..续本文上一页n samyaksaṁbuddhaḥ|
01以实无有法得阿耨多罗三藐三菩提,是故然灯佛与我受记,作是言:『汝于来世,当得作佛,号释迦牟尼。』
02以实无有法得阿耨多罗三藐三菩提,是故燃灯佛与我受记,作如是言:『摩那婆!汝于来世,当得作佛,号释迦牟尼。』
03须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05是故,此,善实!如来、应、正遍知,无有一法,若无上正遍知证觉,彼故,灯作如来、应、正遍知记说有当:『汝,行者!未来世,释迦牟尼名,如来、应、正遍知。』
06善现!以如来无有少法能证阿耨多罗三藐三菩提,是故然灯如来、应、正等觉,授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07以无所得故,然灯佛与我授记:『当得作佛,号释迦牟尼。』
17-11
00 tatkasya hetoḥ
tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya hetoḥ
eṣa subhūte anutpādo yaḥ paramārthaḥ|
01何以故?如来者,即诸法如义。
02何以故?须菩提!言如来者,即实真如。
03何以故?须菩提!如来者,真如别名。
04何以故?须菩提!如来者,真如别名。
05彼何所因?如来者,善实!真如故,此即是。如来者,善实!不生法故,此即是。世尊者,善实!道断,此即是。如来者,善实!毕竟不生故,此即是。彼何所因?如是彼实不生,若最胜义。
06所以者何?善现!言如来者,即是真实真如增语。言如来者,即是无生法性增语。言如来者,即是永断道路增语。言如来者,即是毕竟不生增语。何以故?善现!若实无生,即最胜义。
07何以故?妙生!言如来者,即是实性真如之异名也。
17-12
00 yaḥ kaścitsubhūte evaṁ vadet-tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhirabhisaṁbuddheti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|
01若有人言:『如来得阿耨多罗三藐三菩提』,
02须菩提!若有人言:『如来得阿耨多罗三藐三菩提』者,是人不实语。
03须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
04须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
05若有,善实!如是语:『如来、应、正遍知,无上正遍知证觉』,彼不如语诽谤我,彼,善实!不实取。
06善现!若如是说如来、应、正等觉能证阿耨多罗三藐三菩提者,当知此言为不真实。所以者何?善现!由彼谤我,起不实执。
07妙生!若言如来证得无上正等觉者,是为妄语。
17-13
00 tatkasya hetoḥ-
nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01须菩提!实无有法,佛得阿耨多罗三藐三菩提。
02须菩提!实无有法佛得阿耨多罗三藐三菩提。
03何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
04何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
05彼何所因?无有彼,善实!一法,若如来、应、正遍知,无上正遍知证觉。
06何以故?善现!无有少法如来、应、正等觉,能证阿耨多罗三藐三菩提。
07何以故?实无有法如来证得无上正觉。
17-14
00 yaśca subhūte tathāgatena dharmo”bhisaṁbuddho deśito vā tatra na satyaṁ na mṛṣā| tasmāttathāgato bhāṣate-sarvadharmā buddhadharmā iti|
01须菩提!如来所得阿耨多罗三藐三菩提,于是中,无实、无虚。是故如来说:一切法皆是佛法。
02须菩提!如来所得阿耨多罗三藐三菩提,于是中,不实、不妄语。是故如来说:一切法皆是佛法。
03须菩提!此法如来所得,无实、无虚,是故如来说:一切法皆是佛法。
04须菩提!此法如来所得,无实、无虚。是故如来说:一切法皆是佛法。
05若,善实!如来法证觉说,若不彼中实、不妄。彼故如来说:『一切法佛法者。』
06善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄,是故如来说:一切法皆是佛法。
07妙生!如来所得正觉之法,此即非实、非虚。是故佛说:一切法者,即是佛法。
17-15
00 tatkasya hetoḥ
sarvadharmā iti subhūte adharmāstathāgatena bhāṣitāḥ| tasmāducyante sarvadharmā buddhadharmā iti||
01须菩提!所言一切法者,即非一切法,是故名一切法。
02须菩提!所言一切法、一切法者,即非一切法。是故名一切法。
03须菩提!一切法者,非一切法。故如来说名一切法。
04须菩提!一切法者,非一切法,故如来说名一切法。
05彼何所因?一切法、一切法者,善实!一切彼,非法如来说,彼故说名一切法者。
06善现!一切法、一切法者,如来说非一切法,是故如来说名一切法、一切法。」
07妙生!一切法、一切法者,如来说为非法。是故如来说:一切法者,即是佛法。
17-16
00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ
01须菩提!譬如人身长大。」
02须菩提!譬如有人其身妙大。」
03须菩提!譬如有人,遍身大身。」
04须菩提!譬如有人,遍身大身。」
05譬如,善实!丈夫有具足身大身。」
06佛告善现:「譬如士夫具身大身。」
07妙生!譬如丈夫,其身长大。」
17-17
00 āyuṣmān subhūtirāha- yo”sau bhagavaṁstathāgatena puruṣo bhāṣita upetakāyo mahākāya iti, akāyaḥ sa bhagavaṁstathāgatena bhāṣitaḥ| tenocyate upetakāyo mahākāya iti||
01须菩提言:「世尊!如来说人身长大,则为非大身,是名大身。」
02须菩提言:「世尊!如来说人身妙大,则非大身。是故如来说名大身。」
03须菩提言:「世尊!是如来所说遍身大身,则为非身。是故说名遍身大身。」
04须菩提言:「世尊!是如来所说遍身大身,则为非身,是故说名遍身大身。」
05命者善实言:「若彼,世尊!如来丈夫说具足身大身,非身彼世尊如来说,彼故说名足身大身者。」
06具寿善现即白佛言:「世尊!如来所说士夫具身大身,如来说为非身,是故说名具身大身。」
07妙生言:「世尊!如来说为大身者,即说为非身,是名大身。」
17-18
00 bhagavān āha -evametatsubhūte| yo bodhisattva evaṁ vadet-ahaṁ sattvān parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ
asti subhūte sa kaściddharmo yo bodhisattvo nāma
01「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则不名菩萨。
02佛言:「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则非菩萨。」
佛言:「须菩提!于意云何?颇有实法名为菩萨?…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…