打开我的阅读记录 ▼

金刚经梵汉对照本▪P15

  ..续本文上一页9;ṭhitena bodhisattvena dānaṁ dātavyam| na rūpaśabdagandharasasparśadharma- pratiṣṭhitena dānaṁ dātavyam||

  01若心有住,则为非住。是故佛说:菩萨心不应住色布施。

  02何以故?若心有住,则为非住。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。是故佛说:菩萨心不住色布施。

  03何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。

  04何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。

  05彼何所因?若无所住,彼如是住。彼故如是如来说:不色住菩萨摩诃萨施与应,不声、香、味、触、法住施与应。

  06何以故?善现!诸有所住,则为非住。是故如来说:诸菩萨应无所住而行布施,不应住色、声、香、味、触、法而行布施。

  07何以故?若有所住,即为非住。是故佛说:菩萨应无所住而行布施。

  14-16

  00 api tu khalu punaḥ subhūte bodhisattvena evaṁrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ

   yā caiṣā subhūte sattvasaṁjñā, saiva asaṁjñā| ya evaṁ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ|

  01须菩提!菩萨为利益一切众生,应如是布施。如来说一切诸相即是非相。又说一切众生则非众生。

  02须菩提!菩萨为利益一切众生,应如是布施。」

  须菩提言:「世尊!一切众生相,即是非相。何以故?如来说一切众生即非众生。」

  03复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想,即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。

  04复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想。即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。

  05虽然,复次时,善实!菩萨摩诃萨如是舍施应,一切众生为故。彼何所因?若如是,善实!众生想,彼如是非想。若如是彼一切众生如来说,彼如是非众生。

  06复次,善现!菩萨摩诃萨为诸有情作义利故,应当如是弃舍布施。何以故?善现!诸有情想即是非想。一切有情,如来即说为非有情。

  07妙生!菩萨为利益一切众生,应如是布施。此众生想,即为非想。彼诸众生,即非众生。何以故?诸佛如来离诸想故。

  14-17

  00 tatkasya hetoḥ

   bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ||

  01须菩提!如来是真语者、实语者、如语者、不诳语者、不异语者。

  02「须菩提!如来是真语者、实语者、如语者、不异语者。

  03须菩提!如来说实,说谛,说如,说非虚妄。

  04须菩提!如来说实、说谛、说如、说非虚妄。

  05彼何所因?真语,善实!如来,实语如来,不异语如来,如语如来、非不如语如来。

  06善现!如来是实语者、谛语者、如语者、不异语者。

  07妙生!如来是实语者、如语者、不诳语者、不异语者。

  14-18

  00 api tu khalu punaḥ subhūte yastathāgatena dharmo”bhisaṁbuddho deśito nidhyātaḥ, na tatra satyaṁ na mṛṣā|

  01须菩提!如来所得法,此法无实、无虚。

  02须菩提!如来所得法、所说法,无实、无妄语。

  03复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。

  04复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。

  05虽然,复次时,善实!若如来法证觉、说若、思惟若,不彼中实不妄。

  06复次,善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄。

  07妙生!如来所证法及所说法,此即非实、非妄。

  14-19

  00 tadyathāpi nāma subhūte puruṣo”ndhakārapraviṣṭo na kiṁcidapi paśyet, evaṁ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṁ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṁ rātrau sūrye”bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo”vastupatito dānaṁ parityajati||

  01须菩提!若菩萨心住于法而行布施,如人入暗则无所见。若菩萨心不住法而行布施,如人有目,日光明照,见种种色。

  02须菩提!譬如有人入暗,则无所见,若菩萨心住于事而行布施,亦复如是。须菩提!譬如人有目,夜分已尽,日光明照,见种种色,若菩萨不住于事行于布施,亦复如是。

  03须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓时,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。

  04须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。

  05譬如,善实!丈夫暗舍入,不一亦见,如是,事堕菩萨见应,若事堕施与。譬如,善实!眼者丈夫,显明夜,月出,种种色见,如是,菩萨摩诃萨见应,若事不堕施与。

  06善现!譬如士夫入于暗室,都无所见,当知菩萨若堕于事,谓堕于事而行布施,亦复如是。善现!譬如明眼士夫,过夜晓已,日光出时,见种种色,当知菩萨不堕于事,谓不堕事而行布施,亦复如是。

  07妙生!若菩萨心住于事而行布施,如人入暗,则无所见。若不住事而行布施,如人有目,日光明照,见种种色,是故菩萨不住于事应行其施。

  14-20

  00 api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti||14||

  01须菩提!当来之世,若有善男子、善女人,能于此经受持、读诵,则为如来以佛智慧悉知是人,悉见是人,皆得成就无量无边功德。」

  02复次,须菩提!若有善男子、善女人,能于此法门受持、读诵、修行,则为如来以佛智慧,悉知是人,悉见是人,悉觉是人,皆得成就无量无边功德聚。」

  03复次,须菩提!于未来世若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」

  04复次,须菩提!于未来世,若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」

  05虽然,复次时,善实!若善家子、善家女,若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智。见彼,善实!如来佛眼。一切彼,善实!众生,无量福聚生当、取当。」

  06复次,善现!若善男子或善女人,于此法门受持、读诵,究竟通利,及广为他宣说开示,如理作意,则为如来以其佛智,悉知是人,则…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net