..續本文上一頁ārya- dharma)生起之因(hetu),即由“彼所緣(tad- ālambana)”而得生起(prabhava)。此中“彼所緣”可解爲以“彼(tad)”爲“所緣(ālambana)”。由此,tad- ālambana- prabhavatvāt意爲,“以彼(真如)爲所緣而得生起故”。而玄奘譯爲“緣此生故”,含義不同。後者意爲,“由此(真如)作爲緣而生起故”。其中之“緣”,當然應是pratyaya,而非ālambana。所以,奘譯在意思上有了轉義。但這種轉義並非無根據,因爲以真如爲所緣(ālambana)而生起聖智,實際意思即是以所緣真如爲緣(pratyaya)而生起聖智。在此意義上,奘譯與梵文原義是相通的。藏譯文爲“de la dmigs pas ”byung ba”i phyir”,意爲“以彼爲所緣(dmigs pa)而生起故”,與梵文意思一致。在《瑜伽師地論》中有直接說明出世法由真如作爲所緣緣爲因生起之文,雲:
問:若此習氣攝一切種子複名遍行粗重者,諸出世間法從何種子生?若言粗重自性種子爲種子生,不應道理。答:諸出世間法從真如所緣緣種子生,非彼習氣積集種子所生。(玄奘譯《瑜伽師地論》卷五十二攝決擇分中五識身相應地意地之二,大正藏叁十冊)
此引文之藏譯爲:
gal te bag chags des sa bon thams cad bsdus pa| de yang kun tu ”gro ba”i gnas ngan len zhes bya bar gyur na| de ltar na ”jig rten las ”das pa”i chos rnams skye ba”i sa bon gang yin| de dag skye ba”i sa bon gyi dngos po gnas ngan len gyi rang bzhin can yin par ni mi rung ngo zhe na| smras pa| ”jig rten las ”das pa”i chos rnams ni de bzhin nyid la dmigs pa”i rkyen gyi sa bon dang ldan par skye ba”i bag chags bsags pa”i sa bon dang ldan pa ni ma yin no||(4)
上述漢譯文與藏譯文對應相符程度相當好。文中意爲,一切雜染現行法(世間法)之生起因(發生因)是雜染習氣所攝種子(sa bon),亦即遍行粗重(kun tu ”gro ba”i gnas ngan len),換言之,以雜染種子爲親因,而有雜染法之生起。這就引來一個問題:出世諸法(”jig rten las ”das pa”i chos rnams)以何爲因生起?出世法作爲清淨法,顯然不能以雜染性種子爲因。《瑜伽師地論》雲是“真如所緣緣種子”生起的。此中,真如(de bzhin nyid)==所緣(dmigs pa)==作爲所緣之緣(所緣緣,dmigs pa”i rkyen)==種子(sa bon)。在這樣的關系中,真如是生起諸出世法之因。依于真如生起之諸出世法,首先應是聖智(”phags pa”i ye shes),亦即無分別智。因爲聖智不僅是以真如爲所緣以及所緣緣而生起之出世法,而且也是最初生起之出世法。此中言真如是種子,當然絕非是阿賴耶識所攝的有爲性種子,後者是發生因或說生起因(skye ba”i rgyu)、親因(direct cause)。真如作爲種子(因),是在緣(pratyaya)意義上說的,即是所緣緣,或者說,是作爲所緣緣性質而方便說爲因的。換言之,在唯識學的用法中,真如是緣,而非因(親因、發生因、種子)。以真如爲種子,即是強調真如對生起聖智的關鍵作用,事實上,聖智是證悟真如才得生起的。依于聖智的生起,以聖智爲導,才有其他出世法之生起。因此,即說真如爲一切出世法生起之所緣緣種子。但據實而言,出世法生起之親因應是有爲性種子,即阿賴耶識所攝的無漏清淨種子。
作爲無分別智的所緣之真如是無二我(法我與人我)所顯之離言自性(nir- abhilāpya- svabhāvatā),必然是無分別性的,絕非有相性質,因此稱爲無相(animitta)、空性。而且真如是一切法之實性,亦爲一切法之共相,因此,于一切法平等。換言之,相對于一切法作爲差別性質,真如爲平等性質(samatā)。《辨中邊論》雲:
頌曰:于自相無倒,知一切唯名,離一切分別,依勝義自相。論曰:如實知見一切眼、色,乃至意、法,皆唯有名,即能對治一切分別,應知是于自相無倒。此依勝義自相而說。若依世俗,非但有名,可取種種差別相故。(玄奘譯《辨中邊論》卷下辯無上乘品第七,大正藏叁十一冊)
相應梵文爲:
sarvasya nāma- mātratva
sarva- kalpa- aprav
ttaye svalaksane ”viparyāsah | paramārthe svalaksne || sarvam ida
nāma- mātra
| yad ida
caksū- rūpa
yāvan mano- dharmmā iti yaj j
āna
sarva- vikalpānā
pratipaksena aya
svalaksane ”viparyāsah | katamasmin svalaksane | samv
tyā tu na idaj nāma- mātra
iti g
hyate ||(5)
漢譯文略有增加,但含義一致。引文認爲,從勝義自性亦即真如看,一切差別法如眼、色等,乃至意識、法,唯是名( nāma- mātratva),皆是分別性産物,與此相對,真如則是離分別的(sarva- kalpa- apravrtti)。換言之,差別只是在世俗意義上而言的,從勝義角度看,一切法是平等的。
叁、無分別智與真如之冥契
綜上所述,在無分別智緣真如之相應中,能緣與所緣雖有有爲與無爲之別,但皆無分別。其中,能緣無分別智依行相(ākāra,rnam pa)說爲無分別,所緣真如依自性(svabhāva)說爲無分別。在此無分別之相應中,真如作爲無分別,能引無分別智之無分別,無分別智作爲無分別,能直接認識真如之無分別,由此二者相應而泯相契合。這種冥契,是修行者個體性經驗,不能爲他人所分享,不能分別,不能言說,不能傳遞,所以稱自內證(prati- ātma- adhigama),或者說,親證。自內證表現在能緣、所緣間的關系上,即是平等。具體而言,所緣真如爲無分別性質,爲一切法之共相實性,于一切差別法平等;能緣無分別智不緣一切法之差別相,直緣契入無差別之真如,亦是平等相。所以,聖智生起時,能緣、所緣的關系在唯識學中被稱爲“平等平等”。《瑜伽師地論》雲:
從所知障得解脫智所行境界,當知是名所知障淨智所行真實。此複雲何?謂諸菩薩、諸佛世尊入法無我,入已善淨,于一切法離言自性、假說自性平等平等無分別智所行境界。如是境界爲最第一真如、無上所知邊際,齊此一切正法思擇皆悉退還,不能越度。(玄奘譯《瑜伽師地論》卷叁十六本地分中菩薩地第十五初持瑜伽處真實義品第四,大正藏叁十冊)
梵文如下:
tena j
ey”āvaranena vimuktasya j
ānasya gocaro visayas taj- j
ey”āvarana- vi
uddhi- j
āna- gocaras tattva
veditavya
|| tat punah katamat || bodhisattvānā
buddhānā
ca bhagavatā
dharma- nairātmya- prave
āya pravistena suvi
uddhena ca sarva- dharmānā
nir- abhilāpya- svabhāvatā
ārabhya praj
apti- vāda- svabhāva- nir- vikalpa- j
eya- samena j
ānena yo gocara- visayai|| sā sauparamā tathatā nir- uttarā j
eya- paryanta- gatā | yasyāh samyak sarva- dharma- pravicayā nirvartante nābhivartante ||(6)
上所引梵文、玄奘漢譯文關于真如與無分別智之文義需仔細辨析。從梵文看,“從所知障得解脫智”即從所知障(j
eya- āvarana)得解脫(vimukta)之智。此智即是悟入與圓滿悟入真如之聖智。所知障是法執(dharma- grāha)所攝一切雜染法,亦攝我執(ātma- grāha)所攝之煩惱障,能覆蔽真如,障礙菩提。聖智的最初生起,需斷分別我執與分別法執。從所緣真如而言,真如必須由破分別我執與分別法執而得顯現。聖智的不斷圓滿,意味對真如不斷圓滿的證悟,或者說,是對真如所攝之一切法逐步地如實了知。但此過程,實際可歸爲所知障的不斷破除,乃至最…
《唯識學中無分別智之親證真如義》全文未完,請進入下頁繼續閱讀…