..续本文上一页 sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|
01灭度一切众生已,而无有一众生实灭度者。
02如是灭度一切众生已,而无一众生实灭度者。
03如是盘涅槃无量众生已,无一众生被涅槃者。
04如是般涅槃无量众生已,无一众生被涅槃者。
05如是一切众生灭度,无有一众生灭度有。
06虽度如是一切有情令灭度已,而无有情得灭度者。
07虽有如是无量众生证于圆寂,而无有一众生证圆寂者。
17-4
00 tatkasya hetoḥ
sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ|
01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,则非菩萨。
02何以故?须菩提!若菩萨有众生相、人相、寿者相,则非菩萨。
03何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
04何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
05彼何所因?若,善实!菩萨众生想转彼不菩萨摩诃萨名说应。乃至人想转,不彼菩萨摩诃萨名说应。
06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。所以者何?若诸菩萨摩诃萨,不应说言有情想转。如是,命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。
07何以故?妙生!若菩萨有众生想者,则不名菩萨。
17-5
00 tat kasya hetoḥ
nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||
01所以者何?须菩提!实无有法发阿耨多罗三藐三菩提者。
02何以故?须菩提!实无有法名为菩萨发阿耨多罗三藐三菩提心者。
03何以故?须菩提!实无有法名为能行菩萨上乘。
04何以故?须菩提!实无有法名为能行菩萨上乘。
05彼何所由?无有,善实!一法菩萨乘发行名。
06何以故?善现!无有少法名为发趣菩萨乘者。」
07所以者何?妙生!实无有法可名发趣菩萨乘者。
17-6
00 tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ
01须菩提!于意云何?如来于然灯佛所,有法得阿耨多罗三藐三菩提不?」
02须菩提!于意云何?如来于燃灯佛所,有法得阿耨多罗三藐三菩提不?」
03须菩提!汝意云何?于燃灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
04须菩提!汝意云何?于然灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
05彼何意念?善实!有一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉?」
06佛告善现:「于汝意云何?如来昔于然灯如来、应、正等觉所,颇有少法能证阿耨多罗三藐三菩提不?」
07妙生!于汝意云何?如来于然灯佛所,颇有少法是所证不?」
17-7
00 evam ukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ|
01「不也。世尊!如我解佛所说义,佛于然灯佛所,无有法得阿耨多罗三藐三菩提。」
02须菩提白佛言:「不也,世尊!如我解佛所说义,佛于燃灯佛所,无有法得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
04须菩提言:「不得,世尊!于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
05如是语已。命者善实世尊边如是言:「无有彼,世尊!一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。」
06作是语已。具寿善现白佛言:「世尊!如我解佛所说义者,如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。」
07妙生言:「如来于然灯佛所,无法可证而得菩提。」
17-8
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01佛言:「如是,如是。须菩提!实无有法,如来得阿耨多罗三藐三菩提。
02佛言:「如是,如是。须菩提!实无有法,如来于燃灯佛所得阿耨多罗三藐三菩提。
03佛言:「如是,须菩提!如是。于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
04佛言:「如是,须菩提!如是。于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
05如是语已。世尊命者善实如是言:「如是,如是。善实!如是,如是。无有彼一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。
06说是语已。佛告具寿善现言:「如是,如是。善现!如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。
07佛言:「如是,如是。妙生!实无有法如来于然灯佛所,有所证悟,得大菩提。
17-9
00 sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho”bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rhan samyaksaṁbuddha iti|
01须菩提!若有法,如来得阿耨多罗三藐三菩提者,然灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
02须菩提!若有法如来得阿耨多罗三藐三菩提者,燃灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
03须菩提!于燃灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,燃灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!于然灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,然灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05若复,善实!一法如来证觉有,不我灯作如来、应、正遍知记说有当:『汝,行者!未来世释迦牟尼名,如来、应、正遍知者。』
06何以故?善现!如来昔于然灯如来、应、正等觉所,若有少法能证阿耨多罗三藐三菩提者,然灯如来、应、正等觉,不应授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07若证法者,然灯佛则不与我授记:『摩纳婆!汝于来世,当得作佛,号释迦牟尼。』
17-10
00 yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo”nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate”dhvani śākyamunirnāma tathāgato”rha…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…