..续本文上一页rā samyaksaṁbodhirabhisaṁbuddhā
01「须菩提!汝若作是念:如来不以具足相故,得阿耨多罗三藐三菩提,
02「须菩提!于意云何?如来可以相成就得阿耨多罗三藐三菩提?
03「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?
04「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?
05「彼何意念?善实!相具足,如来无上正遍知证觉?
06佛告善现:「于汝意云何?如来、应、正等觉,以诸相具足,现证无上正等觉耶?
07(缺)
27-2
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ
na hi subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā syāt|
01须菩提!莫作是念:如来不以具足相故,得阿耨多罗三藐三菩提。
02须菩提!莫作是念:如来以相成就得阿耨多罗三藐三菩提。
03须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不?由具足相得阿耨多罗三藐三菩提。
04须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不由具足相得阿耨多罗三藐三菩提。
05不,复,彼,善实!如是见应。彼何所因?不,善实!相具足,如来无上正遍知证觉。
06善现!汝今勿当作如是观。何以故?善现!如来、应、正等觉,不以诸相具足,现证无上正等菩提。
07(缺)
27-3
00 na khalu punaste subhūte kaścidevaṁ vadet-bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti|
01须菩提!若作是念:发阿耨多罗三藐三菩提者,说诸法断灭相,
02须菩提!汝若作是念:菩萨发阿耨多罗三藐三菩提心者,说诸法断灭相,
03须菩提!若汝作是念:如来有是说:行菩萨乘人,有法可灭,
04须菩提!若汝作是念:如来有是说:『行菩萨乘人,有法可灭』,
05复时,彼,善实!有如是语:『菩萨乘发行,有法破灭施设断。』
06复次,善现!如是发趣菩萨乘者,颇施设少法,若坏、若断耶?
07「妙生!诸有发趣菩萨乘者,其所有法是断灭不?
27-4
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ
na bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||
01莫作是念。何以故?发阿耨多罗三藐三菩提心者,于法不说断灭相。」
02须菩提!莫作是念。何以故?菩萨发阿耨多罗三藐三菩提心者,不说诸法断灭相。」
03须菩提!汝莫作此见。何以故?如来不说:行菩萨乘人,有法可灭,及以永断。」
04须菩提!汝莫作此见。何以故?如来不说:『行菩萨乘人,有法可灭,及以永断。』」
05不,复,善实!如是见应。彼何所因?不,菩萨乘发行,有法破灭施设不断。」
06善现!汝今勿当作如是观。诸有发趣菩萨乘者,终不施设少法,若坏、若断。」
07汝莫作是见。何以故?趣菩萨乘者,其法不失。」
28-1
00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhate, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ|
01「须菩提!若菩萨以满恒河沙等世界七宝布施;若复有人,知一切法无我,得成于忍,此菩萨胜前菩萨所得功德。须菩提!以诸菩萨不受福德故。」
02「须菩提!若善男子、善女人以满恒河沙等世界七宝,持用布施;若有菩萨知一切法无我,得无生法忍,此功德胜前所得福德。须菩提!以诸菩萨不取福德故。」
03「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」
04「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」
05「若复,善实!善家子、若善家女,若恒伽河沙等世界,七宝满作已,施与;若菩萨摩诃萨无我无生中法中忍得,此,如是彼缘,多过福聚生。不,复,善实!菩萨福聚取应?」
06「复次,善现!若善男子或善女人,以殑伽河沙等世界,盛满七宝,奉施如来、应、正等觉;若有菩萨于诸无我、无生法中,获得堪忍,由是因缘所生福聚,甚多于彼。复次,善现!菩萨不应摄受福聚。」
07「妙生!若有男子、女人,以满弶伽河沙世界七宝布施;若复有人,于无我理不生法中得忍解者,所生福聚,极多于彼无量无数。妙生!菩萨不应取其福聚。」
28-2
00 āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ
01须菩提白佛言:「世尊!云何菩萨不受福德?」
02须菩提白佛言:「世尊!菩萨不取福德?」
03须菩提言:「此福德聚可摄持不?」
04须菩提言:「此福德聚可摄持不?」
05命者善实言:「不,世尊!菩萨福聚取应。」
06具寿善现即白佛言:「世尊!云何菩萨不应摄受福聚?」
07妙生言:「菩萨岂不取福聚耶?」
28-3
00 bhagavānāha-parigrahītavyaḥ subhūte no grahītavyaḥ| tenocyate parigrahītavya iti||28||
01「须菩提!菩萨所作福德,不应贪着,是故说不受福德。」
02佛言:「须菩提!菩萨受福德,不取福德。是故菩萨取福德。」
03佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」
04佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」
05世尊言:「取应,善实!不取应,彼故说名取应。」
06佛言:「善现!所应摄受,不应摄受,是故说名所应摄受。」
07佛告妙生:「是应正取,不应越取,是故说取。」
29-1
00 api tu khalu punaḥ subhūte yaḥ kaścidevaṁ vadet-tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṁ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti|
01「须菩提!若有人言:『如来若来、若去、若坐、若卧』,是人不解我所说义。
02「须菩提!若有人言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。
03「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。」
04「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。
05「虽然,复次时,善实!若有如是语:『如来去、若不去、若住、若坐、若卧、若如法』,不我,善实!说义解。
06「复次,善现!若有说言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。
07「妙生!如有…
《金刚经梵汉对照本》全文未完,请进入下页继续阅读…