打开我的阅读记录 ▼

金刚经梵汉对照本▪P2

  ..续本文上一页ramāścaryaṁ sugata, yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa|

  01「希有,世尊!如来善护念诸菩萨,

  02「希有,世尊!如来、应供、正遍知,善护念诸菩萨,

  03「希有,世尊!如来、应供、正遍觉知,善护念诸菩萨摩诃萨,由无上利益故;

  04「希有,世尊!如来、应供、正遍觉知,善护念诸菩萨摩诃萨,由无上利益故;

  05「希有,世尊!乃至所有如来、应、正遍知,菩萨摩诃萨顺摄,最胜顺摄。

  06「希有,世尊!乃至如来、应、正等觉,能以最胜摄受,摄受诸菩萨摩诃萨。

  07「希有,世尊!希有,善逝!如来、应、正等觉,能以最胜利益,益诸菩萨;

  2-4

  00 āścaryaṁ bhagavan yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā|

  01善付嘱诸菩萨。

  02善付嘱诸菩萨。

  03善付嘱诸菩萨摩诃萨,由无上教故。

  04善付嘱诸菩萨摩诃萨,由无上教故。

  05乃至所有如来、应、正遍知,菩萨摩诃萨付嘱,最胜付嘱。

  06乃至如来、应、正等觉,能以最胜付嘱,付嘱诸菩萨摩诃萨。

  07能以最胜付嘱,嘱诸菩萨。

  2-5

  00 tatkathaṁ bhagavan bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṁ kathaṁ pratipattavyaṁ kathaṁ cittaṁ pragrahītavyam

  01世尊!善男子、善女人,发阿耨多罗三藐三菩提心,应云何住?云何降伏其心?」

  02世尊!云何菩萨大乘中发阿耨多罗三藐三菩提心?应云何住?云何修行?云何降伏其心?」

  03世尊!若善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」

  04世尊!若善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」

  05彼云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏应?」

  06世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」

  07世尊!若有发趣菩萨乘者,云何应住?云何修行?云何摄伏其心?」

  2-6

  00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā|

  01佛言:「善哉!善哉!须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。

  02尔时,佛告须菩提:「善哉!善哉!须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。

  03净命须菩提作是问已。尔时,世尊告须菩提:「须菩提!善哉!善哉!如是,善男子!如来善护念诸菩萨摩诃萨,无上利益故;善付嘱诸菩萨摩诃萨,无上教故。

  04净命须菩提作是问已。尔时,世尊告须菩提:「须菩提!善哉!善哉!如是,善男子!如来善护念诸菩萨摩诃萨,无上利益故;善付嘱诸菩萨摩诃萨,无上教故。

  05如是语已。世尊命者善实边如是言:「善!善!善实!如是,如是。善实!如是,如是。顺摄如来菩萨摩诃萨,最胜顺摄。付嘱如来菩萨摩诃萨,最胜付嘱。

  06作是语已。尔时,世尊告具寿善现曰:「善哉!善哉!善现!如是,如是。如汝所说,乃至如来、应、正等觉,能以最胜摄受,摄受诸菩萨摩诃萨。乃至如来、应、正等觉,能以最胜付嘱,付嘱诸菩萨摩诃萨。

  07佛告妙生:「善哉!善哉!如是,如是。如汝所说,如来以胜利益,益诸菩萨,以胜付嘱,嘱诸菩萨。

  2-7

  00 tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye”haṁ te-yathā bodhisattvayānasaṁprasthitena sthātavyaṁ yathā pratipattavyaṁ yathā cittaṁ pragrahītavyam|

  01汝今谛听,当为汝说,善男子、善女人,发阿耨多罗三藐三菩提心,应如是住,如是降伏其心。」

  02汝今谛听,当为汝说,如菩萨大乘中发阿耨多罗三藐三菩提心,应如是住,如是修行,如是降伏其心。」

  03须菩提!是故汝今一心谛听,恭敬善思念之,我今当为汝说,如菩萨发菩提心,行菩萨乘,如是应住,如是修行,如是发心。」

  04须菩提!是故汝今一心谛听,恭敬善思念之,我今当为汝说,如菩萨发菩提心,行菩萨乘,如是应住,如是修行,如是发心。」

  05彼,善实!听善,善意念作。说当如菩萨乘发行住应,如修行应,如心降伏应。」

  06是故,善现!汝应谛听,极善作意,吾当为汝分别解说。诸有发趣菩萨乘者,应如是住,如是修行,如是摄伏其心。」

  07妙生!汝应谛听,极善作意,吾当为汝分别解说,若有发趣菩萨乘者,应如是住,如是修行,如是摄伏其心。」

  2-8

  00 evaṁ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt||2||

  01「唯然,世尊!愿乐欲闻。」

  02须菩提白佛言:「世尊!如是,愿乐欲闻。」

  03须菩提言:「唯然,世尊!」

  04须菩提言:「唯然,世尊!」

  05「如是,世尊!」命者善实,世尊边,愿欲闻。

  06具寿善现白佛言:「如是,如是。世尊!愿乐欲闻。」

  07妙生言:「唯然,世尊!愿乐欲闻。」

  3-1

  00 bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṁprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṁgraheṇa saṁgṛhītā aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino nāsaṁjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve”nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|

  01佛告须菩提:「诸菩萨摩诃萨应如是降伏其心:所有一切众生之类,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,我皆令入无余涅槃而灭度之。

  02佛告须菩提:「诸菩萨生如是心:所有一切众生,众生所摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,所有众生界,众生所摄,我皆令入无余涅槃而灭度之。

  03佛告须菩提:「须菩提!若善男子、善女人,发菩提心,行菩萨乘,应如是发心:所有一切众生类摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有相若非无想,乃至众生界及假名说,如是众生,我皆安置于无余涅槃。

  04佛告须菩提:「须菩提!善男子、善女人,发菩提心,行菩萨乘,应如是发心:所有一切众生类摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想若非无想,乃至众生界及假名说,如是众生,我皆安置于无余涅槃。

  05世尊于此言:「此,善实!菩萨乘发行如是心发生应:所有、善实!众生,众生摄摄已,卵生、若胎生、若湿生、若化生…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net