyajjhanikacittesu vitakka-vicaravajja.
(iv) Catutthajjhanikacittesu vitakka-vicara-pitivajja.
(v) Pabcamajjhanikacittesu pi upekkhasahagata te eva sangayhanti ti. Sabbatha pi atthasu lokuttaracittesu pabcakajjhana-vasena pabcadha va sangaho hoti ti.
如何?
一、首先,在八种出世间初禅心里,有三十六种心所前来聚合,即:十三通一切心所和二十三美心所,两个无量心所除外。
二、同样地,在出世间第二禅心里,上述的心所都包括在内,除去寻。(35)
三、在出世间第三禅心里,则除去寻与伺。(34)
四、在出世间第四禅心里,则除去寻、伺与喜。(33)
五、在出世间第五禅心里,则与前者一样,但是是舍俱(舍受替代悦受)。(33)
如是于八种出世间心,依五禅而有五种组合。
节十九之助读说明
出世间初禅心:关于出世间禅,见第一章、节卅一至卅二。
两个无量心所除外:悲与喜无量心所不能出现于出世间心,因为它们必须缘取有情的概念为目标,而道心与果心则缘取涅槃为目标。于第二项至第五项去除的心所,应知于不同层次的出世间禅那,是由于去除了较粗显的禅支所致。
节二十:总结
Chattimsa pabcatimsa ca catuttimsa yathakkamam
Tettimsa dvayam icc”evam pabcadh”anuttare thita.
个别有三十六、三十五、三十四,以及最后两者三十三。如是于出世间有五类。
广大心
(mahaggatacittani)
节廿一:分析
Mahaggatesu pana:
(i) Tisu pathamajjhanikacittesu tava abbasamana terasa cetasika viratittayavajjita dvavisati sobhanacetasika ca ti pabca-timsa dhamma sangaham gacchanti. Karuna-mudita pan”ettha paccekam eva yojetabba.
(ii) Tatha dutiyajjhanikacittesu vitakkavajja.
(iii) Tatiyajjhanikacittesu vitakka-vicaravajja.
(iv) Catutthajjhanikacittesu vitakka-vicara-pitivajja.
(v) Pabcamajjhanikacittesu pana pannarasasu appamabbayo na labbhanti ti.
Sabbatha pi sattavisati mahaggatacittesu pabcakajjhana-vasena pabcadha va sangaho hoti ti.
一、对于广大心,首先,在三种初禅心里,有三十五种心所前来聚合,即:十三通一切心所和廿二美心所,三离心所除外。然而悲与随喜应个别组合。
二、同样地,对于第二禅心,上述的心所都包括在内,除去寻。(34)
三、对于第三禅心,则除去寻与伺。(33)
四、对于第四禅心,则除去寻、伺与喜。(32)
五、对于十五种第五禅心,则没有无量心所。(30)
如是,于所有廿七种广大心,依五禅而有五种组合。
节廿一之助读说明
三种初禅心:即是善、果报与唯作。
三离心所除外:三离心所不能存在于广大心,因为在禅那中,禅修者不能刻意远离造恶。
悲与随喜应个别组合:悲缘取遭受苦难的众生为目标;喜则缘取获得成就或快乐的众生为目标。悲显现为悲愍;喜则显现为随喜。由此,基于它们缘取不同的目标,且显现的方式相异,这两者不能同时出现于同一心。它们可以个别与心相应,但也能够两者都不与心相应。
节廿二:总结
Pabcatimsa catuttimsa tettimsa ca yathakkamam
Battimsa c”eva timseti pabcadha va mahaggate.
个别有三十五、三十四、三十三、三十二、三十。于广大心有五种组合。
欲界美心
(kamavacara-sobhanacittani)
节廿三:分析
(i) Kamavacara-sobhanesu pana kusalesu tava pathamadvaye abbasamana terasa cetasika pabcavisati sobhanacetasika ca ti atthatimsa dhamma sangaham gacchanti. Appamabba viratiyo pan”ettha pabca pi paccekam eva yojetabba.
(ii) Tatha dutiyadvaye banavajjita.
(iii) Tatiyadvaye banasampayutta pitivajjita.
(iv) Catutthadvaye banapitivajjita te eva sangayhanti.
Kiriyacittesu pi virativajjita tath”eva catusu pi dukesu catudha va sangayhanti.
Tatha vipakesu ca appamabba-virati-vajjita te eva sangayhanti ti.
Sabbatha pi catuvisati kamavacara-sobhanacittesu dukavasena dvadasadha va sangaho hoti ti.
一、对于欲界美心,首先,于欲界善心,第一对(善心)有三十八种心所前来聚合,即:十三通一切心所和廿五美心所。然而(两个)无量心所与(三个)离心所应个别组合。
二、于第二对(善心)亦如此(包括上述三十八心所),除了智。(37)
三、于智相应的第三对(善心)亦如此(包括上述三十八心所),除了喜。(37)
四、于第四对(善心)亦如此(包括上述三十八心所),除了智与喜。(36)
对于四对唯作心,上述的心所亦以类似的方式个别与它们组合,除了离心所。(35-34-34-33)
同样地,对于四对果报心,上述的心所亦以类似的方式个别与它们组合,除了无量心所与离心所。(33-32-32-31)
如是,于廿四欲界美心,以成对的方式,总共有十二种组合。
节廿三之助读说明
第一对:在这篇所说的成对是组成一对的有行与无行…
《阿毗达摩概要精解》全文未完,请进入下页继续阅读…