..續本文上一頁rā samyaksaṁbodhirabhisaṁbuddhā
01「須菩提!汝若作是念:如來不以具足相故,得阿耨多羅叁藐叁菩提,
02「須菩提!于意雲何?如來可以相成就得阿耨多羅叁藐叁菩提?
03「須菩提!汝意雲何?如來可以具足相得阿耨多羅叁藐叁菩提不?
04「須菩提!汝意雲何?如來可以具足相得阿耨多羅叁藐叁菩提不?
05「彼何意念?善實!相具足,如來無上正遍知證覺?
06佛告善現:「于汝意雲何?如來、應、正等覺,以諸相具足,現證無上正等覺耶?
07(缺)
27-2
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ
na hi subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā syāt|
01須菩提!莫作是念:如來不以具足相故,得阿耨多羅叁藐叁菩提。
02須菩提!莫作是念:如來以相成就得阿耨多羅叁藐叁菩提。
03須菩提!汝今不應作如是見:如來以具足相得阿耨多羅叁藐叁菩提。何以故?須菩提!如來不?由具足相得阿耨多羅叁藐叁菩提。
04須菩提!汝今不應作如是見:如來以具足相得阿耨多羅叁藐叁菩提。何以故?須菩提!如來不由具足相得阿耨多羅叁藐叁菩提。
05不,複,彼,善實!如是見應。彼何所因?不,善實!相具足,如來無上正遍知證覺。
06善現!汝今勿當作如是觀。何以故?善現!如來、應、正等覺,不以諸相具足,現證無上正等菩提。
07(缺)
27-3
00 na khalu punaste subhūte kaścidevaṁ vadet-bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti|
01須菩提!若作是念:發阿耨多羅叁藐叁菩提者,說諸法斷滅相,
02須菩提!汝若作是念:菩薩發阿耨多羅叁藐叁菩提心者,說諸法斷滅相,
03須菩提!若汝作是念:如來有是說:行菩薩乘人,有法可滅,
04須菩提!若汝作是念:如來有是說:『行菩薩乘人,有法可滅』,
05複時,彼,善實!有如是語:『菩薩乘發行,有法破滅施設斷。』
06複次,善現!如是發趣菩薩乘者,頗施設少法,若壞、若斷耶?
07「妙生!諸有發趣菩薩乘者,其所有法是斷滅不?
27-4
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ
na bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||
01莫作是念。何以故?發阿耨多羅叁藐叁菩提心者,于法不說斷滅相。」
02須菩提!莫作是念。何以故?菩薩發阿耨多羅叁藐叁菩提心者,不說諸法斷滅相。」
03須菩提!汝莫作此見。何以故?如來不說:行菩薩乘人,有法可滅,及以永斷。」
04須菩提!汝莫作此見。何以故?如來不說:『行菩薩乘人,有法可滅,及以永斷。』」
05不,複,善實!如是見應。彼何所因?不,菩薩乘發行,有法破滅施設不斷。」
06善現!汝今勿當作如是觀。諸有發趣菩薩乘者,終不施設少法,若壞、若斷。」
07汝莫作是見。何以故?趣菩薩乘者,其法不失。」
28-1
00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo”rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhate, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ|
01「須菩提!若菩薩以滿恒河沙等世界七寶布施;若複有人,知一切法無我,得成于忍,此菩薩勝前菩薩所得功德。須菩提!以諸菩薩不受福德故。」
02「須菩提!若善男子、善女人以滿恒河沙等世界七寶,持用布施;若有菩薩知一切法無我,得無生法忍,此功德勝前所得福德。須菩提!以諸菩薩不取福德故。」
03「須菩提!若有善男子、善女人,以滿恒伽沙等世界七寶,持用布施;若有菩薩于一切法,無我、無生,得無生忍,以是因緣所得福德,最多于彼。須菩提!行大乘人不應執取福德之聚。」
04「須菩提!若有善男子、善女人,以滿恒伽沙等世界七寶,持用布施;若有菩薩于一切法,無我、無生,得無生忍,以是因緣所得福德,最多于彼。須菩提!行大乘人不應執取福德之聚。」
05「若複,善實!善家子、若善家女,若恒伽河沙等世界,七寶滿作已,施與;若菩薩摩诃薩無我無生中法中忍得,此,如是彼緣,多過福聚生。不,複,善實!菩薩福聚取應?」
06「複次,善現!若善男子或善女人,以殑伽河沙等世界,盛滿七寶,奉施如來、應、正等覺;若有菩薩于諸無我、無生法中,獲得堪忍,由是因緣所生福聚,甚多于彼。複次,善現!菩薩不應攝受福聚。」
07「妙生!若有男子、女人,以滿弶伽河沙世界七寶布施;若複有人,于無我理不生法中得忍解者,所生福聚,極多于彼無量無數。妙生!菩薩不應取其福聚。」
28-2
00 āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ
01須菩提白佛言:「世尊!雲何菩薩不受福德?」
02須菩提白佛言:「世尊!菩薩不取福德?」
03須菩提言:「此福德聚可攝持不?」
04須菩提言:「此福德聚可攝持不?」
05命者善實言:「不,世尊!菩薩福聚取應。」
06具壽善現即白佛言:「世尊!雲何菩薩不應攝受福聚?」
07妙生言:「菩薩豈不取福聚耶?」
28-3
00 bhagavānāha-parigrahītavyaḥ subhūte no grahītavyaḥ| tenocyate parigrahītavya iti||28||
01「須菩提!菩薩所作福德,不應貪著,是故說不受福德。」
02佛言:「須菩提!菩薩受福德,不取福德。是故菩薩取福德。」
03佛言:「須菩提!此福德聚可得攝持,不可執取,是故說此福德之聚應可攝持。」
04佛言:「須菩提!此福德聚可得攝持,不可執取,是故說此福德之聚應可攝持。」
05世尊言:「取應,善實!不取應,彼故說名取應。」
06佛言:「善現!所應攝受,不應攝受,是故說名所應攝受。」
07佛告妙生:「是應正取,不應越取,是故說取。」
29-1
00 api tu khalu punaḥ subhūte yaḥ kaścidevaṁ vadet-tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṁ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti|
01「須菩提!若有人言:『如來若來、若去、若坐、若臥』,是人不解我所說義。
02「須菩提!若有人言:『如來若去、若來、若住、若坐、若臥』,是人不解我所說義。
03「須菩提!若有人言:『如來行、住、坐、臥』,是人不解我所說義。」
04「須菩提!若有人言:『如來行、住、坐、臥』,是人不解我所說義。
05「雖然,複次時,善實!若有如是語:『如來去、若不去、若住、若坐、若臥、若如法』,不我,善實!說義解。
06「複次,善現!若有說言:『如來若去、若來、若住、若坐、若臥』,是人不解我所說義。
07「妙生!如有…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…