梵本《因明入正理論》
──因叁相的梵語原文和玄奘的漢譯
巫白慧
提要
本文擬根據《因明入正理論》梵文原著,核對奘師漢譯的“因叁相”,從而論證他的譯文的准確性和創造性。
I。關于因叁相的譯法
梵語原文︰`paksadharmatvam sapakse sattvam vipakse casattvam`.
玄奘譯文︰遍是宗法性,同品定有性,異品遍無性。
原文第一相和第叁相中沒有“遍”字,第二相中也沒有“定”字。這二字是奘師在譯文中增補進去的。
Ⅱ。將原文“eva”創造性地譯作“遍”和“定”
梵語原文︰tatra `krtakatvam prayatnanantaryakatvam va sapaksa evasti vipakse nastyeva. ityanityadau hetuh`.
玄奘譯文︰此中所作性或勤勇無間所發性,遍是宗法,于同品定有,于異品遍無,是無常等因。
這段原文也無“遍”和“定”的詞義,但有一個加強語氣 的不變詞 “eva”。奘師根據叁相不同的邏輯功能分別譯 作“遍”和“定”。
Ⅲ。關于“同品”和“同法”
梵語原文︰ a) sapaksa ; b) sadharmya。
玄奘譯文︰ a)同品;b)同法。
同品和同法同具一樣的能立作用,但二者的邏輯應用範圍有所不同。
Ⅳ。關于同喻體和異喻體的表述
梵語原文︰ `yatkrtakam tadanityam drstam yatha ghatadir iti. yannityam tadakrtakam drstam yathakasam iti`.
玄奘譯文︰謂若所作,見彼無常,譬如瓶等。謂若是常,見非所作,如虛空等。
原文在表述同喻體的合作法和表述異喻體的離作法上,都采用了直言全稱判斷句。奘師在《正理門論》使用直言全 稱判斷句,在《因明入正理論》則采用假言蘊含判斷句。兩類句型都可以用來表述公理和原則。
Ⅴ。關于“若于是處,顯因同品,決定有性”的讀法
梵語原文︰ yatra `hetoh sapaksa evastitvam khyapyate`.
玄奘譯文︰ 若于是處,顯因同品,決定有性。
原文是一個主謂直言判斷句,不是兩個句子。原文只是強 調因在同品中肯定存在,而不是在構築一個“因同品”術 語,也不是“顯因及同品(宗同品)俱決定有”。
近年來,古老的因明學在我國社會科學中,特別是在形 式邏輯學術界,似乎形成一個熱門的學科。因明學者在搜集 、整理、校刊古今因明文獻資料方面,在因明推理模式與現 代邏輯比較方面,都作出了重要的貢獻。不難理解,在這過 程中有些關鍵性的理論問題尚未獲得滿意的解決;“因叁相 ”這個因明學的核心問題便是其中最突出的一個。如何理解 、表述因叁相?在因明學者中存在著不同的看法,(注 1)甚 至有人對玄奘的漢譯中一些譯文和術語産生疑問。我們知道 ,玄奘漢譯的因明著作有兩部︰一是陳那的《因明正理門論 》(略稱《門論》,公元649 年譯出),一是天主的《因明 入正理論》(略稱《入論》,公元647 年譯出)。前者的梵 文原作尚未發現,後者的梵本業已在印度校刊出版,並且有 兩個附錄,即柯利賢論師的梵文《入論疏》和□天的梵文《入論疏釋》。(注 2)本文擬根據《入論》梵文原本和它的兩 個梵文疏釋,提供有關“因叁相”的原始資料,並以此評價 奘師漢譯的准確和創造性。
二
在漢譯因明著作中,提到因叁相的具體名稱的只有兩部,即世親的《如實論》(`Tarka Sastra`;公元550 年, 真谛譯)(注 3)和天文的《入論》(公元649 年,玄奘譯)。《如實論》的因叁相的漢譯名稱是︰(一)根本法;(二 )同類相攝;(叁)異類相離。按意大利杜芝教授的《如實論》梵語還原本,這叁個術語的梵文是︰(1)`paksa-dharma`; (2)`sapaks a-sattva`;(3)`vipaksaa-vyavrtti`。(注4)《如實論》因叁相的梵語原文是否就像杜芝教授從漢譯還原 的梵文,目前尚難斷定。但有一點可以有把握推斷︰陳那和天主讀過世親《如實論》的原文,並且在這基礎上作了修改──天主《入論》中所說的因叁相:(1)`paks adharmatvam`; (2)`sapakse sattvam`;(3)`vipaksa ` casattvam`。玄奘的漢譯是︰(一)遍是宗法性;(二)同品定有性;(叁)異品遍無性。現在的問題是︰玄奘的漢譯是否准確地符合梵語原文?我們剛才說過,《入論》的梵本和解釋此論的兩部梵文疏、注,均已校刊出版;因此,我們可以有根據地來回答這個問題。
爲了便于對照和討論,茲先把《入論》有關因叁相的梵語原文和玄奘的漢譯同時列出︰
1. `tatra paksapacanani sadhanam/ paksahetudrstantavacanair hi prasnikanamapratito ”rthah pratipadyata iti `//
此中宗等多言,名爲能立。由宗因喻多言,開示諸有未了義故。
2. `tatra paksah prasiddho dharmi prasiddhavisesena visistataya svayam sadhyatvenepsitah pratyaksadyaviruddha iti vakyasesah / tadyatha / nityah sabdo ”nityo veti //
此中宗者,謂極成有法,極成能別,差別性故。隨自樂爲,所成立性,是名爲宗。如有成立聲是無常。
3. `hetustrirupah / kim punastrairupyam / paksadharsatvam sapakse sattvam vipakse casattvam iti` //
因有叁相。何等爲叁?謂遍是宗法性,同品定有性,異品遍無性。
4. `kah punah sapaksah / ko va vipaksa iti` //
雲何名爲同品異品?
5. `sadhyadharma-samanyena samano ”rthah sapaksah / tadyatha / anitye sabde sadhye ghatadir anityah sapaksah //
謂所立法均等義品,說名同品。如立無常,瓶等無常,是名同品。
6. `vipakso yatra sadhyam nasti / yannityam tad akrtakam drstam yathakasam iti / tatra krtakatvam prayatnanantaryakatvam va sapaksa evasti vipakse nastyeva / ityanityadau hetuh //
異品者,謂于是處,無其所立。若有是常,見非所作,如虛空等。此中所作性或勤勇無間所發性,遍是宗法,于同品定有,于異品遍無;是無常等因。
7. `drstanto dvividhah / sadharmyena vaidharmyena ca` //
喻有二種︰一者同法,二者異法。
8. `tatra sadharmyena tavat / yatra hetuh sapaksa evastitvam khyapyate / tadyatha / yat krtakam tad anityam drstam yatha ghatadir iti` //
同法者,若于是處,顯因同品,決定有性。謂若所作,見彼無常,譬如瓶等。
9. `vaidharmyenapi / yatrasadhyabhave hetor abhava eva kathyate / tadyatha / yannityam tad akrtakam drstam yathakasam iti / nityasabdenatranityatvasyabhava ucyate / akrtakasabdenapi krtakatvasyabhavah / yatha bhavabhavo ”bhava iti` //
異法者,若于是處,說所立無,因遍非有。謂若是常,見非所作,如虛空等。此中常言,表非無常。非所作言,表無所作;如有非有,說名非有。
10. `uktah paksadayah` //
已說宗等。
11. `esam vacanani parapratyanakale sadhanam / tadyatha / anityah sabda iti paksavacanam drstam yatha ghatadir iti sapaksanugamavacanam / yannityam tad akrtakam drstam yathakasam iti vyatirekavacanam` //
如是多言,開悟他時,說名能立。如說聲無常,是立宗言。所作性故者,是宗法言。若是所作,見彼無常,如瓶等者,是隨同品言。若是其常,見非所作,如虛空者,是遠離言…
《梵本《因明入正理論》》全文未完,請進入下頁繼續閱讀…