..续本文上一页为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切当生无量福聚。」
07妙生!若有善男子、善女人,能于此经,受持、读诵,为他演说,如是之人,佛以智眼悉知、悉见,当生、当摄无量福聚。」
15-1
00 yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṁ dharmaparyāyaṁ śrutvā na pratikṣipet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet||
01「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分亦以恒河沙等身布施,如是无量百千万亿劫以身布施;若复有人闻此经典,信心不逆,其福胜彼,何况书写、受持、读诵,为人解说。
02「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分复以恒河沙等身布施,如是舍恒河沙等无量身,如是百千万亿那由他劫以身布施;若复有人,闻此法门,信心不谤,其福胜彼无量阿僧祇,何况书写、受持、读诵、修行,为人广说。
03「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福德多彼无数无量。何况有人书写、受持、读诵、教他修行,为人广说。
04「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福多彼无数无量,何况有人书写、受持、读诵,教他修行,为人广说。
05「若复时,善实!妇女、若丈夫,若前分时,恒伽河沙等我身舍,如是中分时,如是晚分时,恒伽河沙等我身舍,以此因缘,劫俱致那由多百千,我身舍;若此法本,闻已不谤,此如是彼缘,多过福聚生,无量不可数。何复言,若写已、受持、读诵,为他等及分别广说。
06「复次,善现!假使善男子或善女人,日初时分以殑伽河沙等自体布施,日中时分复以殑伽河沙等自体布施,日后时分亦以殑伽河沙等自体布施,由此异门,经于俱胝那庾多百千劫,以自体布施;若有闻说如是法门,不生诽谤,由此因缘所生福聚,尚多于前无量无数,何况能于如是法门具足毕竟,书写、受持、读诵,究竟通利,及广为他宣说开示,如理作意。
07「妙生!若有善男子、善女人,初日分以弶伽河沙等身布施,中日分复以弶伽河沙等身布施,后日分亦以弶伽河沙等身布施,如是无量百千万亿劫以身布施;若复有人,闻此经典,不生毁谤,其福胜彼,何况书写、受持、读诵,为人解说。
15-2
00 api tu khalu punaḥ subhūte acintyo”tulyo”yaṁ dharmaparyāyaḥ| ayaṁ ca subhūte dharmaparyāyastathāgatena bhāṣito”grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāṁ sattvānāmarthāya| ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṁ samanvāgatā bhaviṣyanti| acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti|
01须菩提!以要言之,是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为人说,如来悉知是人,悉见是人,皆得成就不可量、不可称、无有边、不可思议功德。
02须菩提!以要言之,是经有不可思议、不可称量、无边功德。此法门,如来为发大乘者说,为发最上乘者说。若有人能受持、读诵、修行此经,广为人说,如来悉知是人,悉见是人,皆成就不可思议、不可称、无有边、无量功德聚。
03复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
04复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘,及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
05虽然,复次时,善实!不可思、不可称,此法本。彼不可思如是果报观察应。此,善实!法本如来说,胜乘发行众生为故,最胜乘发行众生为故。若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智,见彼,善实!如来佛眼。一切彼,善实!众生无量福聚具足有当,不可思、不可称、亦不可量福聚具足有当。
06复次,善现!如是法门不可思议、不可称量。应当希冀不可思议所感异熟。善现!如来宣说如是法门,为欲饶益趣最上乘诸有情故,为欲饶益趣最胜乘诸有情故。善现!若有于此法门,受持、读诵,究竟通利,及广为他宣说开示,如理作意,即为如来以其佛智,悉知是人,即为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切成就无量福聚,皆当成就不可思议、不可称量、无边福聚。
07妙生!是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为他说,如来悉知、悉见,是人皆得成就不可量、不可称、不可思议福业之聚。
15-3
00 sarve te subhūte sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti vacayiṣyanti paryavāpsyanti| tatkasya hetoḥ
na hi śakyaṁ subhūte ayaṁ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṁ d…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…