..续本文上一页harmaparyāyaḥ śrotuṁ vā udgrahītuṁ vā dhārayituṁ vā vācayituṁ vā paryavāptuṁ vā| nedaṁ sthānaṁ vidyate||
01如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,着我见、人见、众生见、寿者见,则于此经不能听受、读诵,为人解说。
02如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,则于此经不能受持、读诵、修行,为人解说。若有我见、众生见、人见、寿者见,于此法门,能受持、读诵、修行,为人解说者,无有是处。
03如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
04如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
05一切彼,善实!众生,我肩菩提持当有。彼何所因?不能,善实!此法本小信解者众生闻。不我见者、不众生见者、不寿见者、不人见者。不菩萨誓众生能闻,受若、持若、读若、诵若,无是处有。
06善现!如是一切有情,其肩荷担如来无上正等菩提。何以故?善现!如是法门,非诸下劣信解有情所能听闻,非诸我见、非诸有情见、非诸命者见、非诸士夫见、非诸补特伽罗见、非诸意生见、非诸摩纳婆见、非诸作者见、非诸受者见,所能听闻。此等若能受持、读诵,究竟通利,及广为他宣说开示,如理作意,无有是处。
07当知是人则为以肩荷负如来无上菩提。何以故?妙生!若乐小法者,则着我见、众生见、寿者见、更求趣见。是人若能读诵、受持此经,无有是处。
15-4
00 api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṁ sūtraṁ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya| vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati||15||
01须菩提!在在处处若有此经,一切世间天、人、阿修罗所应供养。当知此处则为是塔,皆应恭敬,作礼围绕,以诸华香而散其处。」
02须菩提!在在处处,若有此经,一切世间天、人、阿修罗所应供养,当知此处则为是塔,皆应恭敬作礼围绕,以诸华香而散其处。」
03复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间,此即成支提。」
04复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间中,即成支提。」
05虽然,复次时,善实!此中地分,此经广说,供养彼地分有当。天、人、阿修罗世,礼右绕作及彼地分有当。支帝彼地分有当。」
06复次,善现!若地方所开此经典,此地方所,当为世间诸天及人、阿素洛等之所供养,礼敬右繞,如佛灵庙。」
07妙生!所在之处,若有此经,当知此处则是制底。一切世间天、人、阿苏罗所应恭敬作礼围绕,以诸香花供养其处。」
16-1
00 api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti|
01「复次,须菩提!善男子、善女人受持、读诵此经,若为人轻贱,
02「复次,须菩提!若善男子、善女人,受持、读诵此经,为人轻贱。
03「须菩提!若有善男子、善女人,受持、读诵、教他修行,正说如是等经,此人现身受轻贱等。
04「须菩提!若有善男子、善女人,受持、读诵,教他修行,正说如是等经,此人现身受轻贱等。
05「若彼,善实!善家子、若善家女,若此如是色类经,受当、持当、读当、诵当,为他等及分别广说当,彼轻贱有当,极轻贱。
06「复次,善现!若善男子或善女人,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,若遭轻毁,极遭轻毁。
07「妙生!若有善男子、善女人,于此经典,受持、读诵、演说之时,或为人轻辱。
16-2
00 tatkasya hetoḥ
yāni ca teṣāṁ subhūte sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṁvartanīyāni, dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṁ cānuprāpsyanti||
01是人先世罪业应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
02何以故?是人先世罪业,应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
03过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
04过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
05彼何所因?所有彼众生,前生不善业作已,恶趣转堕,所有现如是法中轻贱尽当,佛菩提得当。
06所以者何?善现!是诸有情,宿生所造诸不净业,应感恶趣,以现法中遭轻毁故,宿生所造诸不净业,皆悉消尽,当得无上正等菩提。
07何以故?妙生!当知是人于前世中,造诸恶业,应堕恶道,由于现在得遭轻辱,此为善事,能尽恶业,速至菩提故。
16-3
00 abhijānāmyahaṁ subhūte atīte”dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairdīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ|
01须菩提!我念过去无量阿僧祇劫,于然灯佛前,得值八百四千万亿那由他诸佛,悉皆供养承事,无空过者;
02须菩提!我念过去无量阿僧祇阿僧祇劫,于然灯佛前,得值八十四亿那由他百千万诸佛,我皆亲承供养,无空过者。
03须菩提!我忆往昔无数无量,过于算数过去,燃灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者,
04须菩提!我忆往昔无数无量,过于算数大劫过去,然灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者;
05彼何所因?念知我,善实!过去世不可数劫、不可数过,灯作如来、应、正遍知,他他过,四八十佛俱致那由多百千有,若我亲承供养。亲承供养已,不远离。
06何以故?善现!我忆过去于无数劫,复过无数,于然灯如来、应、正等觉,先复过先,曾值八十四俱胝那庾多百千诸佛,我皆承事。既承事已,皆无违犯。
07妙生!我忆过去过无数劫,在然灯佛先,得值八十四亿那庾多佛,悉皆供养承事,无违背者;
16-4
00 yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paś…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…