..續本文上一頁ramāścaryaṁ sugata, yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa|
01「希有,世尊!如來善護念諸菩薩,
02「希有,世尊!如來、應供、正遍知,善護念諸菩薩,
03「希有,世尊!如來、應供、正遍覺知,善護念諸菩薩摩诃薩,由無上利益故;
04「希有,世尊!如來、應供、正遍覺知,善護念諸菩薩摩诃薩,由無上利益故;
05「希有,世尊!乃至所有如來、應、正遍知,菩薩摩诃薩順攝,最勝順攝。
06「希有,世尊!乃至如來、應、正等覺,能以最勝攝受,攝受諸菩薩摩诃薩。
07「希有,世尊!希有,善逝!如來、應、正等覺,能以最勝利益,益諸菩薩;
2-4
00 āścaryaṁ bhagavan yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā|
01善付囑諸菩薩。
02善付囑諸菩薩。
03善付囑諸菩薩摩诃薩,由無上教故。
04善付囑諸菩薩摩诃薩,由無上教故。
05乃至所有如來、應、正遍知,菩薩摩诃薩付囑,最勝付囑。
06乃至如來、應、正等覺,能以最勝付囑,付囑諸菩薩摩诃薩。
07能以最勝付囑,囑諸菩薩。
2-5
00 tatkathaṁ bhagavan bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṁ kathaṁ pratipattavyaṁ kathaṁ cittaṁ pragrahītavyam
01世尊!善男子、善女人,發阿耨多羅叁藐叁菩提心,應雲何住?雲何降伏其心?」
02世尊!雲何菩薩大乘中發阿耨多羅叁藐叁菩提心?應雲何住?雲何修行?雲何降伏其心?」
03世尊!若善男子、善女人,發阿耨多羅叁藐叁菩提心,行菩薩乘,雲何應住?雲何修行?雲何發起菩薩心?」
04世尊!若善男子、善女人,發阿耨多羅叁藐叁菩提心,行菩薩乘,雲何應住?雲何修行?雲何發起菩薩心?」
05彼雲何,世尊!菩薩乘發行住應?雲何修行應?雲何心降伏應?」
06世尊!諸有發趣菩薩乘者,應雲何住?雲何修行?雲何攝伏其心?」
07世尊!若有發趣菩薩乘者,雲何應住?雲何修行?雲何攝伏其心?」
2-6
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā|
01佛言:「善哉!善哉!須菩提!如汝所說,如來善護念諸菩薩,善付囑諸菩薩。
02爾時,佛告須菩提:「善哉!善哉!須菩提!如汝所說,如來善護念諸菩薩,善付囑諸菩薩。
03淨命須菩提作是問已。爾時,世尊告須菩提:「須菩提!善哉!善哉!如是,善男子!如來善護念諸菩薩摩诃薩,無上利益故;善付囑諸菩薩摩诃薩,無上教故。
04淨命須菩提作是問已。爾時,世尊告須菩提:「須菩提!善哉!善哉!如是,善男子!如來善護念諸菩薩摩诃薩,無上利益故;善付囑諸菩薩摩诃薩,無上教故。
05如是語已。世尊命者善實邊如是言:「善!善!善實!如是,如是。善實!如是,如是。順攝如來菩薩摩诃薩,最勝順攝。付囑如來菩薩摩诃薩,最勝付囑。
06作是語已。爾時,世尊告具壽善現曰:「善哉!善哉!善現!如是,如是。如汝所說,乃至如來、應、正等覺,能以最勝攝受,攝受諸菩薩摩诃薩。乃至如來、應、正等覺,能以最勝付囑,付囑諸菩薩摩诃薩。
07佛告妙生:「善哉!善哉!如是,如是。如汝所說,如來以勝利益,益諸菩薩,以勝付囑,囑諸菩薩。
2-7
00 tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye”haṁ te-yathā bodhisattvayānasaṁprasthitena sthātavyaṁ yathā pratipattavyaṁ yathā cittaṁ pragrahītavyam|
01汝今谛聽,當爲汝說,善男子、善女人,發阿耨多羅叁藐叁菩提心,應如是住,如是降伏其心。」
02汝今谛聽,當爲汝說,如菩薩大乘中發阿耨多羅叁藐叁菩提心,應如是住,如是修行,如是降伏其心。」
03須菩提!是故汝今一心谛聽,恭敬善思念之,我今當爲汝說,如菩薩發菩提心,行菩薩乘,如是應住,如是修行,如是發心。」
04須菩提!是故汝今一心谛聽,恭敬善思念之,我今當爲汝說,如菩薩發菩提心,行菩薩乘,如是應住,如是修行,如是發心。」
05彼,善實!聽善,善意念作。說當如菩薩乘發行住應,如修行應,如心降伏應。」
06是故,善現!汝應谛聽,極善作意,吾當爲汝分別解說。諸有發趣菩薩乘者,應如是住,如是修行,如是攝伏其心。」
07妙生!汝應谛聽,極善作意,吾當爲汝分別解說,若有發趣菩薩乘者,應如是住,如是修行,如是攝伏其心。」
2-8
00 evaṁ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt||2||
01「唯然,世尊!願樂欲聞。」
02須菩提白佛言:「世尊!如是,願樂欲聞。」
03須菩提言:「唯然,世尊!」
04須菩提言:「唯然,世尊!」
05「如是,世尊!」命者善實,世尊邊,願欲聞。
06具壽善現白佛言:「如是,如是。世尊!願樂欲聞。」
07妙生言:「唯然,世尊!願樂欲聞。」
3-1
00 bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṁprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṁgraheṇa saṁgṛhītā aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino nāsaṁjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve”nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|
01佛告須菩提:「諸菩薩摩诃薩應如是降伏其心:所有一切衆生之類,若卵生、若胎生、若濕生、若化生,若有色、若無色,若有想、若無想、若非有想非無想,我皆令入無余涅槃而滅度之。
02佛告須菩提:「諸菩薩生如是心:所有一切衆生,衆生所攝,若卵生、若胎生、若濕生、若化生,若有色、若無色,若有想、若無想、若非有想非無想,所有衆生界,衆生所攝,我皆令入無余涅槃而滅度之。
03佛告須菩提:「須菩提!若善男子、善女人,發菩提心,行菩薩乘,應如是發心:所有一切衆生類攝,若卵生、若胎生、若濕生、若化生,若有色、若無色,若有想、若無想、若非有相若非無想,乃至衆生界及假名說,如是衆生,我皆安置于無余涅槃。
04佛告須菩提:「須菩提!善男子、善女人,發菩提心,行菩薩乘,應如是發心:所有一切衆生類攝,若卵生、若胎生、若濕生、若化生,若有色、若無色,若有想、若無想、若非有想若非無想,乃至衆生界及假名說,如是衆生,我皆安置于無余涅槃。
05世尊于此言:「此,善實!菩薩乘發行如是心發生應:所有、善實!衆生,衆生攝攝已,卵生、若胎生、若濕生、若化生…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…