..续本文上一页来说非世界,故说世界。」
05若彼世界如来说,非界如来说,彼故说名世界者。」
06诸世界,如来说非世界,是故如来说名世界。」
07此诸世界,佛说非界,故名世界。」
13-9
00 bhagavān āha- tat kiṁ manyase subhūte dvātriṁśanmahāpuruṣalakṣaṇaistathāgato”rhan samyaksaṁbuddho draṣṭavyaḥ
01须菩提!于意云何?可以三十二相见如来不?」
02佛言:「须菩提!于意云何?可以三十二大人相见如来不?」
03佛告须菩提:「汝意云何?可以三十二大人相见如来不?」
04佛告须菩提:「汝意云何?可以三十二大人相见如来不?」
05世尊言:「彼何意念?善实!三十二大丈夫相,如来、应、正遍知、见应?」
06佛告善现:「于汝意云何?应以三十二大士夫相,观于如来、应、正等觉不?」
07「妙生!于汝意云何?可以三十二大丈夫相观如来不?」
13-10
00 subhūtirāha-no hīdaṁ bhagavan| dvātriṁśanmahāpuruṣalakṣaṇaistathāgato”rhan samyaksaṁbuddho draṣṭavyaḥ|
01「不也,世尊!不可以三十二相得见如来。
02须菩提言:「不也,世尊!
03须菩提言:「不也,世尊!
04须菩提言:「不可,世尊!
05善实言:「不如此,世尊!不三十二大丈夫相,如来、应、正遍知、见应。
06善现答言:「不也,世尊!不应以三十二大士夫相,观于如来、应、正等觉。
07妙生言:「不尔,世尊!不应以三十二相观于如来。
13-11
00 tatkasya hetoḥ
yāni hi tāni bhagavan dvātriṁśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṁstathāgatena bhāṣitāni| tenocyante dvātriṁśan mahāpuruṣalakṣaṇānīti||
01何以故?如来说三十二相,即是非相,是名三十二相。」
02何以故?如来说三十二大人相,即是非相,是名三十二大人相。」
03何以故?此三十二大人相,如来说非相,故说三十二大人相。」
04何以故?此三十二大人相,如来说非相,故说三十二大人相。」
05彼何所因?所有,世尊!三十二大丈夫相如来说,非相所有如来说,彼故说名三十二大丈夫相者。」
06何以故?世尊!三十二大士夫相,如来说为非相,是故如来说名三十二大士夫相。」
07何以故?三十二相,佛说非相,是故说为大丈夫相。」
13-12
00 bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ parityajan gaṅgānadīvālukāsamān kalpāṁstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||13||
01「须菩提!若有善男子、善女人,以恒河沙等身命布施;若复有人,于此经中,乃至受持四句偈等,为他人说,其福甚多。」
02佛言:「须菩提!若有善男子、善女人,以恒河沙等身命布施;若复有人于此法门中,乃至受持四句偈等,为他人说,其福甚多无量阿僧祇。」
03佛告须菩提:「若有善男子、善女人,如诸恒伽所有沙数,如是沙等身命,舍以布施;若有善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,此人以是因缘,生福多彼无量无数。」
04佛告须菩提:「若有善男子、善女人,如诸恒河所有沙数,如是沙等身命,舍以布施;若有善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,此人以是因缘,生福多彼无量无数。」
05世尊言:「若复时,善实!妇女、若丈夫,若日日恒伽河沙等我身舍,如是舍恒伽河沙等劫所有我身舍;若此法本,乃至四句等偈,受已,为他等分别,此如是彼缘,多过福聚生,无量不可数。」
06佛复告善现言:「假使若有善男子或善女人,于日日分,舍施殑伽河沙等自体,如是经殑伽河沙等劫数,舍施自体;复有善男子或善女人,于此法门,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由是因缘所生福聚,甚多于前无量无数。」
07「妙生!若有男子、女人,以弶伽河沙等身命布施;若复有人,于此经中,受持一颂,并为他说,其福胜彼无量无数。」
14-1
00 atha khalv āyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so”śrūṇi pramṛjya bhagavantam etad avocat-
01尔时,须菩提闻说是经,深解义趣,涕泪悲泣而白佛言:
02尔时,须菩提闻说是经,深解义趣,涕泪悲泣,扪泪而白佛言:
03尔时,净命须菩提由法利疾,即便悲泣,抆泪而言:
04尔时,净命须菩提由法利疾,即便悲泣,收泪而言:
05尔时,命者善实法疾转力,泪出。彼泪拭已,世尊边如是言:
06尔时,具寿善现闻法威力,悲泣堕泪,俯仰扪泪而白佛言:
07尔时,妙生闻说是经,深解义趣,涕泪悲泣而白佛言:
14-2
00 āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadayaṁ dharmaparyāyastathāgatena bhāṣito”grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāmarthāya, yato me bhagavan jñānam utpannam|
01「希有,世尊!佛说如是甚深经典,
02「希有,婆伽婆!希有,修伽陀!佛说如是甚深法门。
03「希有,世尊!希有,修伽陀!如此经典,如来所说。
04「希有,世尊!希有,修伽陀!如此经典,如来所说。
05「希有,世尊!最胜希有,善逝!所有此法本如来说,此我,世尊!智生。
06「甚奇希有,世尊!最极希有,善逝!如来今者所说法门,普为发趣最上乘者作诸义利,普为发趣最胜乘者作诸义利。
07(缺)
14-3
00 mayā bhagavan jātvevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṁjñām utpādayiṣyanti|
01我从昔来所得慧眼,未曾得闻如是之经。世尊!若复有人得闻是经,信心清净,则生实相。当知是人成就第一希有功德。
02我从昔来所得慧眼,未曾得闻如是法门。何以故?须菩提!佛说般若波罗蜜,即非般若波罗蜜。世尊!若复有人得闻是经,信心清净,则生实相,当知是名成就第一希有功德。
03我从昔来,至得圣慧,未曾闻说如是经典。何以故?世尊说般若波罗蜜,即非般若波罗蜜,故说般若波罗蜜。世尊!当知是人则与无上希有之法而共相应,闻说经时,能生实想。
04我从昔来,至得圣慧,未曾闻说如是经典。何以故?世尊说般若波罗蜜,即非般若波罗蜜,故说般若波罗蜜。世尊!当知是人则与无上希有之法而共相应,闻说经时,能生实想。
05不我曾生来,如是色类法…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…