..續本文上一頁 sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|
01滅度一切衆生已,而無有一衆生實滅度者。
02如是滅度一切衆生已,而無一衆生實滅度者。
03如是盤涅槃無量衆生已,無一衆生被涅槃者。
04如是般涅槃無量衆生已,無一衆生被涅槃者。
05如是一切衆生滅度,無有一衆生滅度有。
06雖度如是一切有情令滅度已,而無有情得滅度者。
07雖有如是無量衆生證于圓寂,而無有一衆生證圓寂者。
17-4
00 tatkasya hetoḥ
sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ|
01何以故?須菩提!若菩薩有我相、人相、衆生相、壽者相,則非菩薩。
02何以故?須菩提!若菩薩有衆生相、人相、壽者相,則非菩薩。
03何以故?須菩提!若菩薩有衆生想,則不應說名爲菩薩。
04何以故?須菩提!若菩薩有衆生想,則不應說名爲菩薩。
05彼何所因?若,善實!菩薩衆生想轉彼不菩薩摩诃薩名說應。乃至人想轉,不彼菩薩摩诃薩名說應。
06何以故?善現!若諸菩薩摩诃薩有情想轉,不應說名菩薩摩诃薩。所以者何?若諸菩薩摩诃薩,不應說言有情想轉。如是,命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想轉,當知亦爾。
07何以故?妙生!若菩薩有衆生想者,則不名菩薩。
17-5
00 tat kasya hetoḥ
nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||
01所以者何?須菩提!實無有法發阿耨多羅叁藐叁菩提者。
02何以故?須菩提!實無有法名爲菩薩發阿耨多羅叁藐叁菩提心者。
03何以故?須菩提!實無有法名爲能行菩薩上乘。
04何以故?須菩提!實無有法名爲能行菩薩上乘。
05彼何所由?無有,善實!一法菩薩乘發行名。
06何以故?善現!無有少法名爲發趣菩薩乘者。」
07所以者何?妙生!實無有法可名發趣菩薩乘者。
17-6
00 tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ
01須菩提!于意雲何?如來于然燈佛所,有法得阿耨多羅叁藐叁菩提不?」
02須菩提!于意雲何?如來于燃燈佛所,有法得阿耨多羅叁藐叁菩提不?」
03須菩提!汝意雲何?于燃燈佛所,頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」
04須菩提!汝意雲何?于然燈佛所,頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」
05彼何意念?善實!有一法,若如來,燈作如來、應、正遍知邊,無上正遍知證覺?」
06佛告善現:「于汝意雲何?如來昔于然燈如來、應、正等覺所,頗有少法能證阿耨多羅叁藐叁菩提不?」
07妙生!于汝意雲何?如來于然燈佛所,頗有少法是所證不?」
17-7
00 evam ukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ|
01「不也。世尊!如我解佛所說義,佛于然燈佛所,無有法得阿耨多羅叁藐叁菩提。」
02須菩提白佛言:「不也,世尊!如我解佛所說義,佛于燃燈佛所,無有法得阿耨多羅叁藐叁菩提。」
03須菩提言:「不也,世尊!于燃燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。」
04須菩提言:「不得,世尊!于然燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。」
05如是語已。命者善實世尊邊如是言:「無有彼,世尊!一法,若如來,燈作如來、應、正遍知邊,無上正遍知證覺。」
06作是語已。具壽善現白佛言:「世尊!如我解佛所說義者,如來昔于然燈如來、應、正等覺所,無有少法能證阿耨多羅叁藐叁菩提。」
07妙生言:「如來于然燈佛所,無法可證而得菩提。」
17-8
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01佛言:「如是,如是。須菩提!實無有法,如來得阿耨多羅叁藐叁菩提。
02佛言:「如是,如是。須菩提!實無有法,如來于燃燈佛所得阿耨多羅叁藐叁菩提。
03佛言:「如是,須菩提!如是。于燃燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。
04佛言:「如是,須菩提!如是。于然燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。
05如是語已。世尊命者善實如是言:「如是,如是。善實!如是,如是。無有彼一法,若如來,燈作如來、應、正遍知邊,無上正遍知證覺。
06說是語已。佛告具壽善現言:「如是,如是。善現!如來昔于然燈如來、應、正等覺所,無有少法能證阿耨多羅叁藐叁菩提。
07佛言:「如是,如是。妙生!實無有法如來于然燈佛所,有所證悟,得大菩提。
17-9
00 sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho”bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rhan samyaksaṁbuddha iti|
01須菩提!若有法,如來得阿耨多羅叁藐叁菩提者,然燈佛則不與我受記:『汝于來世,當得作佛,號釋迦牟尼。』
02須菩提!若有法如來得阿耨多羅叁藐叁菩提者,燃燈佛則不與我受記:『汝于來世,當得作佛,號釋迦牟尼。』
03須菩提!于燃燈佛所,若有一法如來所得,名阿耨多羅叁藐叁菩提,燃燈佛則不授我記:『婆羅門!汝于來世,當得作佛,號釋迦牟尼多陀阿伽度、阿羅诃、叁藐叁佛陀。』
04須菩提!于然燈佛所,若有一法如來所得,名阿耨多羅叁藐叁菩提,然燈佛則不授我記:『婆羅門!汝于來世,當得作佛,號釋迦牟尼多陀阿伽度、阿羅诃、叁藐叁佛陀。』
05若複,善實!一法如來證覺有,不我燈作如來、應、正遍知記說有當:『汝,行者!未來世釋迦牟尼名,如來、應、正遍知者。』
06何以故?善現!如來昔于然燈如來、應、正等覺所,若有少法能證阿耨多羅叁藐叁菩提者,然燈如來、應、正等覺,不應授我記言:『汝摩納婆!于當來世,名釋迦牟尼如來、應、正等覺。』
07若證法者,然燈佛則不與我授記:『摩納婆!汝于來世,當得作佛,號釋迦牟尼。』
17-10
00 yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo”nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rha…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…