..續本文上一頁爲如來以其佛眼,悉見是人,則爲如來悉覺是人,如是有情,一切當生無量福聚。」
07妙生!若有善男子、善女人,能于此經,受持、讀誦,爲他演說,如是之人,佛以智眼悉知、悉見,當生、當攝無量福聚。」
15-1
00 yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṁ dharmaparyāyaṁ śrutvā na pratikṣipet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet||
01「須菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分複以恒河沙等身布施,後日分亦以恒河沙等身布施,如是無量百千萬億劫以身布施;若複有人聞此經典,信心不逆,其福勝彼,何況書寫、受持、讀誦,爲人解說。
02「須菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分複以恒河沙等身布施,後日分複以恒河沙等身布施,如是舍恒河沙等無量身,如是百千萬億那由他劫以身布施;若複有人,聞此法門,信心不謗,其福勝彼無量阿僧祇,何況書寫、受持、讀誦、修行,爲人廣說。
03「複次,須菩提!若有善男子、善女人,于日前分布施身命,如上所說諸河沙數,于日中分布施身命,于日後分布施身命,皆如上說諸河沙數,如是無量百千萬億劫以身命布施;若複有人聞此經典,不起誹謗,以是因緣,生福德多彼無數無量。何況有人書寫、受持、讀誦、教他修行,爲人廣說。
04「複次,須菩提!若有善男子、善女人,于日前分布施身命,如上所說諸河沙數,于日中分布施身命,于日後分布施身命,皆如上說諸河沙數,如是無量百千萬億劫以身命布施;若複有人聞此經典,不起誹謗,以是因緣,生福多彼無數無量,何況有人書寫、受持、讀誦,教他修行,爲人廣說。
05「若複時,善實!婦女、若丈夫,若前分時,恒伽河沙等我身舍,如是中分時,如是晚分時,恒伽河沙等我身舍,以此因緣,劫俱致那由多百千,我身舍;若此法本,聞已不謗,此如是彼緣,多過福聚生,無量不可數。何複言,若寫已、受持、讀誦,爲他等及分別廣說。
06「複次,善現!假使善男子或善女人,日初時分以殑伽河沙等自體布施,日中時分複以殑伽河沙等自體布施,日後時分亦以殑伽河沙等自體布施,由此異門,經于俱胝那庾多百千劫,以自體布施;若有聞說如是法門,不生誹謗,由此因緣所生福聚,尚多于前無量無數,何況能于如是法門具足畢竟,書寫、受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意。
07「妙生!若有善男子、善女人,初日分以弶伽河沙等身布施,中日分複以弶伽河沙等身布施,後日分亦以弶伽河沙等身布施,如是無量百千萬億劫以身布施;若複有人,聞此經典,不生毀謗,其福勝彼,何況書寫、受持、讀誦,爲人解說。
15-2
00 api tu khalu punaḥ subhūte acintyo”tulyo”yaṁ dharmaparyāyaḥ| ayaṁ ca subhūte dharmaparyāyastathāgatena bhāṣito”grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāṁ sattvānāmarthāya| ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṁ samanvāgatā bhaviṣyanti| acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti|
01須菩提!以要言之,是經有不可思議、不可稱量、無邊功德。如來爲發大乘者說,爲發最上乘者說。若有人能受持、讀誦,廣爲人說,如來悉知是人,悉見是人,皆得成就不可量、不可稱、無有邊、不可思議功德。
02須菩提!以要言之,是經有不可思議、不可稱量、無邊功德。此法門,如來爲發大乘者說,爲發最上乘者說。若有人能受持、讀誦、修行此經,廣爲人說,如來悉知是人,悉見是人,皆成就不可思議、不可稱、無有邊、無量功德聚。
03複次,須菩提!如是經典不可思量,無能與等。如來但爲憐愍、利益能行無上乘及行無等乘人說。若複有人于未來世,受持、讀誦,教他修行,正說是經,如來悉知是人,悉見是人,與無數無量、不可思議、無等福聚而共相應。
04複次,須菩提!如是經典不可思量,無能與等。如來但爲憐愍、利益能行無上乘,及行無等乘人說。若複有人于未來世,受持、讀誦,教他修行,正說是經,如來悉知是人,悉見是人,與無數無量、不可思議、無等福聚而共相應。
05雖然,複次時,善實!不可思、不可稱,此法本。彼不可思如是果報觀察應。此,善實!法本如來說,勝乘發行衆生爲故,最勝乘發行衆生爲故。若此法本受當、持當、讀當、誦當,爲他等及分別廣說當,知彼,善實!如來佛智,見彼,善實!如來佛眼。一切彼,善實!衆生無量福聚具足有當,不可思、不可稱、亦不可量福聚具足有當。
06複次,善現!如是法門不可思議、不可稱量。應當希冀不可思議所感異熟。善現!如來宣說如是法門,爲欲饒益趣最上乘諸有情故,爲欲饒益趣最勝乘諸有情故。善現!若有于此法門,受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,即爲如來以其佛智,悉知是人,即爲如來以其佛眼,悉見是人,則爲如來悉覺是人,如是有情,一切成就無量福聚,皆當成就不可思議、不可稱量、無邊福聚。
07妙生!是經有不可思議、不可稱量、無邊功德。如來爲發大乘者說,爲發最上乘者說。若有人能受持、讀誦,廣爲他說,如來悉知、悉見,是人皆得成就不可量、不可稱、不可思議福業之聚。
15-3
00 sarve te subhūte sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti vacayiṣyanti paryavāpsyanti| tatkasya hetoḥ
na hi śakyaṁ subhūte ayaṁ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṁ d…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…