打开我的阅读记录 ▼

金刚经梵汉对照本▪P18

  ..续本文上一页;cime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||

  01若复有人于后、末世,能受持、读诵此经,所得功德,于我所供养诸佛功德,百分不及一,千万亿分,乃至算数、譬喻所不能及。

  02须菩提!如是无量诸佛,我皆亲承供养,无空过者;若复有人,于后世、末世,能受持、读诵、修行此经,所得功德,我所供养诸佛功德于彼,百分不及一,千万亿分,乃至算数、譬喻所不能及。

  03若复有人,于后、末世、五十岁时,受持、读诵,教他修行,,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,以此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。

  04若复有人,于后、末世、五百岁时,受持、读诵,教他修行,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。

  05若我,善实!彼佛世尊亲承供养已,不远离;若后时、后长时、后分、五百,正法破坏时中转时中,此经受当、持当、读当、诵当,为他等及分别广说当,此,复时,善实!福聚边此前福聚,百上亦数不及,千上亦、百千上亦、俱致百千上亦、俱致那由多百千上亦、僧企耶亦、迦罗亦、算亦、譬喻亦、忧波泥奢亦,乃至譬喻亦不及。

  06善现!我于如是诸佛、世尊,皆得承事。既承事已,皆无违犯,若诸有情,后时、后分、后五百岁,正法将灭时分转时,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,善现!我先福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若邬波尼杀昙分,亦不能及。

  07若复有人,于后五百岁,正法灭时,能于此经,受持、读诵,解其义趣,广为他说,所得功德,以前功德比此功德,百分不及一,千万亿分、算分、势分、比数分、因分,乃至譬喻亦不能及。

  16-5

  00 sacetpunaḥ subhūte teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā ahaṁ puṇyaskandhaṁ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṁ prasaviṣyanti, pratigrahīṣyanti, unmādaṁ sattvā anuprāpnuyuścittavikṣepaṁ vā gaccheyuḥ|

  01须菩提!若善男子、善女人于后、末世,有受持、读诵此经,所得功德,我若具说者,或有人闻,心则狂乱,狐疑不信。

  02须菩提!若有善男子、善女人,于后世、末世,有受持、读诵、修行此经,所得功德,若我具说者,或有人闻,心则狂乱,疑惑不信。

  03须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。

  04须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。

  05若复,善实!彼等善家子、善家女,我福聚说此所有,彼善家子、善家女,若彼中时中,福聚取当,猛众生顺到、心乱到。

  06善现!我若具说,当于尔时,是善男子或善女人所生福聚,乃至是善男子、是善女人所摄福聚,有诸有情,则便迷闷,心惑狂乱。

  07妙生!我若具说受持、读诵此经功德,或有人闻,心则狂乱,疑惑不信。

  16-6

  00 api tu khalu punaḥ subhūte acintyo”tulyo”yaṁ dharmaparyāyastathāgatena bhāṣitaḥ| asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ||16||

  01须菩提!当知是经义不可思议。果报亦不可思议。」

  02须菩提!当知是法门不可思议。果报亦不可思议。」

  03复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」

  04复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」

  05虽然,复次时,善实!不可思、不可称,法本如来说。彼不可思,如是果报观察应。」

  06是故,善现!如来宣说如是法门,不可思议、不可称量。应当希冀不可思议所感异熟。」

  07妙生!当知是经不可思议。其受持者,应当希望不可思议所生福聚。」

  17-1

  00 atha khalvāyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan bodhisattvayānasaṁprasthitena sthātavyam, kathaṁ pratipattavyam, kathaṁ cittaṁ pragrahītavyam

  01尔时,须菩提白佛言:「世尊!善男子、善女人发阿耨多罗三藐三菩提心,云何应住?云何降伏其心?」

  02尔时,须菩提白佛言:「世尊!云何菩萨发阿耨多罗三藐三菩提心?云何住?云何修行?云何降伏其心?」

  03尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」

  04尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」

  05尔时,命者善实世尊边如是言:「云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏?」

  06尔时,具寿善现复白佛言:「世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」

  07复次,妙生白佛言:「世尊!若有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」

  17-2

  00 bhagavānāha-iha subhūte bodhisattvayānasaṁprasthitena evaṁ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|

  01佛告须菩提:「善男子、善女人发阿耨多罗三藐三菩提者,当生如是心:我应灭度一切众生。

  02佛告须菩提:「菩萨发阿耨多罗三藐三菩提心者,当生如是心:我应灭度一切众生,令入无余涅槃界。

  03佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。

  04佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。

  05世尊言:「此,善实!菩萨乘发行,如是心发生应:『一切众生,无我受余涅槃界灭度应。』

  06佛告善现:「诸有发趣菩萨乘者,应当发起如是之心:我当皆令一切有情,于无余依妙涅槃界而般涅槃。

  07佛告妙生:「若有发趣菩萨乘者,当生如是心:我当度脱一切众生,悉皆令入无余涅槃。

  17-3

  00 evaṁ sa…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net