..續本文上一頁ittam ugganhantassa tam alambanam parikammanimittan ti pavuccati. Sa ca bhavana parikammabhavana nama.
如何?當初學者觀察地遍圓盤等時,該目標即稱爲遍作相,及該修習即稱爲遍作修習。
Yada pana tam nimittam cittena samuggahitam hoti, cakkhuna passantass”eva manodvarassa apatham agatam tada tam ev”alambanam uggahanimittam nama. Sa ca bhavana samadhiyati.
在透徹地觀察該相之後,當它有如張著眼看到般呈現于意門時,它即稱爲取相,而其時的修習則變得專注(等持)。
Tathasamahitassa pan”etassa tato param tasmim uggahanimitte parikammasamadhina bhavanam anuyubjan-tassa yada tappatibhagam vatthudhammavimuccitam pabbattisankhatam bhavanamayam alambanam citte sannisinnam samappitam hoti, tada tam patibhaganimittam samuppannan ti pavuccati.
如是專注者繼續運用依于該取相的遍作定修習。當他如此修時,(與取相)類似的似相即安立及緊系于心;(此所緣)沒有原來的所緣的缺點、被稱爲概念及由禅修産生。其時即說似相已生起。
節十八:證得禅那
Tato patthaya paripanthavippahina kamavacara-samadhi-sankhata upacarabhavana nipphanna nama hoti. Tato param tam eva patibhaganimittam upacarasamadhina samasevan-tassa rupavacara-pathamajjhanam appeti.
隨後即已成就了近行定;此定屬于欲界,及已舍離了障礙。此後,以該似相及近行定繼續修習,他證得了色界初禅。
Tato param tam eva pathamajjhanam avajjanam, samapajjanam, adhitthanam, vutthanam, paccavekkhana ca ti imahi pabcahi vasitahi vasibhutam katva vitakkadikam olarikangam pahanaya vicaradisukhumang”uppattiya padahato yathakkamam dutiyajjhanadayo yatharaham appenti.
此後他再修習初禅的五自在:轉向、入定、決意(住定)、出定及省察。隨後,通過舍棄尋等較粗的禅支,以及培育伺等較細的禅支,他依自己的能力順次地證入第二禅等。
Icc”evam pathavikasinadisu dvavisatikammatthanesu patibhaganimittam upalabbhati. Avasesesu pana appamabba sattapabbattiyam pavattanti.
如是在地遍等廿二種業處能得似相。在其余(十八種)業處裏的(四)無量則取有情的概念(爲所緣)。
節十八之助讀說明
五自在:在這五自在當中,轉向自在(avajjana-vasita)是能夠隨心所欲、輕易及迅速地轉向尋、伺等禅支的能力。入定自在(samapajjanavasita)是能夠輕易及迅速地證入各種禅那的能力,而且在達到入定的過程當中並沒有很多的有分心生起。決意(住定)自在(adhitthanavasita)是能夠依自己所決定的時間入定多久的能力。出定自在(vutthanavasita)是能夠輕易及迅速地從禅定中出來的能力。省察自在(paccavekkhanavasita)是能夠在出定之後省察剛才所證入的禅那的能力。除了五自在之外,鼓勵禅修者也掌握如何漸次地擴大(遍處)似相,直至遍布整個無邊宇宙。
節十九:無色定
Akasavajjitakasinesu pana yam kibci kasinam ugghatetva laddham akasam anantavasena parikammam karontassa pathamaruppam appeti. Tam eva pathamaruppa-vibbanam anantavasena parikammam karontassa dutiyaruppam appeti. Tam eva pathamaruppavibbanabhavam pana natthi kibci ti parikammam karontassa tatiyaruppam appeti. Tatiyaruppam santam etam panitam etan ti parikammam karontasa catuttharuppam appeti.
此後,除了虛空遍之外,他抽掉任何一種遍處(的似相),然後以觀察所留下來的無邊空間進行預作。如此修習之下,他證入了第一無色禅定。當他以觀察第一無色禅心爲「(識)無邊」進行預作時,他即能夠證入第二無色禅。當他以觀察第一無色禅心的不存在爲「無所有」進行預作時,他即能夠證入第叁無色禅。當他以觀察第叁無色禅心爲「這很平靜,這真殊勝」進行預作時,他即能夠證入第四無色禅。
節二十:其他業處
Avasesesu ca dasasu kammatthanesu buddhagunadikam alambanam arabbha parikammam katva tasmim nimitte sadhukam uggahite tatth”eva parikammab ca samadhiyati, upacaro ca sampajjati.
對于其他十種業處,當他取佛陀等的功德爲目標進行預作,而又透徹地獲取該相時,他即已經通過遍作修習變得專注于它,同時也成就了近行定。
節廿一:神通
Abhibbavasena pavattamanam pana rupavacara-pabcamajjhanam abhibbapadaka pabcamajjhana vutthahitva adhittheyyadikam avajjetva parikammam karontassa rupadisu alambanesu yatharaham appeti.
Abhibba ca nama:
Iddhividham dibbasotam paracittavijanana
Pubbenivasanussati dibbacakkhu ti pabcadha.
從作爲神通的基礎的第五禅出定之後,他轉向決意等;在進行預作之後,他證入顯現神通的色界第五禅,取色所緣等爲目標。
神通有五種:神變通(如意通)、天耳通、他心智、宿住隨念及天眼通。
Ayam ettha gocarabhedo.
Nitthito ca samathakammatthananayo.
于此,這是境之分析。
修習止業處之法至此完畢。
節廿一之助讀說明
從作爲神通的基礎的第五禅出定之後……:《清淨道論》(第十二章、段五七)如下地解釋顯現神通的過程:「(在進行預作之後)他證入作爲神通基礎的禅那,再從該禅那出定。然後,若他想要顯現一百身,他即如此進行預作:『讓我變成一百身』,之後他再證入作爲神通基礎的禅那、出定及作決意。他就會在決意心的同時變成一百身。」
神通有五種:
一、 神變通(如意通)包括了能夠把自己顯現爲多身、隨心所欲地顯現與消失、毫無阻礙地穿牆而過、遁地、在水上行走、在天空中飛行、觸摸日月、及能夠去到梵天界。
二、 天耳通令人能夠聽到遠處及近處微細與粗顯的聲音。
叁、 他心智能夠知曉他人的心念,以及直接地知道他人的心境。
四、 宿住隨念能夠憶起許多過去世,以及知道在那些世裏的細節。
五、 天眼通令人能夠看到天界或地界遠近的事情。天眼通當中也包括「死生智」(cutupapata-bana),即能夠直接地知道諸有情因于何業在一處死後投生至另一處。
這些神通都是屬于世間,以及依靠對第五禅的掌握能力。在經典裏也有提及第六種神通,即通過修習觀禅證得的出世間「漏盡智」(asavakkhayabana)。
觀之概要
(vipassanasangaha)
節廿二:清淨的層次
Vipassanakammatthane pana silavisuddhi, cittavisuddhi, ditthivisuddhi, kankhavitaranavisuddhi, maggamaggabana-dassanavisuddhi, patipadabanadassanavis…
《阿毗達摩概要精解》全文未完,請進入下頁繼續閱讀…