..續本文上一頁本聞先。最勝彼,世尊!希有具足衆生有當。若此經中說中,實想發生當。
06世尊!我昔生智以來,未曾得聞如是法門。世尊!若諸有情聞說如是甚深經典,生真實想,當知成就最勝希有。
07「希有,世尊!我從生智以來,未曾得聞如是深經。
[13-1]世尊!當何名此經?我等雲何奉持?」
[13-2]佛告妙生:「是經名爲《般若波羅蜜多》,如是應持。
[13-3]何以故?佛說般若波羅蜜多,則非般若波羅蜜多。」
14-3「世尊!若複有人,聞說是經,生實想者,當知是人最上希有。
14-4
00 tat kasya hetoḥ
yā caiṣā bhagavan bhūtasaṁjñā, saiva abhūtasaṁjñā| tasmāttathāgato bhāṣatebhūtasaṁjñā bhūtasaṁjñeti||
01世尊!是實相者,則是非相,是故如來說名實相。
02世尊!是實相者,則是非相。是故如來說名實相、實相。
03世尊!是實想者,實非有想,是故如來說名實想、說名實想。
04世尊!是實想者,實非有想,是故如來說名實想、說名實想。
05彼何所因?若此,世尊!實想彼如是非想,彼故如來說實想、實想者。
06何以故?世尊!諸真實想、真實想者,如來說爲非想,是故如來說名真實想、真實想。
07世尊!此實想者,即非實想,是故如來說名實想、實想。
14-5
00 na mama bhagavan āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi adhimu
01世尊!我今得聞如是經典,信解、受持,不足爲難。
02世尊!我今得聞如是法門,信解、受持,不足爲難。
03世尊!此事于我非爲希有,正說經時,我生信解。
04世尊!此事于我非爲希有,正說經時,我生信解。
05不我,世尊!希有,若我此法本說中,信我、解我。
06世尊!我今聞說如是法門,領悟、信解,未爲希有。
07世尊!我聞是經,心生信解,未爲希有。
14-6
00 ye”pi te bhagavan sattvā bhaviṣyantyanāgate”dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ye imaṁ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti|
01若當來世後五百歲,其有衆生得聞是經,信解、受持,是人則爲第一希有。
02若當來世,其有衆生得聞是法門,信解、受持,是人則爲第一希有。
03世尊!于未來世,若有衆生,恭敬受持,爲他正說,當知是人則與無上希有之法而共相應。
04世尊!于未來世,若有衆生,恭敬受持,爲他正說,當知是人則與無上希有之法而共相應。
05若彼,世尊!衆生有當,未來世,此法本受當、持當、讀當、誦當,他等及分別廣說當,彼最勝希有具足有當。
06若諸有情于當來世、後時、後分、後五百歲,正法將滅時分轉時,當于如是甚深法門,領悟、信解、受持、讀誦,究竟通利,及廣爲他宣說開示,如理作意,當知成就最勝希有。
07若當來世,有聞是經,能受持者,是人則爲第一希有。
14-7
00 api tu khalu punarbhagavan na teṣāmātmasaṁjñā pravartiṣyate, na sattvasaṁjñā na jīvasaṁjñā na pudgalasaṁjñā pravartiṣyate, nāpi teṣāṁ kācitsaṁjñā nāsaṁjñā pravartate|
01何以故?此人無我相、人相、衆生相、壽者相。
02何以故?此人無我相、人相、衆生相、壽者相。
03世尊!此人無複我想、衆生想、壽者想、受者想。
04世尊!此人無複我想、衆生想、壽者想、受者想。
05雖然,複次時,世尊!不彼等菩薩摩诃薩我想轉當,不衆生想、不壽想、不人想轉當。
06何以故?世尊!彼諸有情,無我想轉,無有情想、無命者想、無士夫想、無補特伽羅想、無意生想、無摩納婆想、無作者想、無受者想轉。
07何以故?彼人無我想、衆生想、壽者想、更求趣想。
14-8
00 tatkasya hetoḥ
yā sā bhagavan ātmasaṁjñā, saivāsaṁjñā| yā sattvasaṁjñā jīvasaṁjñā pudgalasaṁjñā, saivāsaṁjñā|
01所以者何?我相即是非相,人相、衆生相、壽者相,即是非相。
02何以故?我相即是非相、人相、衆生相、壽者相,即是非相。
03何以故?我想、衆生想、壽者想、受者想,即是非想。
04何以故?我想、衆生想、壽者想、受者想,即是非想。
05彼何所因?若彼,世尊!我想,彼如是非想。若及如是衆生想、壽想、人想,彼如是非想。
06所以者何?世尊!諸我想即是非想,諸有情想、命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想,即是非想。
07所以者何?世尊!我想、衆生想、壽者想、更求趣想,即是非想。
14-9
00 tatkasya hetoḥ
sarvasaṁjñāpagatā hi buddha bhagavantaḥ||
01何以故?離一切諸相則名諸佛。」
02何以故?離一切諸相,則名諸佛。」
03何以故?諸佛世尊解脫諸想盡無余故。」
04何以故?諸佛世尊解脫諸想盡無余故。」
05彼何所因?一切想遠離,此佛世尊。
06何以故?諸佛世尊離一切想。」
07所以者何?諸佛世尊離諸想故。」
14-10
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametat subhūte, evametat| paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante| tatkasya hetoḥ
paramapāramiteyaṁ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṁ ca subhūte tathāgataḥ paramapāramitāṁ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante| tenocyante paramapāramiteti||
01佛告須菩提:「如是,如是。若複有人得聞是經,不驚、不怖、不畏,當知是人甚爲希有。何以故?須菩提!如來說第一波羅蜜,非第一波羅蜜,是名第一波羅蜜。
02佛告須菩提:「如是,如是。若複有人得聞是經,不驚、不怖、不畏,當知是人甚爲希有。何以故?須菩提!如來說第一波羅蜜,非第一波羅蜜。如來說第一波羅蜜者,彼無量諸佛亦說波羅蜜,是名第一波羅蜜。
03說是言已。佛告須菩提:「如是,須菩提!如是。當知是人則與無上希有之法而共相應,是人聞說此經,不驚、不怖、不畏。何以故?須菩提!此法如來所說,是第一波羅蜜。此波羅蜜如來所說,無量諸佛亦如是說,是故說名第一波羅蜜。
04說是言已。佛告須菩提:「如是,須菩提!如是。當知是人則與無上希有之法而共相應,是人聞說此經,不驚、不怖、不畏。何以故?須菩提!此法如來所說,是第一波羅蜜。此波羅蜜如來所說,…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…