..续本文上一页无量诸佛亦如是说,是故说名第一波罗蜜。
05如是语已。世尊命者善实边如是言:「如是,如是。善实!如是,如是。如言汝。最胜希有具足,彼众生有当,若此经中说中,不惊当、不怖当、不畏当。彼何所因?最胜彼岸到,此,善实!如来说。若及,善实!如来最胜彼岸到说,彼无量亦佛世尊说,彼故说名最胜彼岸到者。
06作是语已。尔时,世尊告具寿善现言:「如是,如是。善现!若诸有情闻说如是甚深经典,不惊不惧,无有怖畏,当知成就最胜希有。何以故?善现!如来说最胜波罗蜜多,谓般若波罗蜜多。善现!如来所说最胜波罗蜜多,无量诸佛世尊所共宣说,故名最胜波罗蜜多。如来说最胜波罗蜜多,即非波罗蜜多,是故如来说名最胜波罗蜜多。
07「妙生!如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人第一希有。何以故?妙生!此最胜波罗蜜多,是如来所说诸波罗蜜多。如来说者,即是无边佛所宣说,是故名为最胜波罗蜜多。
14-11
00 api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā|
01须菩提!忍辱波罗蜜,如来说非忍辱波罗蜜。
02须菩提!如来说忍辱波罗蜜,即非忍辱波罗蜜。
03复次,须菩提!是如来忍辱波罗蜜,即非波罗蜜。
04复次,须菩提!如来忍辱波罗蜜,即非波罗蜜。
05虽然,复次时,善实!若如来忍彼岸到,彼如是非彼岸到。
06复次,善现!如来说忍辱波罗蜜多,即非波罗蜜多,是故如来说名忍辱波罗蜜多。
07妙生!如来说忍辱波罗蜜多,即非忍辱波罗蜜多。
14-12
00 tatkasya hetoḥ
yadā me subhūte kalirājā aṅgapratyaṅgamāṁsānyacchaitsīt, nāsīnme tasmin samaye ātmasaṁjñā vā sattvasaṁjñā vā jīvasaṁjñā vā pudgalasaṁjñā vā, nāpi me kācitsaṁjñā vā asaṁjñā vā babhūva|
01何以故?须菩提!如我昔为歌利王割截身体。我于尔时,无我相、无人相、无众生相、无寿者相。
02何以故?须菩提!如我昔为歌利王割截身体,我于尔时,无我相、无众生相、无人相、无寿者相,无相、亦非无相。
03何以故?须菩提!昔时我为迦陵伽王斩斫身体,骨肉离碎。我于尔时,无有我想、众生想、寿者想、受者想,无想、非无想。
04何以故?须菩提!昔时我为迦陵伽王斩斫身体,骨肉虽碎,我于尔时,无有我想、众生想、寿者想、受者想,无想、非无想。
05彼何所因?此时我,善实!恶王分别分肉割断。不时我彼中时,我想、若众生想、若寿想、若人想,若不我有想、非想有。
06何以故?善现!我昔过去世曾为羯利王断支节肉,我于尔时都无我想、或有情想、或命者想、或士夫想、或补特伽罗想、或意生想、或摩纳婆想、或作者想、或受者想。我于尔时都无有想,亦非无想。
07何以故?如我昔为羯陵伽王割截支体时,无我想、众生想、寿者想、更来趣想。我无是想,亦非无想。
14-13
00 tatkasya hetoḥ
sacenme subhūte tasmin samaye ātmasaṁjñā abhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye”bhaviṣyat| sacetsattvasaṁjñā jīvasaṁjñā pudgalasaṁjñābhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye”bhaviṣyat|
01何以故?我于往昔节节支解时,若有我相、人相、众生相、寿者相,应生瞋恨。
02何以故?须菩提!我于往昔节节支解时,若有我相、众生相、人相、寿者相,应生瞋恨。
03何以故?须菩提!我于尔时,若有我想、众生想、寿者想、受者想,是时则应生瞋恨想。
04何以故?须菩提!我于尔时,若有我想、众生想、寿者想、受者想,是时则应生瞋恨想。
05彼何所因?若我,善实!彼中时,我想有,瞋恨想亦我彼中时有。众生想、寿想、人想有,瞋恨想亦我彼中时有。
06何以故?善现!我于尔时若有我想,即于尔时应有恚想。我于尔时若有有情想、命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想,即于尔时应有恚想。
07所以者何?我有是想者,应生瞋恨。
14-14
00 tatkasya hetoḥ
abhijānāmyahaṁ subhūte atīte”dhvani pañca jātiśatāni yadahaṁ kṣāntivādī ṛṣirabhūvam| tatrāpi me nātmasaṁjñā babhūva, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā babhūva| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṁjñā vivarjayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam, na dharmapratiṣṭhitaṁ cittamutpādayitavyam, nādharmapratiṣṭhitaṁ cittamutpādayitavyam, na kvacitpratiṣṭhitaṁ cittamutpādayitavyam|
01须菩提!又念过去于五百世作忍辱仙人。于尔所世,无我相、无人相、无众生相、无寿者相。是故,须菩提!菩萨应离一切相发阿耨多罗三藐三菩提心。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。
02须菩提!又念过去于五百世,作忍辱仙人。于尔所世,无我相、无众生相、无人相、无寿者相。是故,须菩提!菩萨应离一切相,发阿耨多罗三藐三菩提心。
03须菩提!我忆过去五百生中,作大仙人,名曰说忍。于尔生中,心无我想、众生想、寿者想、受者想。是故,须菩提!菩萨摩诃萨舍离一切想,于无上菩提应发起心。不应生住色心,不应生住声、香、味、触心。不应生住法心,不应生住非法心。不应生有所住心。
04须菩提!, 我忆过去五百生作大仙人,名曰说忍。于尔所生中,心无我想、众生想、寿者想、受者想。是故,须菩提!菩萨摩诃萨舍离一切想,于无上菩提应发起心。不应生住色心,不应生住声、香、味、触心。不应生住法心,不应生住非法心。不应生有所住心。
05念知我,善实!过去世五百生,若我忍语仙人有,彼中亦我不想有,不众生想、不寿想、不人想,不亦我有想、非想有。彼故此,善实!菩萨摩诃萨一切想舍离,无上正遍知心发生应。不色住心发生应,不声、香、味、触住心发生应,不法住、非无法住心发生应。无所住心发生应。
06何以故?善现!我忆过去五百生中,曾为自号忍辱仙人。我于尔时,都无我想、无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想。我于尔时都无有想,亦非无想。是故,善现!菩萨摩诃萨远离一切想,应发阿耨多罗三藐三菩提心。不住于色应生其心,不住非色应生其心,不住声、香、味、触、法应生其心,不住非声、香、味、触、法应生其心。都无所住应生其心。
07妙生!又念过去于五百世,作忍辱仙人。我于尔时,无如是等想。是故应离诸想,发趣无上菩提之心。不应住色、声、香、味、触、法。都无所住而生其心。不应住法,不应住非法,应生其心。
14-15
00 tatkasya hetoḥ
yatpratiṣṭhitaṁ tadevāpratiṣṭhitam| tasmādeva tathāgato bhāṣate-apratỉ…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…