打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P19

  ..續本文上一頁 sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|

  01滅度一切衆生已,而無有一衆生實滅度者。

  02如是滅度一切衆生已,而無一衆生實滅度者。

  03如是盤涅槃無量衆生已,無一衆生被涅槃者。

  04如是般涅槃無量衆生已,無一衆生被涅槃者。

  05如是一切衆生滅度,無有一衆生滅度有。

  06雖度如是一切有情令滅度已,而無有情得滅度者。

  07雖有如是無量衆生證于圓寂,而無有一衆生證圓寂者。

  17-4

  00 tatkasya hetoḥ

   sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ|

  01何以故?須菩提!若菩薩有我相、人相、衆生相、壽者相,則非菩薩。

  02何以故?須菩提!若菩薩有衆生相、人相、壽者相,則非菩薩。

  03何以故?須菩提!若菩薩有衆生想,則不應說名爲菩薩。

  04何以故?須菩提!若菩薩有衆生想,則不應說名爲菩薩。

  05彼何所因?若,善實!菩薩衆生想轉彼不菩薩摩诃薩名說應。乃至人想轉,不彼菩薩摩诃薩名說應。

  06何以故?善現!若諸菩薩摩诃薩有情想轉,不應說名菩薩摩诃薩。所以者何?若諸菩薩摩诃薩,不應說言有情想轉。如是,命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想轉,當知亦爾。

  07何以故?妙生!若菩薩有衆生想者,則不名菩薩。

  17-5

  00 tat kasya hetoḥ

   nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||

  01所以者何?須菩提!實無有法發阿耨多羅叁藐叁菩提者。

  02何以故?須菩提!實無有法名爲菩薩發阿耨多羅叁藐叁菩提心者。

  03何以故?須菩提!實無有法名爲能行菩薩上乘。

  04何以故?須菩提!實無有法名爲能行菩薩上乘。

  05彼何所由?無有,善實!一法菩薩乘發行名。

  06何以故?善現!無有少法名爲發趣菩薩乘者。」

  07所以者何?妙生!實無有法可名發趣菩薩乘者。

  17-6

  00 tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ

  01須菩提!于意雲何?如來于然燈佛所,有法得阿耨多羅叁藐叁菩提不?」

  02須菩提!于意雲何?如來于燃燈佛所,有法得阿耨多羅叁藐叁菩提不?」

  03須菩提!汝意雲何?于燃燈佛所,頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」

  04須菩提!汝意雲何?于然燈佛所,頗有一法如來所得,名阿耨多羅叁藐叁菩提不?」

  05彼何意念?善實!有一法,若如來,燈作如來、應、正遍知邊,無上正遍知證覺?」

  06佛告善現:「于汝意雲何?如來昔于然燈如來、應、正等覺所,頗有少法能證阿耨多羅叁藐叁菩提不?」

  07妙生!于汝意雲何?如來于然燈佛所,頗有少法是所證不?」

  17-7

  00 evam ukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ|

  01「不也。世尊!如我解佛所說義,佛于然燈佛所,無有法得阿耨多羅叁藐叁菩提。」

  02須菩提白佛言:「不也,世尊!如我解佛所說義,佛于燃燈佛所,無有法得阿耨多羅叁藐叁菩提。」

  03須菩提言:「不也,世尊!于燃燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。」

  04須菩提言:「不得,世尊!于然燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。」

  05如是語已。命者善實世尊邊如是言:「無有彼,世尊!一法,若如來,燈作如來、應、正遍知邊,無上正遍知證覺。」

  06作是語已。具壽善現白佛言:「世尊!如我解佛所說義者,如來昔于然燈如來、應、正等覺所,無有少法能證阿耨多羅叁藐叁菩提。」

  07妙生言:「如來于然燈佛所,無法可證而得菩提。」

  17-8

  00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|

  01佛言:「如是,如是。須菩提!實無有法,如來得阿耨多羅叁藐叁菩提。

  02佛言:「如是,如是。須菩提!實無有法,如來于燃燈佛所得阿耨多羅叁藐叁菩提。

  03佛言:「如是,須菩提!如是。于燃燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。

  04佛言:「如是,須菩提!如是。于然燈佛所,無有一法如來所得,名阿耨多羅叁藐叁菩提。

  05如是語已。世尊命者善實如是言:「如是,如是。善實!如是,如是。無有彼一法,若如來,燈作如來、應、正遍知邊,無上正遍知證覺。

  06說是語已。佛告具壽善現言:「如是,如是。善現!如來昔于然燈如來、應、正等覺所,無有少法能證阿耨多羅叁藐叁菩提。

  07佛言:「如是,如是。妙生!實無有法如來于然燈佛所,有所證悟,得大菩提。

  17-9

  00 sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho”bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rhan samyaksaṁbuddha iti|

  01須菩提!若有法,如來得阿耨多羅叁藐叁菩提者,然燈佛則不與我受記:『汝于來世,當得作佛,號釋迦牟尼。』

  02須菩提!若有法如來得阿耨多羅叁藐叁菩提者,燃燈佛則不與我受記:『汝于來世,當得作佛,號釋迦牟尼。』

  03須菩提!于燃燈佛所,若有一法如來所得,名阿耨多羅叁藐叁菩提,燃燈佛則不授我記:『婆羅門!汝于來世,當得作佛,號釋迦牟尼多陀阿伽度、阿羅诃、叁藐叁佛陀。』

  04須菩提!于然燈佛所,若有一法如來所得,名阿耨多羅叁藐叁菩提,然燈佛則不授我記:『婆羅門!汝于來世,當得作佛,號釋迦牟尼多陀阿伽度、阿羅诃、叁藐叁佛陀。』

  05若複,善實!一法如來證覺有,不我燈作如來、應、正遍知記說有當:『汝,行者!未來世釋迦牟尼名,如來、應、正遍知者。』

  06何以故?善現!如來昔于然燈如來、應、正等覺所,若有少法能證阿耨多羅叁藐叁菩提者,然燈如來、應、正等覺,不應授我記言:『汝摩納婆!于當來世,名釋迦牟尼如來、應、正等覺。』

  07若證法者,然燈佛則不與我授記:『摩納婆!汝于來世,當得作佛,號釋迦牟尼。』

  17-10

  00 yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo”nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rha…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net