梵本《因明入正理论》
──因三相的梵语原文和玄奘的汉译
巫白慧
提要
本文拟根据《因明入正理论》梵文原著,核对奘师汉译的“因三相”,从而论证他的译文的准确性和创造性。
I。关于因三相的译法
梵语原文︰`paksadharmatvam sapakse sattvam vipakse casattvam`.
玄奘译文︰遍是宗法性,同品定有性,异品遍无性。
原文第一相和第三相中没有“遍”字,第二相中也没有“定”字。这二字是奘师在译文中增补进去的。
Ⅱ。将原文“eva”创造性地译作“遍”和“定”
梵语原文︰tatra `krtakatvam prayatnanantaryakatvam va sapaksa evasti vipakse nastyeva. ityanityadau hetuh`.
玄奘译文︰此中所作性或勤勇无间所发性,遍是宗法,于同品定有,于异品遍无,是无常等因。
这段原文也无“遍”和“定”的词义,但有一个加强语气 的不变词 “eva”。奘师根据三相不同的逻辑功能分别译 作“遍”和“定”。
Ⅲ。关于“同品”和“同法”
梵语原文︰ a) sapaksa ; b) sadharmya。
玄奘译文︰ a)同品;b)同法。
同品和同法同具一样的能立作用,但二者的逻辑应用范围有所不同。
Ⅳ。关于同喻体和异喻体的表述
梵语原文︰ `yatkrtakam tadanityam drstam yatha ghatadir iti. yannityam tadakrtakam drstam yathakasam iti`.
玄奘译文︰谓若所作,见彼无常,譬如瓶等。谓若是常,见非所作,如虚空等。
原文在表述同喻体的合作法和表述异喻体的离作法上,都采用了直言全称判断句。奘师在《正理门论》使用直言全 称判断句,在《因明入正理论》则采用假言蕴含判断句。两类句型都可以用来表述公理和原则。
Ⅴ。关于“若于是处,显因同品,决定有性”的读法
梵语原文︰ yatra `hetoh sapaksa evastitvam khyapyate`.
玄奘译文︰ 若于是处,显因同品,决定有性。
原文是一个主谓直言判断句,不是两个句子。原文只是强 调因在同品中肯定存在,而不是在构筑一个“因同品”术 语,也不是“显因及同品(宗同品)俱决定有”。
近年来,古老的因明学在我国社会科学中,特别是在形 式逻辑学术界,似乎形成一个热门的学科。因明学者在搜集 、整理、校刊古今因明文献资料方面,在因明推理模式与现 代逻辑比较方面,都作出了重要的贡献。不难理解,在这过 程中有些关键性的理论问题尚未获得满意的解决;“因三相 ”这个因明学的核心问题便是其中最突出的一个。如何理解 、表述因三相?在因明学者中存在著不同的看法,(注 1)甚 至有人对玄奘的汉译中一些译文和术语产生疑问。我们知道 ,玄奘汉译的因明著作有两部︰一是陈那的《因明正理门论 》(略称《门论》,公元649 年译出),一是天主的《因明 入正理论》(略称《入论》,公元647 年译出)。前者的梵 文原作尚未发现,后者的梵本业已在印度校刊出版,并且有 两个附录,即柯利贤论师的梵文《入论疏》和□天的梵文《入论疏释》。(注 2)本文拟根据《入论》梵文原本和它的两 个梵文疏释,提供有关“因三相”的原始资料,并以此评价 奘师汉译的准确和创造性。
二
在汉译因明著作中,提到因三相的具体名称的只有两部,即世亲的《如实论》(`Tarka Sastra`;公元550 年, 真谛译)(注 3)和天文的《入论》(公元649 年,玄奘译)。《如实论》的因三相的汉译名称是︰(一)根本法;(二 )同类相摄;(三)异类相离。按意大利杜芝教授的《如实论》梵语还原本,这三个术语的梵文是︰(1)`paksa-dharma`; (2)`sapaks a-sattva`;(3)`vipaksaa-vyavrtti`。(注4)《如实论》因三相的梵语原文是否就像杜芝教授从汉译还原 的梵文,目前尚难断定。但有一点可以有把握推断︰陈那和天主读过世亲《如实论》的原文,并且在这基础上作了修改──天主《入论》中所说的因三相:(1)`paks adharmatvam`; (2)`sapakse sattvam`;(3)`vipaksa ` casattvam`。玄奘的汉译是︰(一)遍是宗法性;(二)同品定有性;(三)异品遍无性。现在的问题是︰玄奘的汉译是否准确地符合梵语原文?我们刚才说过,《入论》的梵本和解释此论的两部梵文疏、注,均已校刊出版;因此,我们可以有根据地来回答这个问题。
为了便于对照和讨论,兹先把《入论》有关因三相的梵语原文和玄奘的汉译同时列出︰
1. `tatra paksapacanani sadhanam/ paksahetudrstantavacanair hi prasnikanamapratito ”rthah pratipadyata iti `//
此中宗等多言,名为能立。由宗因喻多言,开示诸有未了义故。
2. `tatra paksah prasiddho dharmi prasiddhavisesena visistataya svayam sadhyatvenepsitah pratyaksadyaviruddha iti vakyasesah / tadyatha / nityah sabdo ”nityo veti //
此中宗者,谓极成有法,极成能别,差别性故。随自乐为,所成立性,是名为宗。如有成立声是无常。
3. `hetustrirupah / kim punastrairupyam / paksadharsatvam sapakse sattvam vipakse casattvam iti` //
因有三相。何等为三?谓遍是宗法性,同品定有性,异品遍无性。
4. `kah punah sapaksah / ko va vipaksa iti` //
云何名为同品异品?
5. `sadhyadharma-samanyena samano ”rthah sapaksah / tadyatha / anitye sabde sadhye ghatadir anityah sapaksah //
谓所立法均等义品,说名同品。如立无常,瓶等无常,是名同品。
6. `vipakso yatra sadhyam nasti / yannityam tad akrtakam drstam yathakasam iti / tatra krtakatvam prayatnanantaryakatvam va sapaksa evasti vipakse nastyeva / ityanityadau hetuh //
异品者,谓于是处,无其所立。若有是常,见非所作,如虚空等。此中所作性或勤勇无间所发性,遍是宗法,于同品定有,于异品遍无;是无常等因。
7. `drstanto dvividhah / sadharmyena vaidharmyena ca` //
喻有二种︰一者同法,二者异法。
8. `tatra sadharmyena tavat / yatra hetuh sapaksa evastitvam khyapyate / tadyatha / yat krtakam tad anityam drstam yatha ghatadir iti` //
同法者,若于是处,显因同品,决定有性。谓若所作,见彼无常,譬如瓶等。
9. `vaidharmyenapi / yatrasadhyabhave hetor abhava eva kathyate / tadyatha / yannityam tad akrtakam drstam yathakasam iti / nityasabdenatranityatvasyabhava ucyate / akrtakasabdenapi krtakatvasyabhavah / yatha bhavabhavo ”bhava iti` //
异法者,若于是处,说所立无,因遍非有。谓若是常,见非所作,如虚空等。此中常言,表非无常。非所作言,表无所作;如有非有,说名非有。
10. `uktah paksadayah` //
已说宗等。
11. `esam vacanani parapratyanakale sadhanam / tadyatha / anityah sabda iti paksavacanam drstam yatha ghatadir iti sapaksanugamavacanam / yannityam tad akrtakam drstam yathakasam iti vyatirekavacanam` //
如是多言,开悟他时,说名能立。如说声无常,是立宗言。所作性故者,是宗法言。若是所作,见彼无常,如瓶等者,是随同品言。若是其常,见非所作,如虚空者,是远离言…
《梵本《因明入正理论》》全文未完,请进入下页继续阅读…