打开我的阅读记录 ▼

金刚经梵汉对照本▪P28

  ..续本文上一页说言:『如来若来、若去、若坐、若卧』者,是人不解我所说义。

  29-2

  00 tatkasya hetoḥ

   tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgataḥ| tenocyate tathāgato”rhan samyaksaṁbuddha iti||29||

  01何以故?如来者,无所从来,亦无所去,故名如来。」

  02何以故?如来者,无所至去,无所从来,故名如来。」

  03何以故?须菩提!如来者,无所行去,无所从来,是故说名如来、应供、正遍觉知。」

  04何以故?须菩提!如来者,无所行去,亦无所从来,是故名如来、应供、正遍觉知。」

  05彼何所因?如来者,善实!说名无所去,无所来,彼故说名如来、应、正遍知者。」

  06何以故?善现!言如来者,即是真实真如增语。都无所去、无所从来,故名如来、应、正等觉。」

  07何以故?妙生!都无去来,故名如来。」

  30-1

  00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau pṛthivīrajāṁsi, tāvatāṁ lokadhātūnāmevaṁrūpaṁ maṣiṁ kuryāt yāvadevamasaṁkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṁcayaḥ, tatkiṁ manyase subhūte-api nu bahuḥ sa paramāṇusaṁcayo bhavet

  01「须菩提!若善男子、善女人,以三千大千世界,碎为微尘。于意云何?是微尘众,宁为多不?」

  02「须菩提!若善男子、善女人,以三千大千世界微尘,复以尔许微尘世界,碎为微尘阿僧祇。须菩提!于意云何?是微尘众,宁为多不?」

  03「须菩提!若善男子、善女人,以三千大千世界地大微尘,烧成灰末,合为墨丸,如微尘聚。须菩提!汝意云何?是邻虚聚,宁为多不?」

  04「须菩提!若善男子、善女人,以三千大千世界地大微尘,烧成灰末,合为墨丸,如微尘聚,须菩提!汝意云何?是邻虚聚宁为多不?」

  05「若复,善实!善家子、若善家女,若所有三千大千世界地尘,彼如是色类墨作已,乃至如是不可数,譬如最小聚。彼何意念?善实!虽然,彼多最小聚有?」

  06「复次,善现!若善男子或善女人,乃至三千大千世界大地极微尘量等世界,即以如是无数世界色像为墨,如极微聚,善现!于汝意云何?是极微聚,宁为多不?」

  07「妙生!若有男子、女人,以三千大千世界土地,碎为墨尘,妙生!于汝意云何?是极微聚,宁为多不?」

  30-2

  00 subhūtirāha-evametadbhagavan, evametatsugata| bahuḥ sa paramāṇusaṁcayo bhavet| tatkasya hetoḥ

   sacedbhagavan bahuḥ paramāṇusaṁcayo”bhaviṣyat, na bhagavānavakṣyat-paramāṇusaṁcaya iti|

  01「甚多,世尊!何以故?若是微尘众实有者,佛则不说是微尘众。

  02须菩提言:「彼微尘众甚多,世尊!何以故?若是微尘众实有者,佛则不说是微尘众。

  03须菩提言:「彼邻虚聚甚多,世尊!何以故?世尊!若邻虚聚是实有者,世尊则不应说名邻虚聚。

  04须菩提言:「彼邻虚聚甚多,世尊!何以故?世尊!若邻虚聚是实有者,世尊则不应说名邻虚聚。

  05善实言:「如是,如是。世尊!多彼最小聚有。彼何所因?彼,世尊!聚有,不世尊说最小聚者。,

  06善现答言:「是极微聚甚多,世尊!甚多,善逝!何以故?世尊!若极微聚是实有者,佛不应说为极微聚。

  07妙生言:「甚多,世尊!何以故?若聚性是实者,如来不说为极微聚、极微聚。

  30-3

  00 tatkasya hetoḥ

   yo”sau bhagavan paramāṇusaṁcayastathāgatena bhāṣitaḥ, asaṁcayaḥ sa tathāgatena bhāṣitaḥ| tenocyate paramāṇusaṁcaya iti|

  01所以者何?佛说微尘众,则非微尘众,是名微尘众。

  02何以故?佛说微尘众,则非微尘众,是故佛说微尘众。

  03何以故?世尊!所说此邻虚聚,如来说非邻虚聚,是故说名为邻虚聚。

  04何以故?世尊!所说此邻虚聚,如来说非邻虚聚。是故说名为邻虚聚。

  05彼何所因?若彼,世尊!最小聚说,非聚彼如来说。彼故说名最小聚者。

  06所以者何?如来说极微聚,即为非聚,故名极微聚。

  07何以故?极微聚者,世尊说为非极微聚。故名极微聚。

  30-4

  00 yaśca tathāgatena bhāṣitastrisāhasramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate trisāhasramahāsāhasro lokadhāturiti|

  01世尊!如来所说三千大千世界,则非世界,是名世界。

  02世尊!如来所说三千大千世界,则非世界,是故佛说三千大千世界。

  03如来所说三千大千世界,则非世界,故说三千大千世界。

  04如来所说三千大千世界,则非世界。故说三千大千世界。

  05若及如来说三千大千世界者,非界如来说。彼故说名三千大千世界者。

  06如来说三千大千世界,即非世界,故名三千大千世界。

  07世尊!如来所说三千大千世界,说为非世界。故名三千大千世界。

  30-5

  00 tatkasya hetoḥ

   sacedbhagavan lokadhāturabhaviṣyat, sa eva piṇḍagrāho”bhaviṣyat| yaścaiva piṇḍagrāhastathāgatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ| tenocyate piṇḍagrāha iti|

  01何以故?若世界实有者,则是一合相。如来说一合相,则非一合相,是名一合相。」

  02何以故?若世界实有者,则是一合相。如来说一合相,则非一合相,是故佛说一合相。」

  03何以故?世尊!若执世界为实有者,是聚一执。此聚一执,如来说非执,故说聚一执。」

  04何以故?世尊!若执世界为实有者,是聚一执。此聚一执,如来说非执。故说聚一执。」

  05彼何所因?彼,世尊!界有,彼如是搏取有。若如是如来搏取说,非取彼如来说。彼故说名搏取者。」

  06何以故?世尊!若世界是实有者,即为一合执。如来说一合执,即为非执,故名一合执。」

  07何以故?若世界实有,如来则有聚执。佛说聚执者,说为非聚执。是故说为聚执。」

  30-6

  00 bhagavānāha- piṇḍagrāhaścaiva subhūte avyavahāro”nabhilāpyaḥ| na sa dharmo nādharmaḥ| sa ca bālapṛthagjanairudgṛhītaḥ||30||

  01「须菩提!一合相者,则是不可说。但凡夫之人贪着其事。」

  02佛言:「须菩提!一合相者,则是不可说,但凡夫之人贪着其事。」

  03佛世尊言:「须菩提!此聚一执,但世言说。须菩提!是法非可言法,婴儿凡夫偏言所取。」

  04佛世尊言:「须菩提!此聚一执。但世言说。须菩提!是法非可言法。婴儿凡夫偏言所取。」

  05世尊言:「搏取如是,善实!不世俗语,不可说,非法、非非法,彼小儿凡夫生取。」

  06佛言:「善现!此一合执不可言说,不可戏论。然彼一切愚夫异生,强执是法。」

  07「妙生!此聚执者,是世言论,然其体性实无可说。但是愚夫异生之所妄执。」

  31-1

  00 tatkasya hetoḥ

   yo hi kaścitsubhūte evaṁ vadet-ātmadṛṣṭistathāgatena bhāṣitā…

《金刚经梵汉对照本》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net