打开我的阅读记录 ▼

金刚经梵汉对照本

  《金刚经梵汉对照本》

  【经文依据昭明太子的分法分为32分】

  【经名及译者】

  00 Vajracchedikā nāma triśatikā prajñāpāramitā*

  Vaidya, Dr. P.L ed. Buddhist Sanskrit Texts No. 17 Mahāyāna-sūtra-saṁgrahaḥ (part 1). Darbhanga :The Mithila Institute, 1961.取自Digital Sanskrit Buddhist Canon (网址:

  http://www.uwest.edu/UWest/sanskritweb/Sutra/roman/Sutra51.html) (2006年3月14日)

  01《金刚般若波罗蜜经》(大正8,748c-752c)

  姚秦天竺三藏鸠摩罗什译(弘始四年.西元401~?)

  02《金刚般若波罗蜜经》(大正8,752c-757a)

  元魏天竺三藏菩提流支译(永平二年.西元509)

  03《金刚般若波罗蜜经》(大正8,757a-761c)

  元魏留支三藏奉诏译(永平二年.西元509)

  04《金刚般若波罗蜜经》(大正8,762a-766c)

  陈天竺三藏真谛译(天嘉三年.西元562)

  05《金刚能断般若波罗蜜经》(大正8,766c-771c)

  隋大业年中三藏笈多译(开皇十年.西元590)

  *归命一切佛菩萨海等

  06《大般若波罗蜜多经》卷第五百七十七〈第九能断金刚分〉

  (大正7,980a-985c)

  三藏法师玄奘奉诏译

  (显庆五年~龙朔三年.西元660~663)

  07《佛说能断金刚般若波罗蜜多经》(大正8,771c-775b)

  唐三藏沙门义净译(长安三年.西元703)

  

  00 Namo bhagavatyā āryaprajñāpāramitāyai

  1-1

  00 evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane”nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārthaṁ trayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvairmahāsattvaiḥ|

  01如是我闻。一时,佛在舍卫国祇树给孤独园,与大比丘众千二百五十人俱。

  02如是我闻。一时,婆伽婆在舍婆提城祇树给孤独园,与大比丘众千二百五十人俱。

  03如是我闻。一时,佛婆伽婆住舍卫国祇陀树林给孤独园,与大比丘众千二百五十人俱。

  04如是我闻。一时,佛婆迦婆住舍卫国祇陀树林给孤独园,与大比丘众千二百五十人俱。

  05如是我闻。一时,世尊闻者游行胜林中,无亲搏施与园中,大比丘众共,半三十比丘百。

  06如是我闻。一时,薄伽梵在室罗筏,住誓多林给孤独园,与大苾刍众千二百五十人俱。

  07如是我闻。一时,薄伽梵在名称大城战胜林施孤独园,与大苾刍众千二百五十人俱,及大菩萨众。

  1-2

  00 atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat|

  01尔时,世尊食时,着衣持钵,入舍卫大城乞食。

  02尔时,世尊食时,着衣持钵,入舍婆提大城乞食。

  03尔时,世尊于日前分,着衣持钵,入舍卫大国而行乞食。

  04尔时,世尊于日前分,着衣持钵,入舍卫大国而行乞食。

  05尔时,世尊前分时,上裙着已,器上给衣持,闻者大城搏为入。

  06尔时,世尊于日初分,整理裳服,执持衣钵,入室罗筏大城乞食。

  07尔时,世尊于日初分时,着衣持钵,入城乞食。

  1-3

  00 atha khalu bhagavān śrāvastīṁ mahānagarīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhīṁ smṛtimupasthāpya

  01于其城中次第乞已,还至本处。饭食讫,收衣钵,洗足已,敷座而坐。

  02于其城中,次第乞食已,还至本处。饭食讫,收衣钵,洗足已,如常敷座,结加趺坐,端身而住,正念不动。

  03于其国中,次第行已,还至本处。饭食事讫,于中后时,收衣钵,洗足已,如常敷座,跏趺安坐,端身而住,正念现前。

  04于其国中,次第行乞,还至本处。饭食事讫,于中后时,收衣钵,洗足已,如常敷座,加趺安坐,端身而住,正念现前。

  05尔时,世尊闻者大城搏为行已,作已食作已后,食搏堕过,器上给衣收摄,两足洗,坐具世尊施设如是座中,跏趺结,直身作,现前念近住。

  06时薄伽梵于其城中,行乞食已,出还本处。饭食讫,收衣钵,洗足已,于食后时,敷如常座,结跏趺坐,端身正愿,住对面念。

  07次第乞已,还至本处。饭食讫,收衣钵,洗足已,于先设座,加趺端坐,正念而住。

  1-4

  00 atha khalu saṁbahulā bhikṣavo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṁ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||

  01(缺)

  02尔时,诸比丘来诣佛所。到已,顶礼佛足,右繞三匝,退坐一面。

  03时,诸比丘俱往佛所。至佛所已,顶礼佛足,右繞三匝,却坐一面。

  04时,诸比丘俱往佛所。至佛所已,顶礼佛足,右繞三匝,却坐一面。

  05尔时,多比丘,若世尊彼诣。到已,世尊两足顶礼,世尊边三右绕作已,一边坐彼。

  06时,诸苾刍来诣佛所。到已,顶礼世尊双足,右繞三匝,退坐一面。

  07时,诸苾刍来诣佛所,顶礼双足,右绕三匝,退坐一面。

  2-1

  00 tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṁnipatito”bhūtsaṁniṣaṇṇaḥ|

  01时,长老须菩提在大众中,

  02尔时,慧命须菩提在大众中,

  03尔时,净命须菩提于大众中,共坐聚集。

  04尔时,净命须菩提于大众中,共坐聚集。

  05复时,命者善实彼所如是众聚集会坐。

  06具寿善现亦于如是众会中坐。

  07尔时,具寿妙生在大众中,

  2-2

  00 atha khalvāyuṣmān subhūtirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-

  01即从座起,偏袒右肩,右膝着地,合掌恭敬而白佛言:

  02即从座起,偏袒右肩,右膝着地,向佛合掌恭敬而立,白佛言:

  03时,净命须菩提即从座起,偏袒右肩,顶礼佛足,右膝着地,向佛合掌而白佛言:

  04时,净命须菩提即从座起,偏袒右肩,顶礼佛足,右膝着地,向佛合掌而白佛言:

  05尔时,命者善实起坐,一肩上著作已,右膝轮地着已,若世尊彼合掌,向世尊边如是言:

  06尔时,众中具寿善现从座而起,偏袒一肩,右膝着地,合掌恭敬而白佛言:

  07承佛神力,即从座起,偏袒右肩,右膝着地,合掌恭敬白佛言:

  2-3

  00 āścaryaṁ bhagavan, pa…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net