打開我的閱讀記錄 ▼

金剛經梵漢對照本▪P28

  ..續本文上一頁說言:『如來若來、若去、若坐、若臥』者,是人不解我所說義。

  29-2

  00 tatkasya hetoḥ

   tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgataḥ| tenocyate tathāgato”rhan samyaksaṁbuddha iti||29||

  01何以故?如來者,無所從來,亦無所去,故名如來。」

  02何以故?如來者,無所至去,無所從來,故名如來。」

  03何以故?須菩提!如來者,無所行去,無所從來,是故說名如來、應供、正遍覺知。」

  04何以故?須菩提!如來者,無所行去,亦無所從來,是故名如來、應供、正遍覺知。」

  05彼何所因?如來者,善實!說名無所去,無所來,彼故說名如來、應、正遍知者。」

  06何以故?善現!言如來者,即是真實真如增語。都無所去、無所從來,故名如來、應、正等覺。」

  07何以故?妙生!都無去來,故名如來。」

  30-1

  00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau pṛthivīrajāṁsi, tāvatāṁ lokadhātūnāmevaṁrūpaṁ maṣiṁ kuryāt yāvadevamasaṁkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṁcayaḥ, tatkiṁ manyase subhūte-api nu bahuḥ sa paramāṇusaṁcayo bhavet

  01「須菩提!若善男子、善女人,以叁千大千世界,碎爲微塵。于意雲何?是微塵衆,甯爲多不?」

  02「須菩提!若善男子、善女人,以叁千大千世界微塵,複以爾許微塵世界,碎爲微塵阿僧祇。須菩提!于意雲何?是微塵衆,甯爲多不?」

  03「須菩提!若善男子、善女人,以叁千大千世界地大微塵,燒成灰末,合爲墨丸,如微塵聚。須菩提!汝意雲何?是鄰虛聚,甯爲多不?」

  04「須菩提!若善男子、善女人,以叁千大千世界地大微塵,燒成灰末,合爲墨丸,如微塵聚,須菩提!汝意雲何?是鄰虛聚甯爲多不?」

  05「若複,善實!善家子、若善家女,若所有叁千大千世界地塵,彼如是色類墨作已,乃至如是不可數,譬如最小聚。彼何意念?善實!雖然,彼多最小聚有?」

  06「複次,善現!若善男子或善女人,乃至叁千大千世界大地極微塵量等世界,即以如是無數世界色像爲墨,如極微聚,善現!于汝意雲何?是極微聚,甯爲多不?」

  07「妙生!若有男子、女人,以叁千大千世界土地,碎爲墨塵,妙生!于汝意雲何?是極微聚,甯爲多不?」

  30-2

  00 subhūtirāha-evametadbhagavan, evametatsugata| bahuḥ sa paramāṇusaṁcayo bhavet| tatkasya hetoḥ

   sacedbhagavan bahuḥ paramāṇusaṁcayo”bhaviṣyat, na bhagavānavakṣyat-paramāṇusaṁcaya iti|

  01「甚多,世尊!何以故?若是微塵衆實有者,佛則不說是微塵衆。

  02須菩提言:「彼微塵衆甚多,世尊!何以故?若是微塵衆實有者,佛則不說是微塵衆。

  03須菩提言:「彼鄰虛聚甚多,世尊!何以故?世尊!若鄰虛聚是實有者,世尊則不應說名鄰虛聚。

  04須菩提言:「彼鄰虛聚甚多,世尊!何以故?世尊!若鄰虛聚是實有者,世尊則不應說名鄰虛聚。

  05善實言:「如是,如是。世尊!多彼最小聚有。彼何所因?彼,世尊!聚有,不世尊說最小聚者。,

  06善現答言:「是極微聚甚多,世尊!甚多,善逝!何以故?世尊!若極微聚是實有者,佛不應說爲極微聚。

  07妙生言:「甚多,世尊!何以故?若聚性是實者,如來不說爲極微聚、極微聚。

  30-3

  00 tatkasya hetoḥ

   yo”sau bhagavan paramāṇusaṁcayastathāgatena bhāṣitaḥ, asaṁcayaḥ sa tathāgatena bhāṣitaḥ| tenocyate paramāṇusaṁcaya iti|

  01所以者何?佛說微塵衆,則非微塵衆,是名微塵衆。

  02何以故?佛說微塵衆,則非微塵衆,是故佛說微塵衆。

  03何以故?世尊!所說此鄰虛聚,如來說非鄰虛聚,是故說名爲鄰虛聚。

  04何以故?世尊!所說此鄰虛聚,如來說非鄰虛聚。是故說名爲鄰虛聚。

  05彼何所因?若彼,世尊!最小聚說,非聚彼如來說。彼故說名最小聚者。

  06所以者何?如來說極微聚,即爲非聚,故名極微聚。

  07何以故?極微聚者,世尊說爲非極微聚。故名極微聚。

  30-4

  00 yaśca tathāgatena bhāṣitastrisāhasramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate trisāhasramahāsāhasro lokadhāturiti|

  01世尊!如來所說叁千大千世界,則非世界,是名世界。

  02世尊!如來所說叁千大千世界,則非世界,是故佛說叁千大千世界。

  03如來所說叁千大千世界,則非世界,故說叁千大千世界。

  04如來所說叁千大千世界,則非世界。故說叁千大千世界。

  05若及如來說叁千大千世界者,非界如來說。彼故說名叁千大千世界者。

  06如來說叁千大千世界,即非世界,故名叁千大千世界。

  07世尊!如來所說叁千大千世界,說爲非世界。故名叁千大千世界。

  30-5

  00 tatkasya hetoḥ

   sacedbhagavan lokadhāturabhaviṣyat, sa eva piṇḍagrāho”bhaviṣyat| yaścaiva piṇḍagrāhastathāgatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ| tenocyate piṇḍagrāha iti|

  01何以故?若世界實有者,則是一合相。如來說一合相,則非一合相,是名一合相。」

  02何以故?若世界實有者,則是一合相。如來說一合相,則非一合相,是故佛說一合相。」

  03何以故?世尊!若執世界爲實有者,是聚一執。此聚一執,如來說非執,故說聚一執。」

  04何以故?世尊!若執世界爲實有者,是聚一執。此聚一執,如來說非執。故說聚一執。」

  05彼何所因?彼,世尊!界有,彼如是搏取有。若如是如來搏取說,非取彼如來說。彼故說名搏取者。」

  06何以故?世尊!若世界是實有者,即爲一合執。如來說一合執,即爲非執,故名一合執。」

  07何以故?若世界實有,如來則有聚執。佛說聚執者,說爲非聚執。是故說爲聚執。」

  30-6

  00 bhagavānāha- piṇḍagrāhaścaiva subhūte avyavahāro”nabhilāpyaḥ| na sa dharmo nādharmaḥ| sa ca bālapṛthagjanairudgṛhītaḥ||30||

  01「須菩提!一合相者,則是不可說。但凡夫之人貪著其事。」

  02佛言:「須菩提!一合相者,則是不可說,但凡夫之人貪著其事。」

  03佛世尊言:「須菩提!此聚一執,但世言說。須菩提!是法非可言法,嬰兒凡夫偏言所取。」

  04佛世尊言:「須菩提!此聚一執。但世言說。須菩提!是法非可言法。嬰兒凡夫偏言所取。」

  05世尊言:「搏取如是,善實!不世俗語,不可說,非法、非非法,彼小兒凡夫生取。」

  06佛言:「善現!此一合執不可言說,不可戲論。然彼一切愚夫異生,強執是法。」

  07「妙生!此聚執者,是世言論,然其體性實無可說。但是愚夫異生之所妄執。」

  31-1

  00 tatkasya hetoḥ

   yo hi kaścitsubhūte evaṁ vadet-ātmadṛṣṭistathāgatena bhāṣitā…

《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net