打开我的阅读记录 ▼

金刚经梵汉对照本▪P13

  ..续本文上一页本闻先。最胜彼,世尊!希有具足众生有当。若此经中说中,实想发生当。

  06世尊!我昔生智以来,未曾得闻如是法门。世尊!若诸有情闻说如是甚深经典,生真实想,当知成就最胜希有。

  07「希有,世尊!我从生智以来,未曾得闻如是深经。

  [13-1]世尊!当何名此经?我等云何奉持?」

  [13-2]佛告妙生:「是经名为《般若波罗蜜多》,如是应持。

  [13-3]何以故?佛说般若波罗蜜多,则非般若波罗蜜多。」

  14-3「世尊!若复有人,闻说是经,生实想者,当知是人最上希有。

  

  14-4

  00 tat kasya hetoḥ

   yā caiṣā bhagavan bhūtasaṁjñā, saiva abhūtasaṁjñā| tasmāttathāgato bhāṣatebhūtasaṁjñā bhūtasaṁjñeti||

  01世尊!是实相者,则是非相,是故如来说名实相。

  02世尊!是实相者,则是非相。是故如来说名实相、实相。

  03世尊!是实想者,实非有想,是故如来说名实想、说名实想。

  04世尊!是实想者,实非有想,是故如来说名实想、说名实想。

  05彼何所因?若此,世尊!实想彼如是非想,彼故如来说实想、实想者。

  06何以故?世尊!诸真实想、真实想者,如来说为非想,是故如来说名真实想、真实想。

  07世尊!此实想者,即非实想,是故如来说名实想、实想。

  14-5

  00 na mama bhagavan āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi adhimu

  01世尊!我今得闻如是经典,信解、受持,不足为难。

  02世尊!我今得闻如是法门,信解、受持,不足为难。

  03世尊!此事于我非为希有,正说经时,我生信解。

  04世尊!此事于我非为希有,正说经时,我生信解。

  05不我,世尊!希有,若我此法本说中,信我、解我。

  06世尊!我今闻说如是法门,领悟、信解,未为希有。

  07世尊!我闻是经,心生信解,未为希有。

  14-6

  00 ye”pi te bhagavan sattvā bhaviṣyantyanāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ye imaṁ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti|

  01若当来世后五百岁,其有众生得闻是经,信解、受持,是人则为第一希有。

  02若当来世,其有众生得闻是法门,信解、受持,是人则为第一希有。

  03世尊!于未来世,若有众生,恭敬受持,为他正说,当知是人则与无上希有之法而共相应。

  04世尊!于未来世,若有众生,恭敬受持,为他正说,当知是人则与无上希有之法而共相应。

  05若彼,世尊!众生有当,未来世,此法本受当、持当、读当、诵当,他等及分别广说当,彼最胜希有具足有当。

  06若诸有情于当来世、后时、后分、后五百岁,正法将灭时分转时,当于如是甚深法门,领悟、信解、受持、读诵,究竟通利,及广为他宣说开示,如理作意,当知成就最胜希有。

  07若当来世,有闻是经,能受持者,是人则为第一希有。

  14-7

  00 api tu khalu punarbhagavan na teṣāmātmasaṁjñā pravartiṣyate, na sattvasaṁjñā na jīvasaṁjñā na pudgalasaṁjñā pravartiṣyate, nāpi teṣāṁ kācitsaṁjñā nāsaṁjñā pravartate|

  01何以故?此人无我相、人相、众生相、寿者相。

  02何以故?此人无我相、人相、众生相、寿者相。

  03世尊!此人无复我想、众生想、寿者想、受者想。

  04世尊!此人无复我想、众生想、寿者想、受者想。

  05虽然,复次时,世尊!不彼等菩萨摩诃萨我想转当,不众生想、不寿想、不人想转当。

  06何以故?世尊!彼诸有情,无我想转,无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想转。

  07何以故?彼人无我想、众生想、寿者想、更求趣想。

  14-8

  00 tatkasya hetoḥ

   yā sā bhagavan ātmasaṁjñā, saivāsaṁjñā| yā sattvasaṁjñā jīvasaṁjñā pudgalasaṁjñā, saivāsaṁjñā|

  01所以者何?我相即是非相,人相、众生相、寿者相,即是非相。

  02何以故?我相即是非相、人相、众生相、寿者相,即是非相。

  03何以故?我想、众生想、寿者想、受者想,即是非想。

  04何以故?我想、众生想、寿者想、受者想,即是非想。

  05彼何所因?若彼,世尊!我想,彼如是非想。若及如是众生想、寿想、人想,彼如是非想。

  06所以者何?世尊!诸我想即是非想,诸有情想、命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想,即是非想。

  07所以者何?世尊!我想、众生想、寿者想、更求趣想,即是非想。

  14-9

  00 tatkasya hetoḥ

   sarvasaṁjñāpagatā hi buddha bhagavantaḥ||

  01何以故?离一切诸相则名诸佛。」

  02何以故?离一切诸相,则名诸佛。」

  03何以故?诸佛世尊解脱诸想尽无余故。」

  04何以故?诸佛世尊解脱诸想尽无余故。」

  05彼何所因?一切想远离,此佛世尊。

  06何以故?诸佛世尊离一切想。」

  07所以者何?诸佛世尊离诸想故。」

  14-10

  00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametat subhūte, evametat| paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante| tatkasya hetoḥ

   paramapāramiteyaṁ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṁ ca subhūte tathāgataḥ paramapāramitāṁ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante| tenocyante paramapāramiteti||

  01佛告须菩提:「如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人甚为希有。何以故?须菩提!如来说第一波罗蜜,非第一波罗蜜,是名第一波罗蜜。

  02佛告须菩提:「如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人甚为希有。何以故?须菩提!如来说第一波罗蜜,非第一波罗蜜。如来说第一波罗蜜者,彼无量诸佛亦说波罗蜜,是名第一波罗蜜。

  03说是言已。佛告须菩提:「如是,须菩提!如是。当知是人则与无上希有之法而共相应,是人闻说此经,不惊、不怖、不畏。何以故?须菩提!此法如来所说,是第一波罗蜜。此波罗蜜如来所说,无量诸佛亦如是说,是故说名第一波罗蜜。

  04说是言已。佛告须菩提:「如是,须菩提!如是。当知是人则与无上希有之法而共相应,是人闻说此经,不惊、不怖、不畏。何以故?须菩提!此法如来所说,是第一波罗蜜。此波罗蜜如来所说,…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net