打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P18

  ..續本文上一頁;cime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||

  01若複有人于後、末世,能受持、讀誦此經,所得功德,于我所供養諸佛功德,百分不及一,千萬億分,乃至算數、譬喻所不能及。

  02須菩提!如是無量諸佛,我皆親承供養,無空過者;若複有人,于後世、末世,能受持、讀誦、修行此經,所得功德,我所供養諸佛功德于彼,百分不及一,千萬億分,乃至算數、譬喻所不能及。

  03若複有人,于後、末世、五十歲時,受持、讀誦,教他修行,,正說此經,須菩提!此人所生福德之聚,以我往昔承事供養諸佛如來所得功德,以此功德,百分不及一,千萬億分不及一,窮于算數不及其一,乃至威力品類相應譬喻所不能及。

  04若複有人,于後、末世、五百歲時,受持、讀誦,教他修行,正說此經,須菩提!此人所生福德之聚,以我往昔承事供養諸佛如來所得功德,比此功德,百分不及一,千萬億分不及一,窮于算數不及其一,乃至威力品類相應譬喻所不能及。

  05若我,善實!彼佛世尊親承供養已,不遠離;若後時、後長時、後分、五百,正法破壞時中轉時中,此經受當、持當、讀當、誦當,爲他等及分別廣說當,此,複時,善實!福聚邊此前福聚,百上亦數不及,千上亦、百千上亦、俱致百千上亦、俱致那由多百千上亦、僧企耶亦、迦羅亦、算亦、譬喻亦、憂波泥奢亦,乃至譬喻亦不及。

  06善現!我于如是諸佛、世尊,皆得承事。既承事已,皆無違犯,若諸有情,後時、後分、後五百歲,正法將滅時分轉時,于此經典,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,善現!我先福聚,于此福聚,百分計之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若數分、若計分、若算分、若喻分、若邬波尼殺昙分,亦不能及。

  07若複有人,于後五百歲,正法滅時,能于此經,受持、讀誦,解其義趣,廣爲他說,所得功德,以前功德比此功德,百分不及一,千萬億分、算分、勢分、比數分、因分,乃至譬喻亦不能及。

  16-5

  00 sacetpunaḥ subhūte teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā ahaṁ puṇyaskandhaṁ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṁ prasaviṣyanti, pratigrahīṣyanti, unmādaṁ sattvā anuprāpnuyuścittavikṣepaṁ vā gaccheyuḥ|

  01須菩提!若善男子、善女人于後、末世,有受持、讀誦此經,所得功德,我若具說者,或有人聞,心則狂亂,狐疑不信。

  02須菩提!若有善男子、善女人,于後世、末世,有受持、讀誦、修行此經,所得功德,若我具說者,或有人聞,心則狂亂,疑惑不信。

  03須菩提!若善男子、善女人,于後、末世,受持、讀誦如此等經,所得功德,我若具說,若有善男子、善女人,谛聽、憶持,爾所福聚,或心迷亂,及以顛狂。

  04須菩提!若善男子、善女人,于後、末世,受持、讀誦如此等經,所得功德,我若具說,若有善男子、善女人,谛聽、憶持,爾所福聚,或心迷亂,及以顛狂。

  05若複,善實!彼等善家子、善家女,我福聚說此所有,彼善家子、善家女,若彼中時中,福聚取當,猛衆生順到、心亂到。

  06善現!我若具說,當于爾時,是善男子或善女人所生福聚,乃至是善男子、是善女人所攝福聚,有諸有情,則便迷悶,心惑狂亂。

  07妙生!我若具說受持、讀誦此經功德,或有人聞,心則狂亂,疑惑不信。

  16-6

  00 api tu khalu punaḥ subhūte acintyo”tulyo”yaṁ dharmaparyāyastathāgatena bhāṣitaḥ| asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ||16||

  01須菩提!當知是經義不可思議。果報亦不可思議。」

  02須菩提!當知是法門不可思議。果報亦不可思議。」

  03複次,須菩提!如是經典不可思議。若人修行,及得果報,亦不可思議。」

  04複次,須菩提!如是經典不可思議。若人修行,及得果報,亦不可思議。」

  05雖然,複次時,善實!不可思、不可稱,法本如來說。彼不可思,如是果報觀察應。」

  06是故,善現!如來宣說如是法門,不可思議、不可稱量。應當希冀不可思議所感異熟。」

  07妙生!當知是經不可思議。其受持者,應當希望不可思議所生福聚。」

  17-1

  00 atha khalvāyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan bodhisattvayānasaṁprasthitena sthātavyam, kathaṁ pratipattavyam, kathaṁ cittaṁ pragrahītavyam

  01爾時,須菩提白佛言:「世尊!善男子、善女人發阿耨多羅叁藐叁菩提心,雲何應住?雲何降伏其心?」

  02爾時,須菩提白佛言:「世尊!雲何菩薩發阿耨多羅叁藐叁菩提心?雲何住?雲何修行?雲何降伏其心?」

  03爾時,須菩提白佛言:「世尊!善男子、善女人,發阿耨多羅叁藐叁菩提心,行菩薩乘,雲何應住?雲何修行?雲何發起菩薩心?」

  04爾時,須菩提白佛言:「世尊!善男子、善女人,發阿耨多羅叁藐叁菩提心,行菩薩乘,雲何應住?雲何修行?雲何發起菩薩心?」

  05爾時,命者善實世尊邊如是言:「雲何,世尊!菩薩乘發行住應?雲何修行應?雲何心降伏?」

  06爾時,具壽善現複白佛言:「世尊!諸有發趣菩薩乘者,應雲何住?雲何修行?雲何攝伏其心?」

  07複次,妙生白佛言:「世尊!若有發趣菩薩乘者,應雲何住?雲何修行?雲何攝伏其心?」

  17-2

  00 bhagavānāha-iha subhūte bodhisattvayānasaṁprasthitena evaṁ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|

  01佛告須菩提:「善男子、善女人發阿耨多羅叁藐叁菩提者,當生如是心:我應滅度一切衆生。

  02佛告須菩提:「菩薩發阿耨多羅叁藐叁菩提心者,當生如是心:我應滅度一切衆生,令入無余涅槃界。

  03佛告須菩提:「善男子、善女人,發阿耨多羅叁藐叁菩提心者,當生如是心:我應安置一切衆生,令入無余涅槃。

  04佛告須菩提:「善男子、善女人,發阿耨多羅叁藐叁菩提心者,當生如是心:我應安置一切衆生,令入無余涅槃。

  05世尊言:「此,善實!菩薩乘發行,如是心發生應:『一切衆生,無我受余涅槃界滅度應。』

  06佛告善現:「諸有發趣菩薩乘者,應當發起如是之心:我當皆令一切有情,于無余依妙涅槃界而般涅槃。

  07佛告妙生:「若有發趣菩薩乘者,當生如是心:我當度脫一切衆生,悉皆令入無余涅槃。

  17-3

  00 evaṁ sa…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net