..續本文上一頁來說非世界,故說世界。」
05若彼世界如來說,非界如來說,彼故說名世界者。」
06諸世界,如來說非世界,是故如來說名世界。」
07此諸世界,佛說非界,故名世界。」
13-9
00 bhagavān āha- tat kiṁ manyase subhūte dvātriṁśanmahāpuruṣalakṣaṇaistathāgato”rhan samyaksaṁbuddho draṣṭavyaḥ
01須菩提!于意雲何?可以叁十二相見如來不?」
02佛言:「須菩提!于意雲何?可以叁十二大人相見如來不?」
03佛告須菩提:「汝意雲何?可以叁十二大人相見如來不?」
04佛告須菩提:「汝意雲何?可以叁十二大人相見如來不?」
05世尊言:「彼何意念?善實!叁十二大丈夫相,如來、應、正遍知、見應?」
06佛告善現:「于汝意雲何?應以叁十二大士夫相,觀于如來、應、正等覺不?」
07「妙生!于汝意雲何?可以叁十二大丈夫相觀如來不?」
13-10
00 subhūtirāha-no hīdaṁ bhagavan| dvātriṁśanmahāpuruṣalakṣaṇaistathāgato”rhan samyaksaṁbuddho draṣṭavyaḥ|
01「不也,世尊!不可以叁十二相得見如來。
02須菩提言:「不也,世尊!
03須菩提言:「不也,世尊!
04須菩提言:「不可,世尊!
05善實言:「不如此,世尊!不叁十二大丈夫相,如來、應、正遍知、見應。
06善現答言:「不也,世尊!不應以叁十二大士夫相,觀于如來、應、正等覺。
07妙生言:「不爾,世尊!不應以叁十二相觀于如來。
13-11
00 tatkasya hetoḥ
yāni hi tāni bhagavan dvātriṁśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṁstathāgatena bhāṣitāni| tenocyante dvātriṁśan mahāpuruṣalakṣaṇānīti||
01何以故?如來說叁十二相,即是非相,是名叁十二相。」
02何以故?如來說叁十二大人相,即是非相,是名叁十二大人相。」
03何以故?此叁十二大人相,如來說非相,故說叁十二大人相。」
04何以故?此叁十二大人相,如來說非相,故說叁十二大人相。」
05彼何所因?所有,世尊!叁十二大丈夫相如來說,非相所有如來說,彼故說名叁十二大丈夫相者。」
06何以故?世尊!叁十二大士夫相,如來說爲非相,是故如來說名叁十二大士夫相。」
07何以故?叁十二相,佛說非相,是故說爲大丈夫相。」
13-12
00 bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ parityajan gaṅgānadīvālukāsamān kalpāṁstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||13||
01「須菩提!若有善男子、善女人,以恒河沙等身命布施;若複有人,于此經中,乃至受持四句偈等,爲他人說,其福甚多。」
02佛言:「須菩提!若有善男子、善女人,以恒河沙等身命布施;若複有人于此法門中,乃至受持四句偈等,爲他人說,其福甚多無量阿僧祇。」
03佛告須菩提:「若有善男子、善女人,如諸恒伽所有沙數,如是沙等身命,舍以布施;若有善男子、善女人,從此經典,乃至四句偈等,恭敬受持,爲他正說,此人以是因緣,生福多彼無量無數。」
04佛告須菩提:「若有善男子、善女人,如諸恒河所有沙數,如是沙等身命,舍以布施;若有善男子、善女人,從此經典,乃至四句偈等,恭敬受持,爲他正說,此人以是因緣,生福多彼無量無數。」
05世尊言:「若複時,善實!婦女、若丈夫,若日日恒伽河沙等我身舍,如是舍恒伽河沙等劫所有我身舍;若此法本,乃至四句等偈,受已,爲他等分別,此如是彼緣,多過福聚生,無量不可數。」
06佛複告善現言:「假使若有善男子或善女人,于日日分,舍施殑伽河沙等自體,如是經殑伽河沙等劫數,舍施自體;複有善男子或善女人,于此法門,乃至四句伽他,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,由是因緣所生福聚,甚多于前無量無數。」
07「妙生!若有男子、女人,以弶伽河沙等身命布施;若複有人,于此經中,受持一頌,並爲他說,其福勝彼無量無數。」
14-1
00 atha khalv āyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so”śrūṇi pramṛjya bhagavantam etad avocat-
01爾時,須菩提聞說是經,深解義趣,涕淚悲泣而白佛言:
02爾時,須菩提聞說是經,深解義趣,涕淚悲泣,扪淚而白佛言:
03爾時,淨命須菩提由法利疾,即便悲泣,抆淚而言:
04爾時,淨命須菩提由法利疾,即便悲泣,收淚而言:
05爾時,命者善實法疾轉力,淚出。彼淚拭已,世尊邊如是言:
06爾時,具壽善現聞法威力,悲泣墮淚,俯仰扪淚而白佛言:
07爾時,妙生聞說是經,深解義趣,涕淚悲泣而白佛言:
14-2
00 āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadayaṁ dharmaparyāyastathāgatena bhāṣito”grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāmarthāya, yato me bhagavan jñānam utpannam|
01「希有,世尊!佛說如是甚深經典,
02「希有,婆伽婆!希有,修伽陀!佛說如是甚深法門。
03「希有,世尊!希有,修伽陀!如此經典,如來所說。
04「希有,世尊!希有,修伽陀!如此經典,如來所說。
05「希有,世尊!最勝希有,善逝!所有此法本如來說,此我,世尊!智生。
06「甚奇希有,世尊!最極希有,善逝!如來今者所說法門,普爲發趣最上乘者作諸義利,普爲發趣最勝乘者作諸義利。
07(缺)
14-3
00 mayā bhagavan jātvevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṁjñām utpādayiṣyanti|
01我從昔來所得慧眼,未曾得聞如是之經。世尊!若複有人得聞是經,信心清淨,則生實相。當知是人成就第一希有功德。
02我從昔來所得慧眼,未曾得聞如是法門。何以故?須菩提!佛說般若波羅蜜,即非般若波羅蜜。世尊!若複有人得聞是經,信心清淨,則生實相,當知是名成就第一希有功德。
03我從昔來,至得聖慧,未曾聞說如是經典。何以故?世尊說般若波羅蜜,即非般若波羅蜜,故說般若波羅蜜。世尊!當知是人則與無上希有之法而共相應,聞說經時,能生實想。
04我從昔來,至得聖慧,未曾聞說如是經典。何以故?世尊說般若波羅蜜,即非般若波羅蜜,故說般若波羅蜜。世尊!當知是人則與無上希有之法而共相應,聞說經時,能生實想。
05不我曾生來,如是色類法…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…