打开我的阅读记录 ▼

金刚经梵汉对照本▪P19

  ..续本文上一页 sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|

  01灭度一切众生已,而无有一众生实灭度者。

  02如是灭度一切众生已,而无一众生实灭度者。

  03如是盘涅槃无量众生已,无一众生被涅槃者。

  04如是般涅槃无量众生已,无一众生被涅槃者。

  05如是一切众生灭度,无有一众生灭度有。

  06虽度如是一切有情令灭度已,而无有情得灭度者。

  07虽有如是无量众生证于圆寂,而无有一众生证圆寂者。

  17-4

  00 tatkasya hetoḥ

   sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ|

  01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,则非菩萨。

  02何以故?须菩提!若菩萨有众生相、人相、寿者相,则非菩萨。

  03何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。

  04何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。

  05彼何所因?若,善实!菩萨众生想转彼不菩萨摩诃萨名说应。乃至人想转,不彼菩萨摩诃萨名说应。

  06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。所以者何?若诸菩萨摩诃萨,不应说言有情想转。如是,命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。

  07何以故?妙生!若菩萨有众生想者,则不名菩萨。

  17-5

  00 tat kasya hetoḥ

   nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||

  01所以者何?须菩提!实无有法发阿耨多罗三藐三菩提者。

  02何以故?须菩提!实无有法名为菩萨发阿耨多罗三藐三菩提心者。

  03何以故?须菩提!实无有法名为能行菩萨上乘。

  04何以故?须菩提!实无有法名为能行菩萨上乘。

  05彼何所由?无有,善实!一法菩萨乘发行名。

  06何以故?善现!无有少法名为发趣菩萨乘者。」

  07所以者何?妙生!实无有法可名发趣菩萨乘者。

  17-6

  00 tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ

  01须菩提!于意云何?如来于然灯佛所,有法得阿耨多罗三藐三菩提不?」

  02须菩提!于意云何?如来于燃灯佛所,有法得阿耨多罗三藐三菩提不?」

  03须菩提!汝意云何?于燃灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」

  04须菩提!汝意云何?于然灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」

  05彼何意念?善实!有一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉?」

  06佛告善现:「于汝意云何?如来昔于然灯如来、应、正等觉所,颇有少法能证阿耨多罗三藐三菩提不?」

  07妙生!于汝意云何?如来于然灯佛所,颇有少法是所证不?」

  17-7

  00 evam ukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ|

  01「不也。世尊!如我解佛所说义,佛于然灯佛所,无有法得阿耨多罗三藐三菩提。」

  02须菩提白佛言:「不也,世尊!如我解佛所说义,佛于燃灯佛所,无有法得阿耨多罗三藐三菩提。」

  03须菩提言:「不也,世尊!于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」

  04须菩提言:「不得,世尊!于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」

  05如是语已。命者善实世尊边如是言:「无有彼,世尊!一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。」

  06作是语已。具寿善现白佛言:「世尊!如我解佛所说义者,如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。」

  07妙生言:「如来于然灯佛所,无法可证而得菩提。」

  17-8

  00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|

  01佛言:「如是,如是。须菩提!实无有法,如来得阿耨多罗三藐三菩提。

  02佛言:「如是,如是。须菩提!实无有法,如来于燃灯佛所得阿耨多罗三藐三菩提。

  03佛言:「如是,须菩提!如是。于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。

  04佛言:「如是,须菩提!如是。于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。

  05如是语已。世尊命者善实如是言:「如是,如是。善实!如是,如是。无有彼一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。

  06说是语已。佛告具寿善现言:「如是,如是。善现!如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。

  07佛言:「如是,如是。妙生!实无有法如来于然灯佛所,有所证悟,得大菩提。

  17-9

  00 sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho”bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rhan samyaksaṁbuddha iti|

  01须菩提!若有法,如来得阿耨多罗三藐三菩提者,然灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』

  02须菩提!若有法如来得阿耨多罗三藐三菩提者,燃灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』

  03须菩提!于燃灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,燃灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』

  04须菩提!于然灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,然灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』

  05若复,善实!一法如来证觉有,不我灯作如来、应、正遍知记说有当:『汝,行者!未来世释迦牟尼名,如来、应、正遍知者。』

  06何以故?善现!如来昔于然灯如来、应、正等觉所,若有少法能证阿耨多罗三藐三菩提者,然灯如来、应、正等觉,不应授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』

  07若证法者,然灯佛则不与我授记:『摩纳婆!汝于来世,当得作佛,号释迦牟尼。』

  17-10

  00 yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo”nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rha…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net