《金剛經梵漢對照本》
【經文依據昭明太子的分法分爲32分】
【經名及譯者】
00 Vajracchedikā nāma triśatikā prajñāpāramitā*
Vaidya, Dr. P.L ed. Buddhist Sanskrit Texts No. 17 Mahāyāna-sūtra-saṁgrahaḥ (part 1). Darbhanga :The Mithila Institute, 1961.取自Digital Sanskrit Buddhist Canon (網址:
http://www.uwest.edu/UWest/sanskritweb/Sutra/roman/Sutra51.html) (2006年3月14日)
01《金剛般若波羅蜜經》(大正8,748c-752c)
姚秦天竺叁藏鸠摩羅什譯(弘始四年.西元401~?)
02《金剛般若波羅蜜經》(大正8,752c-757a)
元魏天竺叁藏菩提流支譯(永平二年.西元509)
03《金剛般若波羅蜜經》(大正8,757a-761c)
元魏留支叁藏奉诏譯(永平二年.西元509)
04《金剛般若波羅蜜經》(大正8,762a-766c)
陳天竺叁藏真谛譯(天嘉叁年.西元562)
05《金剛能斷般若波羅蜜經》(大正8,766c-771c)
隋大業年中叁藏笈多譯(開皇十年.西元590)
*歸命一切佛菩薩海等
06《大般若波羅蜜多經》卷第五百七十七〈第九能斷金剛分〉
(大正7,980a-985c)
叁藏法師玄奘奉诏譯
(顯慶五年~龍朔叁年.西元660~663)
07《佛說能斷金剛般若波羅蜜多經》(大正8,771c-775b)
唐叁藏沙門義淨譯(長安叁年.西元703)
00 Namo bhagavatyā āryaprajñāpāramitāyai
1-1
00 evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane”nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārthaṁ trayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvairmahāsattvaiḥ|
01如是我聞。一時,佛在舍衛國祇樹給孤獨園,與大比丘衆千二百五十人俱。
02如是我聞。一時,婆伽婆在舍婆提城祇樹給孤獨園,與大比丘衆千二百五十人俱。
03如是我聞。一時,佛婆伽婆住舍衛國祇陀樹林給孤獨園,與大比丘衆千二百五十人俱。
04如是我聞。一時,佛婆迦婆住舍衛國祇陀樹林給孤獨園,與大比丘衆千二百五十人俱。
05如是我聞。一時,世尊聞者遊行勝林中,無親搏施與園中,大比丘衆共,半叁十比丘百。
06如是我聞。一時,薄伽梵在室羅筏,住誓多林給孤獨園,與大苾刍衆千二百五十人俱。
07如是我聞。一時,薄伽梵在名稱大城戰勝林施孤獨園,與大苾刍衆千二百五十人俱,及大菩薩衆。
1-2
00 atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat|
01爾時,世尊食時,著衣持缽,入舍衛大城乞食。
02爾時,世尊食時,著衣持缽,入舍婆提大城乞食。
03爾時,世尊于日前分,著衣持缽,入舍衛大國而行乞食。
04爾時,世尊于日前分,著衣持缽,入舍衛大國而行乞食。
05爾時,世尊前分時,上裙著已,器上給衣持,聞者大城搏爲入。
06爾時,世尊于日初分,整理裳服,執持衣缽,入室羅筏大城乞食。
07爾時,世尊于日初分時,著衣持缽,入城乞食。
1-3
00 atha khalu bhagavān śrāvastīṁ mahānagarīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhīṁ smṛtimupasthāpya
01于其城中次第乞已,還至本處。飯食訖,收衣缽,洗足已,敷座而坐。
02于其城中,次第乞食已,還至本處。飯食訖,收衣缽,洗足已,如常敷座,結加趺坐,端身而住,正念不動。
03于其國中,次第行已,還至本處。飯食事訖,于中後時,收衣缽,洗足已,如常敷座,跏趺安坐,端身而住,正念現前。
04于其國中,次第行乞,還至本處。飯食事訖,于中後時,收衣缽,洗足已,如常敷座,加趺安坐,端身而住,正念現前。
05爾時,世尊聞者大城搏爲行已,作已食作已後,食搏墮過,器上給衣收攝,兩足洗,坐具世尊施設如是座中,跏趺結,直身作,現前念近住。
06時薄伽梵于其城中,行乞食已,出還本處。飯食訖,收衣缽,洗足已,于食後時,敷如常座,結跏趺坐,端身正願,住對面念。
07次第乞已,還至本處。飯食訖,收衣缽,洗足已,于先設座,加趺端坐,正念而住。
1-4
00 atha khalu saṁbahulā bhikṣavo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṁ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||
01(缺)
02爾時,諸比丘來詣佛所。到已,頂禮佛足,右繞叁匝,退坐一面。
03時,諸比丘俱往佛所。至佛所已,頂禮佛足,右繞叁匝,卻坐一面。
04時,諸比丘俱往佛所。至佛所已,頂禮佛足,右繞叁匝,卻坐一面。
05爾時,多比丘,若世尊彼詣。到已,世尊兩足頂禮,世尊邊叁右繞作已,一邊坐彼。
06時,諸苾刍來詣佛所。到已,頂禮世尊雙足,右繞叁匝,退坐一面。
07時,諸苾刍來詣佛所,頂禮雙足,右繞叁匝,退坐一面。
2-1
00 tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṁnipatito”bhūtsaṁniṣaṇṇaḥ|
01時,長老須菩提在大衆中,
02爾時,慧命須菩提在大衆中,
03爾時,淨命須菩提于大衆中,共坐聚集。
04爾時,淨命須菩提于大衆中,共坐聚集。
05複時,命者善實彼所如是衆聚集會坐。
06具壽善現亦于如是衆會中坐。
07爾時,具壽妙生在大衆中,
2-2
00 atha khalvāyuṣmān subhūtirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-
01即從座起,偏袒右肩,右膝著地,合掌恭敬而白佛言:
02即從座起,偏袒右肩,右膝著地,向佛合掌恭敬而立,白佛言:
03時,淨命須菩提即從座起,偏袒右肩,頂禮佛足,右膝著地,向佛合掌而白佛言:
04時,淨命須菩提即從座起,偏袒右肩,頂禮佛足,右膝著地,向佛合掌而白佛言:
05爾時,命者善實起坐,一肩上著作已,右膝輪地著已,若世尊彼合掌,向世尊邊如是言:
06爾時,衆中具壽善現從座而起,偏袒一肩,右膝著地,合掌恭敬而白佛言:
07承佛神力,即從座起,偏袒右肩,右膝著地,合掌恭敬白佛言:
2-3
00 āścaryaṁ bhagavan, pa…
《金剛經梵漢對照本》全文未完,請進入下頁繼續閱讀…