打开我的阅读记录 ▼

金刚经梵汉对照本▪P27

  ..续本文上一页rā samyaksaṁbodhirabhisaṁbuddhā

  01「须菩提!汝若作是念:如来不以具足相故,得阿耨多罗三藐三菩提,

  02「须菩提!于意云何?如来可以相成就得阿耨多罗三藐三菩提?

  03「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?

  04「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?

  05「彼何意念?善实!相具足,如来无上正遍知证觉?

  06佛告善现:「于汝意云何?如来、应、正等觉,以诸相具足,现证无上正等觉耶?

  07(缺)

  27-2

  00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ

   na hi subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā syāt|

  01须菩提!莫作是念:如来不以具足相故,得阿耨多罗三藐三菩提。

  02须菩提!莫作是念:如来以相成就得阿耨多罗三藐三菩提。

  03须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不?由具足相得阿耨多罗三藐三菩提。

  04须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不由具足相得阿耨多罗三藐三菩提。

  05不,复,彼,善实!如是见应。彼何所因?不,善实!相具足,如来无上正遍知证觉。

  06善现!汝今勿当作如是观。何以故?善现!如来、应、正等觉,不以诸相具足,现证无上正等菩提。

  07(缺)

  27-3

  00 na khalu punaste subhūte kaścidevaṁ vadet-bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti|

  01须菩提!若作是念:发阿耨多罗三藐三菩提者,说诸法断灭相,

  02须菩提!汝若作是念:菩萨发阿耨多罗三藐三菩提心者,说诸法断灭相,

  03须菩提!若汝作是念:如来有是说:行菩萨乘人,有法可灭,

  04须菩提!若汝作是念:如来有是说:『行菩萨乘人,有法可灭』,

  05复时,彼,善实!有如是语:『菩萨乘发行,有法破灭施设断。』

  06复次,善现!如是发趣菩萨乘者,颇施设少法,若坏、若断耶?

  07「妙生!诸有发趣菩萨乘者,其所有法是断灭不?

  27-4

  00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ

   na bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||

  01莫作是念。何以故?发阿耨多罗三藐三菩提心者,于法不说断灭相。」

  02须菩提!莫作是念。何以故?菩萨发阿耨多罗三藐三菩提心者,不说诸法断灭相。」

  03须菩提!汝莫作此见。何以故?如来不说:行菩萨乘人,有法可灭,及以永断。」

  04须菩提!汝莫作此见。何以故?如来不说:『行菩萨乘人,有法可灭,及以永断。』」

  05不,复,善实!如是见应。彼何所因?不,菩萨乘发行,有法破灭施设不断。」

  06善现!汝今勿当作如是观。诸有发趣菩萨乘者,终不施设少法,若坏、若断。」

  07汝莫作是见。何以故?趣菩萨乘者,其法不失。」

  28-1

  00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhate, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ|

  01「须菩提!若菩萨以满恒河沙等世界七宝布施;若复有人,知一切法无我,得成于忍,此菩萨胜前菩萨所得功德。须菩提!以诸菩萨不受福德故。」

  02「须菩提!若善男子、善女人以满恒河沙等世界七宝,持用布施;若有菩萨知一切法无我,得无生法忍,此功德胜前所得福德。须菩提!以诸菩萨不取福德故。」

  03「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」

  04「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」

  05「若复,善实!善家子、若善家女,若恒伽河沙等世界,七宝满作已,施与;若菩萨摩诃萨无我无生中法中忍得,此,如是彼缘,多过福聚生。不,复,善实!菩萨福聚取应?」

  06「复次,善现!若善男子或善女人,以殑伽河沙等世界,盛满七宝,奉施如来、应、正等觉;若有菩萨于诸无我、无生法中,获得堪忍,由是因缘所生福聚,甚多于彼。复次,善现!菩萨不应摄受福聚。」

  07「妙生!若有男子、女人,以满弶伽河沙世界七宝布施;若复有人,于无我理不生法中得忍解者,所生福聚,极多于彼无量无数。妙生!菩萨不应取其福聚。」

  28-2

  00 āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ

  01须菩提白佛言:「世尊!云何菩萨不受福德?」

  02须菩提白佛言:「世尊!菩萨不取福德?」

  03须菩提言:「此福德聚可摄持不?」

  04须菩提言:「此福德聚可摄持不?」

  05命者善实言:「不,世尊!菩萨福聚取应。」

  06具寿善现即白佛言:「世尊!云何菩萨不应摄受福聚?」

  07妙生言:「菩萨岂不取福聚耶?」

  28-3

  00 bhagavānāha-parigrahītavyaḥ subhūte no grahītavyaḥ| tenocyate parigrahītavya iti||28||

  01「须菩提!菩萨所作福德,不应贪着,是故说不受福德。」

  02佛言:「须菩提!菩萨受福德,不取福德。是故菩萨取福德。」

  03佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」

  04佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」

  05世尊言:「取应,善实!不取应,彼故说名取应。」

  06佛言:「善现!所应摄受,不应摄受,是故说名所应摄受。」

  07佛告妙生:「是应正取,不应越取,是故说取。」

  29-1

  00 api tu khalu punaḥ subhūte yaḥ kaścidevaṁ vadet-tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṁ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti|

  01「须菩提!若有人言:『如来若来、若去、若坐、若卧』,是人不解我所说义。

  02「须菩提!若有人言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。

  03「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。」

  04「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。

  05「虽然,复次时,善实!若有如是语:『如来去、若不去、若住、若坐、若卧、若如法』,不我,善实!说义解。

  06「复次,善现!若有说言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。

  07「妙生!如有…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net