打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P17

  ..續本文上一頁harmaparyāyaḥ śrotuṁ vā udgrahītuṁ vā dhārayituṁ vā vācayituṁ vā paryavāptuṁ vā| nedaṁ sthānaṁ vidyate||

  01如是人等,則爲荷擔如來阿耨多羅叁藐叁菩提。何以故?須菩提!若樂小法者,著我見、人見、衆生見、壽者見,則于此經不能聽受、讀誦,爲人解說。

  02如是人等,則爲荷擔如來阿耨多羅叁藐叁菩提。何以故?須菩提!若樂小法者,則于此經不能受持、讀誦、修行,爲人解說。若有我見、衆生見、人見、壽者見,于此法門,能受持、讀誦、修行,爲人解說者,無有是處。

  03如是等人,由我身分,則能荷負無上菩提。何以故?須菩提!如是經典,若下願樂人及我見、衆生見、壽者見、受者見,如此等人,能聽、能修、讀誦,教他正說,無有是處。

  04如是等人,由我身分,則能荷負無上菩提。何以故?須菩提!如是經典,若下願樂人及我見、衆生見、壽者見、受者見,如此等人,能聽、能修、讀誦,教他正說,無有是處。

  05一切彼,善實!衆生,我肩菩提持當有。彼何所因?不能,善實!此法本小信解者衆生聞。不我見者、不衆生見者、不壽見者、不人見者。不菩薩誓衆生能聞,受若、持若、讀若、誦若,無是處有。

  06善現!如是一切有情,其肩荷擔如來無上正等菩提。何以故?善現!如是法門,非諸下劣信解有情所能聽聞,非諸我見、非諸有情見、非諸命者見、非諸士夫見、非諸補特伽羅見、非諸意生見、非諸摩納婆見、非諸作者見、非諸受者見,所能聽聞。此等若能受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,無有是處。

  07當知是人則爲以肩荷負如來無上菩提。何以故?妙生!若樂小法者,則著我見、衆生見、壽者見、更求趣見。是人若能讀誦、受持此經,無有是處。

  15-4

  00 api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṁ sūtraṁ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya| vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati||15||

  01須菩提!在在處處若有此經,一切世間天、人、阿修羅所應供養。當知此處則爲是塔,皆應恭敬,作禮圍繞,以諸華香而散其處。」

  02須菩提!在在處處,若有此經,一切世間天、人、阿修羅所應供養,當知此處則爲是塔,皆應恭敬作禮圍繞,以諸華香而散其處。」

  03複次,須菩提!隨所在處,顯說此經,一切世間天、人、阿修羅等,皆應供養,作禮右繞。當知此處于世間,此即成支提。」

  04複次,須菩提!隨所在處,顯說此經,一切世間天、人、阿修羅等,皆應供養,作禮右繞。當知此處于世間中,即成支提。」

  05雖然,複次時,善實!此中地分,此經廣說,供養彼地分有當。天、人、阿修羅世,禮右繞作及彼地分有當。支帝彼地分有當。」

  06複次,善現!若地方所開此經典,此地方所,當爲世間諸天及人、阿素洛等之所供養,禮敬右繞,如佛靈廟。」

  07妙生!所在之處,若有此經,當知此處則是製底。一切世間天、人、阿蘇羅所應恭敬作禮圍繞,以諸香花供養其處。」

  16-1

  00 api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti|

  01「複次,須菩提!善男子、善女人受持、讀誦此經,若爲人輕賤,

  02「複次,須菩提!若善男子、善女人,受持、讀誦此經,爲人輕賤。

  03「須菩提!若有善男子、善女人,受持、讀誦、教他修行,正說如是等經,此人現身受輕賤等。

  04「須菩提!若有善男子、善女人,受持、讀誦,教他修行,正說如是等經,此人現身受輕賤等。

  05「若彼,善實!善家子、若善家女,若此如是色類經,受當、持當、讀當、誦當,爲他等及分別廣說當,彼輕賤有當,極輕賤。

  06「複次,善現!若善男子或善女人,于此經典,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,若遭輕毀,極遭輕毀。

  07「妙生!若有善男子、善女人,于此經典,受持、讀誦、演說之時,或爲人輕辱。

  16-2

  00 tatkasya hetoḥ

   yāni ca teṣāṁ subhūte sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṁvartanīyāni, dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṁ cānuprāpsyanti||

  01是人先世罪業應墮惡道,以今世人輕賤故,先世罪業則爲消滅,當得阿耨多羅叁藐叁菩提。

  02何以故?是人先世罪業,應墮惡道,以今世人輕賤故,先世罪業則爲消滅,當得阿耨多羅叁藐叁菩提。

  03過去世中所造惡業,應感生後惡道果報,以于現身受輕苦故,先世罪業及苦果報則爲消滅,當得阿耨多羅叁藐叁菩提。

  04過去世中所造惡業,應感生後惡道果報,以于現身受輕苦故,先世罪業及苦果報則爲消滅,當得阿耨多羅叁藐叁菩提。

  05彼何所因?所有彼衆生,前生不善業作已,惡趣轉墮,所有現如是法中輕賤盡當,佛菩提得當。

  06所以者何?善現!是諸有情,宿生所造諸不淨業,應感惡趣,以現法中遭輕毀故,宿生所造諸不淨業,皆悉消盡,當得無上正等菩提。

  07何以故?妙生!當知是人于前世中,造諸惡業,應墮惡道,由于現在得遭輕辱,此爲善事,能盡惡業,速至菩提故。

  16-3

  00 abhijānāmyahaṁ subhūte atīte”dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairdīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ|

  01須菩提!我念過去無量阿僧祇劫,于然燈佛前,得值八百四千萬億那由他諸佛,悉皆供養承事,無空過者;

  02須菩提!我念過去無量阿僧祇阿僧祇劫,于然燈佛前,得值八十四億那由他百千萬諸佛,我皆親承供養,無空過者。

  03須菩提!我憶往昔無數無量,過于算數過去,燃燈如來、阿羅诃、叁藐叁佛陀後,八萬四千百千俱胝諸佛如來已成佛竟,我皆承事供養、恭敬,無空過者,

  04須菩提!我憶往昔無數無量,過于算數大劫過去,然燈如來、阿羅诃、叁藐叁佛陀後,八萬四千百千俱胝諸佛如來已成佛竟,我皆承事供養、恭敬,無空過者;

  05彼何所因?念知我,善實!過去世不可數劫、不可數過,燈作如來、應、正遍知,他他過,四八十佛俱致那由多百千有,若我親承供養。親承供養已,不遠離。

  06何以故?善現!我憶過去于無數劫,複過無數,于然燈如來、應、正等覺,先複過先,曾值八十四俱胝那庾多百千諸佛,我皆承事。既承事已,皆無違犯。

  07妙生!我憶過去過無數劫,在然燈佛先,得值八十四億那庾多佛,悉皆供養承事,無違背者;

  16-4

  00 yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paś…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net