打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P20

  ..續本文上一頁n samyaksaṁbuddhaḥ|

  01以實無有法得阿耨多羅叁藐叁菩提,是故然燈佛與我受記,作是言:『汝于來世,當得作佛,號釋迦牟尼。』

  02以實無有法得阿耨多羅叁藐叁菩提,是故燃燈佛與我受記,作如是言:『摩那婆!汝于來世,當得作佛,號釋迦牟尼。』

  03須菩提!由實無有法如來所得,名阿耨多羅叁藐叁菩提,是故然燈佛與我授記,作如是言:『婆羅門!汝于來世,當得作佛,號釋迦牟尼多陀阿伽度、阿羅诃、叁藐叁佛陀。』

  04須菩提!由實無有法如來所得,名阿耨多羅叁藐叁菩提,是故然燈佛與我授記,作如是言:『婆羅門!汝于來世,當得作佛,號釋迦牟尼多陀阿伽度、阿羅诃、叁藐叁佛陀。』

  05是故,此,善實!如來、應、正遍知,無有一法,若無上正遍知證覺,彼故,燈作如來、應、正遍知記說有當:『汝,行者!未來世,釋迦牟尼名,如來、應、正遍知。』

  06善現!以如來無有少法能證阿耨多羅叁藐叁菩提,是故然燈如來、應、正等覺,授我記言:『汝摩納婆!于當來世,名釋迦牟尼如來、應、正等覺。』

  07以無所得故,然燈佛與我授記:『當得作佛,號釋迦牟尼。』

  17-11

  00 tatkasya hetoḥ

   tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya hetoḥ

   eṣa subhūte anutpādo yaḥ paramārthaḥ|

  01何以故?如來者,即諸法如義。

  02何以故?須菩提!言如來者,即實真如。

  03何以故?須菩提!如來者,真如別名。

  04何以故?須菩提!如來者,真如別名。

  05彼何所因?如來者,善實!真如故,此即是。如來者,善實!不生法故,此即是。世尊者,善實!道斷,此即是。如來者,善實!畢竟不生故,此即是。彼何所因?如是彼實不生,若最勝義。

  06所以者何?善現!言如來者,即是真實真如增語。言如來者,即是無生法性增語。言如來者,即是永斷道路增語。言如來者,即是畢竟不生增語。何以故?善現!若實無生,即最勝義。

  07何以故?妙生!言如來者,即是實性真如之異名也。

  17-12

  00 yaḥ kaścitsubhūte evaṁ vadet-tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhirabhisaṁbuddheti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|

  01若有人言:『如來得阿耨多羅叁藐叁菩提』,

  02須菩提!若有人言:『如來得阿耨多羅叁藐叁菩提』者,是人不實語。

  03須菩提!若有人說:『如來得阿耨多羅叁藐叁菩提』,是人不實語。

  04須菩提!若有人說:『如來得阿耨多羅叁藐叁菩提』,是人不實語。

  05若有,善實!如是語:『如來、應、正遍知,無上正遍知證覺』,彼不如語誹謗我,彼,善實!不實取。

  06善現!若如是說如來、應、正等覺能證阿耨多羅叁藐叁菩提者,當知此言爲不真實。所以者何?善現!由彼謗我,起不實執。

  07妙生!若言如來證得無上正等覺者,是爲妄語。

  17-13

  00 tatkasya hetoḥ-

   nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|

  01須菩提!實無有法,佛得阿耨多羅叁藐叁菩提。

  02須菩提!實無有法佛得阿耨多羅叁藐叁菩提。

  03何以故?須菩提!實無有法如來所得,名阿耨多羅叁藐叁菩提。

  04何以故?須菩提!實無有法如來所得,名阿耨多羅叁藐叁菩提。

  05彼何所因?無有彼,善實!一法,若如來、應、正遍知,無上正遍知證覺。

  06何以故?善現!無有少法如來、應、正等覺,能證阿耨多羅叁藐叁菩提。

  07何以故?實無有法如來證得無上正覺。

  17-14

  00 yaśca subhūte tathāgatena dharmo”bhisaṁbuddho deśito vā tatra na satyaṁ na mṛṣā| tasmāttathāgato bhāṣate-sarvadharmā buddhadharmā iti|

  01須菩提!如來所得阿耨多羅叁藐叁菩提,于是中,無實、無虛。是故如來說:一切法皆是佛法。

  02須菩提!如來所得阿耨多羅叁藐叁菩提,于是中,不實、不妄語。是故如來說:一切法皆是佛法。

  03須菩提!此法如來所得,無實、無虛,是故如來說:一切法皆是佛法。

  04須菩提!此法如來所得,無實、無虛。是故如來說:一切法皆是佛法。

  05若,善實!如來法證覺說,若不彼中實、不妄。彼故如來說:『一切法佛法者。』

  06善現!如來現前等所證法、或所說法、或所思法,即于其中,非谛、非妄,是故如來說:一切法皆是佛法。

  07妙生!如來所得正覺之法,此即非實、非虛。是故佛說:一切法者,即是佛法。

  

  17-15

  00 tatkasya hetoḥ

   sarvadharmā iti subhūte adharmāstathāgatena bhāṣitāḥ| tasmāducyante sarvadharmā buddhadharmā iti||

  01須菩提!所言一切法者,即非一切法,是故名一切法。

  02須菩提!所言一切法、一切法者,即非一切法。是故名一切法。

  03須菩提!一切法者,非一切法。故如來說名一切法。

  04須菩提!一切法者,非一切法,故如來說名一切法。

  05彼何所因?一切法、一切法者,善實!一切彼,非法如來說,彼故說名一切法者。

  06善現!一切法、一切法者,如來說非一切法,是故如來說名一切法、一切法。」

  07妙生!一切法、一切法者,如來說爲非法。是故如來說:一切法者,即是佛法。

  17-16

  00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ

  01須菩提!譬如人身長大。」

  02須菩提!譬如有人其身妙大。」

  03須菩提!譬如有人,遍身大身。」

  04須菩提!譬如有人,遍身大身。」

  05譬如,善實!丈夫有具足身大身。」

  06佛告善現:「譬如士夫具身大身。」

  07妙生!譬如丈夫,其身長大。」

  17-17

  00 āyuṣmān subhūtirāha- yo”sau bhagavaṁstathāgatena puruṣo bhāṣita upetakāyo mahākāya iti, akāyaḥ sa bhagavaṁstathāgatena bhāṣitaḥ| tenocyate upetakāyo mahākāya iti||

  01須菩提言:「世尊!如來說人身長大,則爲非大身,是名大身。」

  02須菩提言:「世尊!如來說人身妙大,則非大身。是故如來說名大身。」

  03須菩提言:「世尊!是如來所說遍身大身,則爲非身。是故說名遍身大身。」

  04須菩提言:「世尊!是如來所說遍身大身,則爲非身,是故說名遍身大身。」

  05命者善實言:「若彼,世尊!如來丈夫說具足身大身,非身彼世尊如來說,彼故說名足身大身者。」

  06具壽善現即白佛言:「世尊!如來所說士夫具身大身,如來說爲非身,是故說名具身大身。」

  07妙生言:「世尊!如來說爲大身者,即說爲非身,是名大身。」

  17-18

  00 bhagavān āha -evametatsubhūte| yo bodhisattva evaṁ vadet-ahaṁ sattvān parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ

   asti subhūte sa kaściddharmo yo bodhisattvo nāma

  01「須菩提!菩薩亦如是。若作是言:『我當滅度無量衆生』,則不名菩薩。

  02佛言:「須菩提!菩薩亦如是。若作是言:『我當滅度無量衆生』,則非菩薩。」

  佛言:「須菩提!于意雲何?頗有實法名爲菩薩?…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net