打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P15

  ..續本文上一頁9;ṭhitena bodhisattvena dānaṁ dātavyam| na rūpaśabdagandharasasparśadharma- pratiṣṭhitena dānaṁ dātavyam||

  01若心有住,則爲非住。是故佛說:菩薩心不應住色布施。

  02何以故?若心有住,則爲非住。不應住色生心,不應住聲、香、味、觸、法生心。應生無所住心。是故佛說:菩薩心不住色布施。

  03何以故?若心有住,則爲非住。故如來說:菩薩無所住心應行布施。

  04何以故?若心有住,則爲非住。故如來說:菩薩無所住心應行布施。

  05彼何所因?若無所住,彼如是住。彼故如是如來說:不色住菩薩摩诃薩施與應,不聲、香、味、觸、法住施與應。

  06何以故?善現!諸有所住,則爲非住。是故如來說:諸菩薩應無所住而行布施,不應住色、聲、香、味、觸、法而行布施。

  07何以故?若有所住,即爲非住。是故佛說:菩薩應無所住而行布施。

  14-16

  00 api tu khalu punaḥ subhūte bodhisattvena evaṁrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ

   yā caiṣā subhūte sattvasaṁjñā, saiva asaṁjñā| ya evaṁ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ|

  01須菩提!菩薩爲利益一切衆生,應如是布施。如來說一切諸相即是非相。又說一切衆生則非衆生。

  02須菩提!菩薩爲利益一切衆生,應如是布施。」

  須菩提言:「世尊!一切衆生相,即是非相。何以故?如來說一切衆生即非衆生。」

  03複次,須菩提!菩薩應如是行施,爲利益一切衆生。此衆生想,即是非想。如是一切衆生,如來說即非衆生。何以故?諸佛世尊遠離一切想故。

  04複次,須菩提!菩薩應如是行施,爲利益一切衆生。此衆生想。即是非想。如是一切衆生,如來說即非衆生。何以故?諸佛世尊遠離一切想故。

  05雖然,複次時,善實!菩薩摩诃薩如是舍施應,一切衆生爲故。彼何所因?若如是,善實!衆生想,彼如是非想。若如是彼一切衆生如來說,彼如是非衆生。

  06複次,善現!菩薩摩诃薩爲諸有情作義利故,應當如是棄舍布施。何以故?善現!諸有情想即是非想。一切有情,如來即說爲非有情。

  07妙生!菩薩爲利益一切衆生,應如是布施。此衆生想,即爲非想。彼諸衆生,即非衆生。何以故?諸佛如來離諸想故。

  14-17

  00 tatkasya hetoḥ

   bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ||

  01須菩提!如來是真語者、實語者、如語者、不诳語者、不異語者。

  02「須菩提!如來是真語者、實語者、如語者、不異語者。

  03須菩提!如來說實,說谛,說如,說非虛妄。

  04須菩提!如來說實、說谛、說如、說非虛妄。

  05彼何所因?真語,善實!如來,實語如來,不異語如來,如語如來、非不如語如來。

  06善現!如來是實語者、谛語者、如語者、不異語者。

  07妙生!如來是實語者、如語者、不诳語者、不異語者。

  14-18

  00 api tu khalu punaḥ subhūte yastathāgatena dharmo”bhisaṁbuddho deśito nidhyātaḥ, na tatra satyaṁ na mṛṣā|

  01須菩提!如來所得法,此法無實、無虛。

  02須菩提!如來所得法、所說法,無實、無妄語。

  03複次,須菩提!是法如來所覺,是法如來所說,是法非實、非虛。

  04複次,須菩提!是法如來所覺,是法如來所說,是法非實、非虛。

  05雖然,複次時,善實!若如來法證覺、說若、思惟若,不彼中實不妄。

  06複次,善現!如來現前等所證法、或所說法、或所思法,即于其中,非谛、非妄。

  07妙生!如來所證法及所說法,此即非實、非妄。

  14-19

  00 tadyathāpi nāma subhūte puruṣo”ndhakārapraviṣṭo na kiṁcidapi paśyet, evaṁ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṁ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṁ rātrau sūrye”bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo”vastupatito dānaṁ parityajati||

  01須菩提!若菩薩心住于法而行布施,如人入暗則無所見。若菩薩心不住法而行布施,如人有目,日光明照,見種種色。

  02須菩提!譬如有人入暗,則無所見,若菩薩心住于事而行布施,亦複如是。須菩提!譬如人有目,夜分已盡,日光明照,見種種色,若菩薩不住于事行于布施,亦複如是。

  03須菩提!譬如有人,在于盲暗,如是當知菩薩墮相行、墮相施。須菩提!如人有目,夜已曉時,晝日光照,見種種色,如是當知菩薩不墮于相,行無相施。

  04須菩提!譬如有人,在于盲暗,如是當知菩薩墮相行、墮相施。須菩提!如人有目,夜已曉,晝日光照,見種種色,如是當知菩薩不墮于相,行無相施。

  05譬如,善實!丈夫暗舍入,不一亦見,如是,事墮菩薩見應,若事墮施與。譬如,善實!眼者丈夫,顯明夜,月出,種種色見,如是,菩薩摩诃薩見應,若事不墮施與。

  06善現!譬如士夫入于暗室,都無所見,當知菩薩若墮于事,謂墮于事而行布施,亦複如是。善現!譬如明眼士夫,過夜曉已,日光出時,見種種色,當知菩薩不墮于事,謂不墮事而行布施,亦複如是。

  07妙生!若菩薩心住于事而行布施,如人入暗,則無所見。若不住事而行布施,如人有目,日光明照,見種種色,是故菩薩不住于事應行其施。

  14-20

  00 api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti||14||

  01須菩提!當來之世,若有善男子、善女人,能于此經受持、讀誦,則爲如來以佛智慧悉知是人,悉見是人,皆得成就無量無邊功德。」

  02複次,須菩提!若有善男子、善女人,能于此法門受持、讀誦、修行,則爲如來以佛智慧,悉知是人,悉見是人,悉覺是人,皆得成就無量無邊功德聚。」

  03複次,須菩提!于未來世若有善男子、善女人,受持、讀誦、修行,爲他正說如是經典,如來悉知是人,悉見是人,生長無量福德之聚。」

  04複次,須菩提!于未來世,若有善男子、善女人,受持、讀誦、修行,爲他正說如是經典,如來悉知是人,悉見是人,生長無量福德之聚。」

  05雖然,複次時,善實!若善家子、善家女,若此法本受當、持當、讀當、誦當,爲他等及分別廣說當,知彼,善實!如來佛智。見彼,善實!如來佛眼。一切彼,善實!衆生,無量福聚生當、取當。」

  06複次,善現!若善男子或善女人,于此法門受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,則爲如來以其佛智,悉知是人,則…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net